________________
२६६
जैनेन्द्र-व्याकरणम्
[
.. पा. २ ० .
शाखादेयः ॥४१॥१५७॥ शाखा इत्येवमादिभ्य इवार्थे यो भवति | शाखेव शाख्यः । मुखमिक मुख्यः । थाखा । मुख । अधन । स्कन्ध । मेष | चरण । शुग । उरस् । अग्र | शरण ।
द्रव्यं भव्ये ॥४१॥१५॥ द्रव्यमिति निपात्यते मन्येऽर्थे । भव्यदिशेघे इवाणे वर्तमानाद् इशब्दाद् य इत्ययं त्यो निपात्यते । तुरिव द्रव्यम् कार्षापणम् । इष्टार्थक्रियाहेतुरित्यर्थः। द्रव्यमयं राना आत्मवानित्यर्थः । भव्य इति किम् रिवार्य न चेतयते पुरुषः ।
कुशाग्राच्छः ॥४।१।१५९॥ कुशाग्रशब्दादिवाथें छो मवति । सूक्ष्मत्वेन कुशाग्रमिव कुशाग्रीया बुद्धिः । कुशाग्रीयं शास्त्रम् ।
साप्तद्विषयात् ॥॥॥१६०॥ इषशब्द! सादृश्यार्थस्तमछुन्देन परामृश्यते । इवार्थविषयात् सात् छो भवति । इभार्थविषयस्य च मस्टेटमेव शापकम् । यदृच्छया अतर्कितोपनते चित्रीकरणे हवार्थविषये सो भवति । सुसुपेति सविधानमेवंविषयमेव दष्टम्यम् । काकतालीयम् । तालशाखामे काकः प्राप्तः, वालं च पतितं तेन च पतता तालेम स काको हतः । इट चित्रीकरणम् । तथा देवदत्तश्च वृक्षं श्रितः। तत्राशनिश्च पतितः । तत्र देवदत्तस्याशनेश्व समागमः काकतालसमागमसदृशः। काफवधसाशश्च देवदत्तबधः इति समागमसादृश्ये सविधानम् । वध सादृश्ये त्यविधिः । एवमधवतकीयम । अधाकृपाणीयम् । इह शस्त्रीश्यामा । पुरुषव्याघ्र इति समुदाय इवार्थविषयो न भवति । किन्तु पूर्वपदमुत्तरपदं वा । सेन छो न मयति ।
शर्करादिभ्योऽण ॥२॥१६१॥ शर्करा इत्येवमादिभ्यो श्वाऽण भवति । शर्करेव शार्करम् । कपालिकेव कापालिकम | "भस्य इत्यढे" [IRI वाइति वदाये प्राप्त "न युहको" [४१११] इति प्रतिषेधः । शर्करा । कपालिका | कपिष्टिका । गोमत् । गोपुच्छ । पुण्डरीक । शतपत्र । नराची । नकुल । सिकता।
अङ्गल्यादेष्टण ॥४११६२|| अङ्गली इत्येवमादिभ्य हवायें ठण भवति । अङ्गलोव श्राङ्गलिकम् । अङ्गुलि | भरुन । बभ्रु । वल्गु | रुषु । खल। उदश्वित् । गोणी । उरस । मण्डर । मण्डल | शस्कुल । कुलिश । हरि । कपि । मुनि ।
वैकशाक्षायाष्ठः ॥४॥॥१६३॥ पकशालाशब्दादिषार्थे वा ठो भवति । घावचनेनानन्तरस्य उणः समुच्चयः । एकशालेव एकशालिकः । ऐकशालिकः।
ककलोहिताहीकम् ॥४|११६४॥ कर्कलोहितशब्दाभ्यामिवार्थे येकण् भवति । कर्कः शुक्लाश्वः । कर्क व कार्कीकः । लौहितीकः । टकारः स्त्रियां इयर्थः ।
इत्यभयनन्दिविरचितायां महावृत्तौ चतुर्थस्याध्यायस्य प्रथमः पादः समाप्तः ।
पूगायोऽग्रामणीपूर्ण ॥४॥२१॥ इत्र इति निवृत्तम् 1 पृ गवाचिनो मृद्रोऽग्रामणीपूर्वात् स्वार्थ यो भवति । नानाजातीया अनियतवृत्तयोऽधर्म(अर्थ)कामपराः संघाः पूगाः । पृगशब्दः समुदायवचनस्तस्यैकत्वेन निर्देशः । यथा यूथ वनमिति । ये त्वस्य विशेषवाचिनः शब्दास्तेषां भेदवाचित्वात् एकदिवइवो भवन्ति । लोहध्वजा इति गः | लौहध्मज्यः । लोहध्वन्यो । लोहध्वजाः । शैव्यः । शैव्यो। शिवयः । यातक्यः । वातक्यौ । वातकाः | "दुष्टु ते वास्त्रियाम'' [ १५] इति बहुधूप । ग्रामणीरित्यर्थनिर्देशः । पूर्वशब्दोऽक्यवयाची । प्रामण्यर्य: पूर्वोऽवयवो यस्य स ग्रामणोपूर्वः। अथवा ग्रामएयर्थविषयो यस्त्यः म साहचर्याद् ग्रामणोरित्युच्यते । स पूर्व मुत्पन्नो यस्य पूगस्य स ग्रामणीपूर्वः। न प्रामणीपूर्वाग्रामगीपूर्वः । प्रामणीपूर्वात्यूगाजयो न भवति । देवदचो ग्रामणीरेषां देवदत्तकाः । स एवा प्रामणी:"[111१२]इति कः।
1. जैनेन्द्रमहावृत्तौथ० ।