________________
प्र. ४ पा० . सू. १५०-११३]
महावृधिसहितम
२६५
भातिप्रश्न इति नानुवर्तते । सामान्येन विधानम् । एकतरो भवतोदेवदत्तः । एकतमो भवतां देवासः किमान दिव्धेकमहणं कर्तव्यमिति केचित् । न जातिप्रश्न एव इतमः स्यात् । वासर्गस्याको निवृष्यर्थ न बोगविभागः | महाविकपोऽनुवर्तत एव।
इथे प्रतिकृतौ कः ।।१।१५०।। इवार्थः साइश्यम् । प्रतिकृतिः प्रतिविम्बम् । विषयवारेण हमार्यविशेषयामेतत् । प्रतिकृतिविषये य इवार्थस्तस्मिन् वर्तमानान्मृदः को भवति स्वार्थे । अश्व हवायम् प्रश्वकः । अश्वप्रतिकृतिरित्यर्थः। एवम् अट्रकः । गर्दभः । प्रतिकताविति किम् ? गौरिष गव्यः । अश्व इकायं धीमो गौः ।
खौ ॥४॥२१५१॥ इवार्थमात्रे गम्यमाने मृदः को भवति खुविषये । अपतिकृत्योऽयमारम्भः 1 अश्व दृवायमश्वकः । उष्ट्रकः । गर्दभः। संशाशब्दा एते। संशाशब्देषु च वियों न गम्यते । केरल वस्तधर्मेस सादृश्येनान्वाख्यानं क्रियते, तेनेदमपि सिद्धम् । नंशकः । शुभ । नरकः । हुस्खयोपाधिका एसा संशः । कथं शूद्रक । रावकः । पूर्वकः' । एवा मपि कुत्सितत्योपारिकाः मंशाः।
उस्मनुष्ये उपमेये ॥४।१।१५२॥ मनुष्य उपमेयत्वेनाभिधेये खो वाऽखो च विहितस्य कस्योस भवति । कुक्कुट इव कुक्कुटो मनुष्यः । चञ्चेव चश्चा। वर्द्धिका । खरकुटी । दासी । "युक्तबबुनि लिगसंख्ये" [ 1] इति युक्तवद्रावः। मनुष्य इति किम १ प्रश्वकः पाषाणः । देवपथादेराकृतिगणस्यायं प्रपञ्चः |
जीविकार्थेऽपराये ॥४।१।१५।। विक्रीयते यत्तत्पण्यम् । न पायमपण्यम् । बीपिकार्थे पदपण्यं वस्मिन्नुपमेयत्वेनाभिधेये कस्यास्भवति । वासुदेव इवाय देवलकानां वासुदेवः । वे प्रतिकतो" [ १०] इत्यनेनागतस्य कस्योस् । शिवः । स्कन्दः । विशाख । बीविकादेव प्रठिकतय एवमुच्यन्ते । बीविकार्थ इति किम् ? कौहाथें इस्तीव इस्तिकः । श्रपण्य इति किम् ! यक्ष विक्रीगीते। हस्तिकं विक्रीसीते । एषोऽपि देवपथादेः प्रपञ्चः।
देवपादिभ्यः ॥४१६१५४॥ "इवे प्रतिकृतो'' [४१५.] "खौ'' [ 1] इति चागतस्य कस्योस् भवति देवपादिभ्यः परस्य । देवपथ इव देवपयः । सपथः । वारिपथः । अपापयः । राणपयः । शवपथः । सिद्धगतिः । उष्ट्र गीयः । वाम । रन्जु । हस्त । इन्द्र । दण्ड | पुष्प । मत्स्य । प्राकृतिमणोऽयम् । "आर्चासु पूजनार्याप्नु चित्रकर्मध्वजेषु च । इथे प्रतिकृती नाम: क्यो देवपावि।" अर्चास-बहन् । शिवः | स्कन्दः । विभाः। चित्रकर्मणि-दुर्योधनः । भीमसेनः। अर्जुनः। ध्वजेषु च-- ताल इयाय ध्वजतालः । कपिः । गरुडः | प्राकृतिगवलादेवेवमपि सिखम् ।
"मत्स्याश्वपुष्पाणि - तारकाम्य पण्डाधववारच पतरित्रणरच ।
तस्मिों पक्ममयाश्चरेशः( सियाधैं पसमाचरेशः ) प्रसार( प्रासाद )शुरुमा मया सगारच ।। इह दुर्योधन हवायं नटो दुर्योधनः । "उस्मनुष्ये" [ ५] “जीविकाऽपये" [ ५] इति वा उस्।
बस्ते म४।१।१५। ष इत्यनुवर्तते । बस्तिशब्दादिवाथें टम् भवति । यस्मिन् प्रदेठे मलमुपसम्प्राप्वं बहिर्निक्रमति प्रदेशो बस्तिः। बस्ति रिवार्य वास्तेयः वास्तेयी प्रग्यालिका । इस अर्व सामान्येन विधानमिवार्थमात्रे । देवप्रतिकृतो सौच के प्राप्तेऽन्यत्रामाप्ते दम् ।
शिक्षाया दः ॥४१॥१५६॥ शिलाशब्दादिवाथै ढो भवति । शिलेव शिलेयं दधि । शिलाया इति योगविभागानमपि केचिदिच्छन्ति । शैलेयम् ।