________________
२६४
जैनेन्द्र-व्याकरणम्
[भ० ४ पा० । सू.
1-10
अल्थे ॥४॥२॥१४१|| समन्ततो हीनं महत्प्रतिपक्ष भूतमल्पम् । श्रम्पत्वविशिष्टेथे वर्तमानाद् क्याधिहितं त्यो भवति । सुप इति वर्तते । याम्भूदो कि । सर्वनाम्नो मिक इति च । अल्पमन्नमलकम् । घृतकम् । उच्चकैः । सर्वके । पचतकि । द्रव्यद्वारेण क्रियाया अल्पत्यमाचे ।
हस्खे ॥११४२|| श्रआयामतो होनं दीर्घप्रतिपक्षभूतम् (हस्वम) । हस्वत्वविशिष्टेऽर्षे वतमानाद् यथाविहितं त्यो भवति । ह्रस्व पटः पटकः। तृतका । उन्चकैः । सर्वके । पचतकि।
फुटीशमीशुण्डाभ्यो र ॥४।१।१४३॥ हस्व इति वर्तते । कुरी शमी शुएटा इत्येतेभ्यो र इत्यय त्यो भवति । कस्यापवादः । ह्रस्वा कुटी कुदौरः । शमीरः । शुण्डारा | लोकाश्यत्वाल्लिनस्पति पुँजिकता।
कुत्या दुपः ॥४१२१४४|| कुतः श्रावपनम् । कुत्शन्दाड्डुप इत्ययं त्यो भवति । कस्यापवादः । हस्वा कुतः कृतपः लेभाजनविशेषश्चर्ममयः ।
कासूगोणीम्यां सरट् ॥४१॥१४५|| कासूः शक्तिः श्रायुधविशेष इत्यर्थः । गोणीत्यापनमुच्यते । कासूगोणीशन्दाभ्यां तरट् भवति । कस्यापवादः । हत्या कासूः कास्तरी । ह्रस्वा गोणी गोणीतरी।
वत्सोमावर्षभेभ्यस्तनुत्ये ॥४।१९४६|| ह्रस्व इति निवृत्तं विशेषणान्तरोपादानात् । वत्स, उक्षन् , अश्व, ऋषभ इत्येते यस्तनुत्वोपाधिकऽर्थे वर्चमाने 'यस्तर भवति स्वार्थे । यस्य गुणस्य भावाद् द्रव्ये शब्दविनिवेशस्तस्य तनुम्बे तरट् । तनुर्वत्सो यत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः । वत्सस्य तनुत्वं यौवनप्रातिः। यौवन उपचीयमाने वत्सत्यं तनुर्भवति । उक्षा तरुण उच्यते तस्य तनुत्वं तस्मात्परस्य वयसः प्राप्तिः। अश्वेगाश्वायामुल्पनोऽश्वः । तस्य तनुवं विजातीयादुत्पत्तिः । ऋषभो भारवहस्तस्य तनुत्वमसमर्थवा।
कियत्तदो निर्धारणे द्वयोरेकस्य डप्तरः |१|१४७॥ किं यत् तद् इत्येतेभ्यो द्वयोरेकस्य निर्धारणे गम्यमाने इतर इत्ययं त्यो मति | सामाग्निर्धार्यमाणवाचिभ्यः किमाविम्यस्त्यः । समुदायाजातिगुणकियासंशामिरेकदेशस्य पृथकरणं निर्धारण न् । को भववाः कठः । कतरो भक्तो पटुः । कतरो भवतो. कारकः । कतरो भवतोदेवदत्तः । एवं यतरः । ततरः । महाबिकल्पाधिकारावाक्यमपि साधु । निर्धारणे इति किम् । यो. मामयोः का स्वामी। दूयोरेकस्य स्वामित्वे मा भूत् । द्वयोरिति किम. १ यस्मिन् कुले यः प्रधानं च (B) श्रागच्छत् । एकस्येति किम् १ एकाहणेप्रक्रियमाणे बहुषु एकत्र वा द्वयोर्निपारणं सम्भाव्येत । तेनेहापि प्रस. ज्येत । को भवतां काञ्चीपुरको । को एतस्मिन् ग्रामे देवदत्तगुरुदसाविति ।
वा बहना आतिप्रश्ने तमः ॥ ४८॥ एकस्य निर्धारण इति वर्तते । बातिश्च प्रश्नच भातिप्रश्नम् | बहूनामेकस्य निर्धारणे गम्यमाने किमादिभ्यो वा इतम इत्ययं त्यो भवति जातिप्रश्न विषये । किमो जातिविषये प्रश्नविषये च त्यः । इतरेभ्यो जातिविषये । वाषचनमुत्सर्गस्याकः प्रापणार्थम् । को भवतां कठः । मतमो भवतो कठः । अकि साफः किमः कादेशे को भवतां कठः । वतमो भवतो कठः । यको भक्तां कठः। कतमो भवतो कठः । अत्र वृष्यन्तरे पाठ: । वा बहूनां परिप्रश्न इति । तेन को भवतां वैयाकरणस्तार्किको नयायिको वा । कतम इति भवति । बहूनामिति किम् १ दूयोरेकस्य निर्धारणे पातिप्रश्ने पूर्वेण इतर एवं भवति । कतरो भक्तोः कर इति । जातिप्रश्न इति किम् १ को भवतां देवदत्तः । किमोऽसिन् विषये इतरमपीच्छन्ति केचित् । कतरो भवतो कठः । तमो भवतां कलाप इति ।
एकाच ॥१४९।। एकशब्दाडुतरहतमौ ययोपाधिविशिरी भक्तः । चारो उतराना पार्थः ।