________________
[अ०] [छ पा० १ सू० १३६ - १४० ]
महावृतिसहितम्
२६३
अडबू बोपादेः ||४|१|१३६॥ अनुकम्पायां नीतौ च तद्युक्तादिति वर्तते । उपशब्दादेदो बच नृत्रोः श्रड वु इत्येतौ त्यो भक्तो बेलौ च वा । अनुकम्पितो उपेन् दत्तः पटः, उपकः, उपिय, उपिलः, उपिकः, उपेन्द्र दत्तकः । यादिर्बुशब्दो यकारस्य खं कृत्वा निर्दिष्ट । तेन बोरकादेशः सिद्धः ।
जातिनाम्नः कः ||४|१|१३७|| जातेनम जातिनाम कातिशब्द इत्यर्थः । चोऽवचश्च सायान्येनायं विधिः । जातिशब्दान्नुखः अनुकम्पायां नीतौ च गम्यमानायां क इत्ययं त्यो भवति । अनुकम्पि तो महिषो महिषकः । वराहकः । शरभकः । व्यायकः । सिंइकः । इद केचिद्वाग्रहणमनुवर्त्यव्यामितः, सिंहिलः इत्युदाहरन्ति तत्तु नातिश्लिष्टम् अस्य यत्रस्य वैयर्थ्यप्रसङ्गात् । तस्माद् घादीनां वाचैव युक्ता ।
1
वाजिनस्य ||४|१|१३८ || खोरिति वर्तते । श्रभिनशब्दान्तान्मृदो नखोः श्रनुकम्पायां नीतौ च गम्यमानायां क इत्यमं त्यो भवति तस्य च द्योः खं भवति । अनुकम्पितस्तुलाजिनस्तुलकः । व्यानकः । मृगः । मद्दणं किमर्थम् ? अजिनशब्दान्तस्य योः खं यथा स्यात् । अनुकम्पितो व्याघ्रमष्ट बिनो व्याघ्रकः ।
ठाचि द्वितीयापरोऽसः ||४|१ | १३६ ॥ खमिति वर्तते । प्रकृते ठेऽनादौ च परतः । प्रकृतेद्वितीयादचः परशब्दो नाश्यते । परग्रहणं सर्वनाशार्थम् । अनुकम्पितो देवदतो देविकः देवियः देविलः | अनुकम्पित उपेन्द्रदत्त उपडः, उपकः । श्रभावातित्वादेव सिद्धे पृथक् दग्रहणं किमर्थम् । खे कृते इकादेशो यथा स्यादित्येवमर्थः । श्रन्यथा अनुकम्पितो मानुदत्तः भानुकः । वित्तृकः इत्येवम दि न सिद्धयेव । इकस्य स्थानिवद्भावामध्येन ग्रहयत्का देशा भविष्यतीति चेन्न; "सनिपातलक्षणो विधिरनिमित्तं वािस्य" अजादिसन्निपातकृत मुगन्तत्त्वम् | "चतुर्यादचः परस्य खं वक्तव्यम्" [ वा० ] वृहस्पतिदत्तः । बृहस्पतियः । वृहस्पविलः | बृहस्पतिकः | अनादी द्वितीयादचः परस्य वा खं वक्तव्यम् [षा ] देवदत्तकः । देवकः । जिनदत्तकः । जिनकः । पूर्वपदस्य च जादौ ममादौ च ख वक्तव्यम् " [वा०] दत्तिक । दत्तियः । दत्तिलः । दत्तकः । “विनापि निमित्तं पूर्वोत्तरपदयोर्वा खं घक्तव्यम्” [बा०] । सत्यभामा | भामा । सत्या वा । विष्णुगुप्तः । गुप्तः । विष्णुर्थी । "वर्णादिलस्य च खं वक्तव्यम्" [वा०] । परस्यादेरितीकारस्य । भानुदत्तः मानुलः । वसुलः । उक्तञ्च
चतुर्यावृनजादौ च नाशः पूर्वपदस्य च । अनिमित े तथैवेध:
वनितादिकस्य च ॥"
द्वितीयात्परत्व स्त्रे कृते इयेलयो
!
गत दिये कयोः खं वक्तव्यम्" [ बा० ] । प्रकृते ठाचि परस्यादेः स्त्रे कृते भल्लादोकारो में दीत्वं रीड्भावः इत्येते विषयो न भवन्ति । भानुयः । मातृयः । मातुलः | "एचो द्वितीयावे तदादेः खं वक्तव्यम्” [ चा ] | लाउः । लहिः | कोड: । कहिकः | कपोत्तम । कपिकः । कपिलः । श्रमो जिहुः | अमिक | श्रमिलः । " एकाक्षरपूर्वपदाम थो वक्तव्यमषपः " [ वा ] अनुकम्पितो वागाशी ( दन्तः ) वाचिकः । चिकः । श्रुचिः । पूर्वस्य पदकार्थनिवृत्त्यर्थमेतत् । श्रष इति किम् । षडङ्गुलिः षडिकः ।
शेवल पर विशालक कार्यमादेस्तृतीयात् ||४|१|१४० ।। शेवल सुपरि विशाल वरुया अर्यमन् इत्येवमादेन खोर्मृदस्तृतीयादचः परो नाश्यते ठानि परतः । द्वितीयादचः परस्य से प्राप्ते वचनम् । अनुकम्पितः शेवदत्तः शेवलिकः । शेर्पालयः । शेषलिलः । सुपरिक | सुपरियः । सुपरितः । विशालिक । विशालियः । विशालिल । वर्षाणिकः । बरुखियः । वलिः । श्रर्यमिकः । श्रमियः । श्रर्यमिलः । 'कृतवन्धौनी शेवलादीनामिति वक्तव्यम्" [षा०] । शेवलेन्द्रदत्तः शेवलि | सुपयशोदतः सुपरिकः । शेवलयिकः सुपकि इति च माभूत् । नेदं वक्तव्यम् । अकृतवद्व्यूहेन सिद्धम् । श्रकृतवद्व्यूह नाम अन्तरपरिमाषाया श्रव्यापारः ।