SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६२ जैनेन्द्र-व्याकरणम् . पा. पू. RE-१५ प्रकारोती जातीयः शशा प्रकारोको मुजन्ताजातीय प्रत्ययं त्यो भवति स्वा। पटुप्रभारः पटुजातीय: । पण्डितजातीयः । यजातीयः । तज्ञातीयः । प्रकारपति चायं वेदितव्यः । प्रकारमात्रे थापमो । तेन तदन्तादपि । यथाजातीयः । कथंजातीयः । एवमर्थ वेहोक्तिग्रहणम् | पषात्कः ॥१११६९॥ "इचे प्रतिकृती का" [ १०] इति वक्ष्यति । मा पतस्मादिव संशब्दनात् यदित ऊर्ध्वमनुक्रमिभ्यामः, तत्र क इत्ययमधिकृतो येदितव्यः । श्राब्दि मर्याटावचनः। वक्ष्यति "कुस्साऽज्ञातयोः" [ ११३१] । कुरिस्तोऽश्वोऽश्यक : 1 गर्दभकः 1 सुप हायनुवर्तनानिमहन्तालो ने ष्यते । झिसर्वनाम्नोऽप्राक्टे' को वा ॥॥॥१३०॥ मिङ इति च वर्तते । मेः पर्वनाम्नम अगित्ययं त्यः टेः प्राग्मति ककारस्य च दकारः एवादर्थेषु । कस्यापवादः | मृदः सुप इति च वर्तते । तनाभिधानवशाद् व्यवस्था मिसंज्ञाके नास्ति विशेषः । उच्चकैः। नीचकैः । यदि कारोऽस्ति तस्य दकारः। हिक , हिरकुत् । पृथक् पृथकात् । सर्वनाम्नो मूदवस्थायामा । सर्वके । विश्वके | उभको । उभयके । युष्मकाभिः । अलकाभिः । युष्मकासु । श्रमकासु । युवकयोः। श्रावकयो! ह सुबन्तादेव । त्वयका । त्वयकि । मयकि । सुप इत्यादिसम्बन्धादेव 'सुपो क्षुदो।" [ १४२ प्रत्युम्नेष्यते । मिहः खल्वपि । पचकवि । पठतकि । "तन्मध्यपतिवारसग्रहणेम गृहन्से" इति मिडन्तमेवैतत् । “अप्रकारचे सूचीमः काम् वक्तव्यः" बा०] मकार: "परोऽचो मिडू" [111५५) विशेषणार्थः । तूष्णीकामास्ते , "शीले को मर्स " [पा०] तूष्य शीरस्तुष्पीकः। कुस्लामतियोः ॥४।१।१३१।। कुत्साशातत्वोपाधिकेऽर्थे वर्तमानान्मृदः स्वार्थ पयाविहितं त्यो मवति । कुत्सितोऽश्वः कस्यायमश्व इति वावकः | उष्ट्र कः । उच्चकैः । सर्वके । पचतक। इह कुत्सिवक इत्यशातार्थे । अशातक इति कुत्सिोऽर्थे कः ! अतः कविधेस्तमादयो भवन्ति । पूर्वनिर्णयेन, पश्चात्कादिविधिः । पटुतरकः । म तरकः । पचतितरकाम् । छिन्नकादिषु के कृते तमादयः । छिन्नकतरः । भिन्नकासरः । अनुकम्पायाम ||४|११३२॥ सौहदेन कारुण्येन वा परस्यानु यहोऽनुकम्पा तत्र वर्तमानान्मृदः सुबन्तान्मिान यथाविहितं त्यो भवति । अनुकम्पितो माणवो माणवकः । बुभुक्षितक । नोचकैः । याचतके । नीती व साक्षात् ॥४॥१३३॥ अमुकम्पाविषयायां नीची गम्यमानार्या लघुकादनुकम्पायुक्तायथाविहितं त्यो भवति । चकारोऽनुकम्पाऽनुकर्षणार्थः। तेन सामोपप्रदानलक्षण नीतिरिह गृह्यते, म भेदः दण्डलक्षणा । पूर्वसूत्रेणानुकम्प्यमानवाचिनत्यो विहितोऽनेन पुनस्तद्युक्तादधीयते । पुत्र सासंगक। उपविश कर्दमकेनासि दिग्धकः | इन्त ते तिलकाः । इन्त ते गुढकाः । एहकि । अद्धकि । उपविश, अहि, ते, इन्स इत्येवमादिषु अनभिधानान्न भवति । बङ्घचो नखोर्या ठः ॥ १।१३४!| अनुकम्पायर्या नीती च ताक्लादिति सर्वमनुषतते । महदो मृदो ननामधेयाद् वा ठ इत्ययं त्यो भवति । अनुकम्पाय"नोती च साश्तात्' [11] इति नित्ये के प्राप्ते वा ठः । अनुकम्पितो देवदत्तो देविकः । देवदत्तकः । जिनिक । जिनदत्तकः । 'वाचि द्वितीयास्परोऽनः" [शा१५६ इति दत्तशब्दस्थ ख ठत्येकादेशश्च । बहुच इति किम् ? रामकः । दचकः । नृप्रण किम् ? देवदत्तका इस्ती । खुग्रहणं किम् । माणवकः । घेलो ॥४१॥९३५। अनुकम्पायां नीतौ च तयुक्तादिति वर्तते । बाचो नृखोर्ष इस इत्येतो त्यौ भवतः । अनुम्पिको देवदसा देविया, देवितः । पूर्वेण वा वाऽपि भवति देविका, देवदक्षकः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy