SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अ० ४ पॉ० १ सू० १११-१२० ] महावृत्तिसहितम् २६१ साधिष्ट' जल्पति । श्रयमनयोः साधीयो जल्पति । यदि वाढशब्द द्रव्यवचनः साधीयानिति । सर्वाणी मानि न्तिकानि इदमेषां नेदिष्ठम् । इदमेनयोर्भेदीयः । इदमस्मान्नेदीयः । दस्तमौ भवत एव । वाढतरम् । यादवमम् 1 9 युवापयोः कम्वा ||४|११ १२३ || युव श्रय इत्येतयोः कखित्ययमादेशो भवति वा शेषयोः परतः । शेषयो विधानं पूर्ववदव्याख्येयम् । सर्व हमे युवानः श्रयमेषां कनिष्ठः । कनीयान् । यदा युवशब्दस्य कनादेशो न भवति तदा " स्थूळ दूरेत्यादिना [४|४|१४७ ] ययाः खमिक एप । यविष्ठः । यवीयान् । सर्व इमेलम यमेषां कनिष्ठः । कनीयान् । श्रपिष्ठः । अल्वीयान् । तरतमो भवत एव । و विम्मतो ||४|१|१२४॥ विन् मतु इत्येतयोरभवति शेषयोः परतः । इदमेव शापकम् । शेषयोविधानस्य यथासङ्ख्यमंत्र] नेष्यते । सर्व इमे त्रग्विणः, अयमेषां सनिष्ठः । खजीयान् । एवं इमे लग्बन्तः, श्रयमेषां त्वचि त्वचीयान् । प्रशंसायां रूपः ||४|१|१२५॥ मृद इति वर्तते मिङ इति च । प्रशंसायां वर्तमानायाम्दो मिश्र रूप इत्ययं त्यो भवति प्रशंसायां द्योत्यायाम् । स्वार्थिकानां प्रकृत्यर्थविशेषयां द्योत्यं भवति । वाच्यं पुनस्तत्प्रकृतैरेव । वैयाकरणः प्रशस्तः, वैयाकरणरूपः | पटुरूपः । प्रशस्ता कुमारी कुमारिल्पा | "तो" [४/२०१४७ ] इति पुंवद्भावे प्राप्ते "झरूपेत्यादिना [४|१|१५५ ] प्रादेश: । वयोलक्षएडीविधेः कृतत्वा ब्रूपान्ताट्टाप् । कथं निन्दायां प्रयोगः १ वृषलरूपोऽयं यो मविन मुर्रा पिवेत् । चौररूपोऽयं योऽदिस्थमञ्चनमपि इत् । श्रत्रापि प्रकृत्यर्थस्य वैस्पष्ट्यम् । प्रशंसायां मिङः खल्वधि । पचति रूपम् । पचतो रूपम् । पचन्ति रूपम् । लोकाश्रयमिद नपुंसकलिङ्गम् । क्रियाप्रधानमाख्यातम् । एकाच क्रियेति रूपान्तादेकवचनमेव भवति । श्रसिद्धी देश्यदेशीयकल्पाः ||४|१|१२६ || सिद्धिः परिपूर्णता, न सिद्धि सिद्धि । ईषदसि रासिद्धिः । वद्विशिष्टेऽर्थे वर्तमानान्ङ्याम्मुदो मिहन्ताच्या देश्य देशीय कल्प इत्येते त्या भवन्ति स्वायें । ईषदसिद्धः पट्टः, पट्टदेश्यः । पटुदेशीयः । पटुकल्पः । स्त्रिया पटू विदेश्या तादिष्वपरिगणनात् पुंवद्भावो नास्ति । पटुदेशीया । "पुंवथशातीय " [ ४१३ १२४] इति पुंवद्भावः । पटू विकल्पा कल्पस्य तस्यावसादित्वात् "ससौ " [ ४।३।१४७ ] इति पुंवद्भावे प्राप्ते "रूप" [४/३/१५५] इत्यादिनेकारान्तस्य प्रः । “आलू स्त्रियाभू” |४|११२२] इत्यत्र वक्ष्यते । अतिवर्तते च स्वार्थिकाः प्रकृति लिङ्गसङ्ख्ये इति । तेन गुडकरूपा द्वादा। तैलकल्पा मसला । पयस्करूपा यवागूः । मिङः । ईषदसिद्धं पञ्चति पचतिदेशीयम् । पचतिकल्पम् । पचतः कल्पम् । पचन्तिकल्यम् । वा सुपो बहुः प्राक् ||४|१|१२७ ॥ श्रसिद्धाविति वर्तते । ईषद सिद्धि विशिष्टेऽर्थे वर्तमानान्मृदः सुन्ताद्बहुत्यो वा भवति । स तु प्राग्भवति । विभाषया त्योत्पत्तिर्यथा स्यात् प्राग्भावस्तु नित्या । इत्यस्य व्यतिरेकस्य दर्शनार्थस्तु शब्दः । ईषदसिद्धं कृतं बहुकृतम् । ये कृते मृत्संज्ञायां पुनः सुप् । "दृष्टाः " [11] इत्ययं नियमस्तुल्यजातीयस्य सुबन्तसमुदावस्यान्यत्यान्तस्य च मृत्संज्ञां निवर्तयति । तेन बहुकृतशब्दात्सुबुत्पतिः । एवं बहुपट्टः | बहुगुडः । यदा द्राक्षाविशेषणं भवति तदा टाप् । बहुगुडा द्राक्षा । वाग्रहणं देश्यादिसमावेशार्थम् । अन्यथा मिङन्ते सावकाशान् देश्यादीनयं बाधेत सुप इति किमर्थ याक्ता "प्रियकुत्सनादिषु पुनः प्रवर्ततेऽसौ विभवस्थत" इत्युक्त पुनः सुग्रहणं मिळूनि वृत्यर्यम् | परत्वाद्देश्मादिषु कृतेषु तमादयः । पटुदेश्यतमः । बहुपटु तमः । ईषदसिद्धेः प्रकर्षो नास्तीति प्रकृत्यर्थं प्रकर्षे तमादयः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy