SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६० जैनेन्द्र-व्याकरणम् [ अ० ४ पा० १ सू० १११-१२ मिङः || ४|१|११५ ॥ यद्यपि मिळते साधनप्रधाने अभिधानरूपेण गुणीभूता क्रिया, तथापि तस्याः साध्यमानत्खात्प्राधान्यम् । तदपेक्षायां साधनप्रकर्षेऽयं विधिर्वेदितव्यः । मिहन्तादतिशायने तम इत्ययं त्यो भवति । स्याम्मृदधिकारात् पून सर्व पचन्ति श्रथमेषा पचतितमाम् । 1 पठतितमाम् । किमेन्सिकिमादामदृष्ये [४|२| २० ] इत्याम् । इष्टी "गुणवचनादेव" [४|१|११८ ] इति नियमादि न सम्भवति । C द्विविभज्येतरे ||४ ११११६ ॥ द्वौ व विभज्यं च द्विविभज्यम् । द्विग्रहणमर्थनिर्देशपरम् | विभक्कन्यं विभज्यं पृथक् कर्तव्यमित्यर्थः । इदमेव निपातनं यरिधेः । द्वय विमज्ये च प्रयुक्ते सति इत्याभ्वो मिङश्च श्रतिशायने द्योत्ये तर इयसु इत्येतौ त्यौ भवतः । तमेष्ठयोरपवादः । यथासख्यमस्वरितत्वादिस यते । उभाविमावादयौ, यमनयोगकातरः | फारकतः । द्वाविमौ पचतः । श्रयमनयोः पचतितराम् । सुर्गुणवचनादेव । द्वाविमौ पटू, अयमनयोः पटरीयान् । सूत्रे द्विशब्देन यद्यर्थप्रदं द्वयोरर्थयोरेकतरस्थातिशायने इति तदा सिद्धमिदम् । श्रस्मा देवदत्तस्य च देवदत्तोऽभिरूपतर इति द्व्थर्थवादस्य । इदं न सिद्धयति । दन्तोष्ठस्य दन्ताः स्निग्वतराः । पाणिपादस्य पाणी सुकुमारतराविति । श्रत्रापि चात्यपेक्ष धाद्वित्वोपपत्तेः । विभज्ये । सांकाश्यका माधुरेभ्य श्रादयतरी । पटीयांसः । श्रत्र बात्यभावाद्दयता नास्ति । तथापि नाती शब्दोपाता । श्रत एव हन्त [दाहरणम् । तादी ः ||११|११७॥ श्रतिशायने चत्वारत्या विहितास्तेषु तकारादी भसंज्ञौ भवतः । कुमारितरा । कुमारितमा | "रूपकपचे अधगोत्रमते प्रोऽनेकाच: " [४/३/१५५] इति पूर्वस्य प्रादेशः । झान्तादतष्ठाप् । शेष गुणवचनादेव ||४|१|११८|| तादी मुतवा हृष्ठेय शेषो । शैषां गुणवचनादेव भवतो नान्य स्मादिति नियमो ऽयम् | सर्व इमे परः श्रथमेषां पतिः । द्वापि श्रयमनयोः पटीयान् । श्रयमस्मात्पटीयान् । शेषमणं प्रकृततादिनिवृत्यर्थम् । गुणवचनादिति किम् । गोतमः । एवकार इष्टतोऽवधारणार्थः । मैवं विज्ञायि, शेषावेष गुणवचनादिति । एवं द्विपटुतम इति न स्यात् । प्रशस्यस्य श्रः || ४|१|११९ || शेषाग्रहणं प्रकृतम् । तदर्थवशादीपा विपरिणम्यते । प्रशस्यशब्दस्य श्र इत्ययमादेशो भवति शेषयोः परतः । प्रशंसनीयः प्रशस्यः । "शमिदुहि गुद्दिभ्यो देति वक्तव्यम् " [२] वा०] इत्युपसङ्ख्यानात्क्यप् । इदमेव ज्ञापकम् । ६ शेष गुणवचनादेवेति नियमो न प्रक्र्तते । सर्वं इमे प्रशस्याः । अयमेषां श्रेष्ठः । द्वाविमो प्रशस्यौ श्रयमनयो श्रेयान् । "नैका:" [४|४|१५४] इति शेत्रे टिखं न । तरसमौ भवत एव । प्रशस्यतमः । प्रशस्यतरः | यः || ४|११ १२० || प्रशस्यशब्दस्य व्य इत्ययमादेशो भवति शेषयोः परतः । सर्व इमे प्रचस्याः, अयमेषां येष्ठः । द्वाविमौ प्रशस्यो, श्रयमनयोर्ज्यायान् । श्रयमस्मात् ज्यायान् । " ज्यावेबल: " [ ७|१|१११] इति परस्यादेशकारः यथासङ्ख्यनिवृत्यर्थं योगान्तरम् वृद्धस्प ||४|१|१२९ ॥ वृद्धशब्दस्य व ज्य इत्ययमादेशो भवति शेषयोः परतः । सर्व दमे वृद्धाः श्रयमेषां येष्ठः । द्वाविमौ वृद्धी अयमनयोर्ज्यायान् । अयमस्मात् ज्यायान् । श्रादेशार्थं वचनम् । तत्तमौ सिद्धावेव । वृद्धवरः । वृद्धतमः | "बहुधगुरूरुदृखादि [ ४|४|१४१] सूत्रेण वृद्धशब्दस्य वर्षादेशोऽपि भवति । वर्षिष्ठः । चर्षीयान् । वाढान्तिकयोः साधनेदौ ||४|१|१२२|| घाटान्तिकशब्दयोः यथासङ्ख्यं साध नेद इत्येतावादेशौ भक्तः शेषयोः परतः । निभिचतो यथासङ्ख्यं नेष्यते, भिन्नयोगनिर्दिष्टत्वात् । सर्व इमे वाढं पन्ति श्रयमेष
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy