SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ● प० १ सू० १०० ११४] महावृत्तिसहितम् २५९ |४|१|१०८ || वेति वर्तते । द्वित्रिभ्यां वा मुम् भवति विधार्थं । द्वेषं द्विषा । त्रिघा । "तात् स्वार्थे हो वक्तव्य:" [वा०] । मतिद्वैधानि । पर्थिद्वैधानि । पधा ॥ ४ १९०६ ॥ द्वित्रिभ्यामेधा भवति विधार्थी । योगविभागः । द्वेषा । त्रेधा । यथासंख्यनिवृत्यर्थी शः ||४|१|११०|| याप्य इह कुत्सितोऽभिप्रेतः । याप्यन्ते प्रपनीयन्ते ऽस्माद् गुणा इति थाप्यः । बहुलवचनादवादाने व्यसंज्ञः । याप्येऽर्थे वर्तमानान्मृदः पाश इत्ययं त्यो मषति स्वार्थे । वैयाकरण बाप्यः, वैयाकरणपाशः । यस्य गुणस्य हि भावाद् द्रव्ये शब्दविनिवेशः, तत्कुत्सने भवति । इह मा भूत् । चौये (रो) वैयाकरणाः । इह याप्या कुमारी, कुमारपाशा । "वसाद" [४।३।१४७ ] इति धुंवद्भावः । “श्चयस्यनन्त्ये” [२/१/२४] इत्यस्य दाविधेः कृतत्वात्पाशान्ताट्टा भवति । उक्तं च "स्वार्थमभिधाय दाsदो निश्पेक्षो ष्यमा समवेतम् । समवेतस्य तु वचने लिङ्ग यों विभक्ताश्व ।। अभिधाय तान्विशेषानपेक्षमाणस्तु कृरस्नमात्मानम् । प्रिय कुल्सनादिषु पुनः प्रवर्ततेऽसौ विभक्स्यम्स " ।। [४:३।७४ प्रा० भा०] इत्यर्य त्यो श्रमः । ष्ठाद्भागे यः ||४|१|१११ ॥ - श्रष्टमशब्दाभ्यां मागे वर्तमानाभ्यां भवति स्वार्थे । षष्ठो भागः, षाष्ठः । श्राष्टमः । विकल्पाधिकारादनुत्पत्तिरपि भवति । षष्ठः भाग इति किम षष्ठः पुरुषः । मानपश्यङ्गयोः कोपो ||४|१|११२ || भाग इति वर्तते । षष्ठाष्टमशब्दाभ्यो मानपश्वङ्गयोभगविशेषाभिधेययोः क उप इत्येतौ भवतः । पूर्वेण विद्दिवस्य अस्य उप् द्रष्टव्यः । षष्ठशब्दान्माने भागविशेषे को मवति । श्रष्टमशब्दात्पश्वन भागविशेषे अस्य उन्भवति । षष्ठको भागो मानं चेत्तद् भवति । ब्रहमो भागः पश्वङ्गं चेत्तद् भवति । विहितस्य यस्यविधानसामर्थ्याद् वा षोऽपि भर्वात । षाष्ठः । षष्ठः । श्रष्टमः । श्रष्टमः । एकाकिसाये ॥ १|१|११३ || एक शब्दादसहायवाचिन श्राकिमित्ययं त्यो मर्वात कोप 'च स्त्रार्थे | कस्योप् ? काकिनोः । एकाकी । एककः । एकः । श्रसहाय इति किम् १ यदैकशब्दः सख्यायामन्यार्थे वा वर्धते तदा मा भूत् । अत एवं बिहू अपि भवतः । एकाकिनरे । एकाकिनः । सख्यावाचिते (वे ) एकवचनमेव स्यात् । अन्यार्थत्वे बहुवचनमेष स्यात् । रामेष्ठावतिशायने ||४|१|११४॥ प्रतिश्यायनं प्रकर्षः । "अभ्यस्यापि " [ ४/२/२३२] इवि दीवम् । इदं च प्रकृत्यर्थविशेषणं सर्वेषां स्वार्थिकानां द्योत्यम् । श्रविशाय नविशिष्टेऽर्थं वर्तमानान्मृदः स्वार्थे तम इत्येतो त्यो भवतः श्रविशायने योत्ये । वान्ताच्योत्पत्तिः । समें हमे आद्याः श्रयमेषामाद्यरामः । सुकुमारतमः । सर्व हमे पटषः, श्रयमेषा पद्धतमः । कथं गोतमः । कारकतमः छवि अप क्रियागुणङ्कारेण प्रकर्षापकर्ष योगोऽस्ति । "शेषौ गुणवचनादेव" [8/11394 ] इति नियमो वक्ष्यते । सर्व इमे पटवः, श्रयमेषा परिष्टः । यदा प्रकर्षचतां पुनः प्रकर्षविवक्षा, तदा प्रातिशायिकान्तादपरः श्राविशायिकः । श्रेष्ठतमः । श्रदूरविप्रर्षिणां समानकवायां स्पर्द्धा । तेनेड् न भवति । सर्षपाणां महतामतिशायने महान् हिमवान् इति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy