SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० १ ० १ सू० १३०१०० बैनोऽडूरेऽकायाः || ४|१||९|| दक्षिण, उत्तर, अवर (घर) शब्देभ्यो वा एनो भवति श्रस्तादर्थेऽ दूरे मम्येऽकायाः । कायाः पर्युदासेन वेपौ होते । दक्षिणेन रमणीयम् । दक्षिणेन वसति ग्रामम् । उत्तरेण रमणीयम् । उत्तरेण वखति । श्रवरे (घरे) रमणीयम् । श्रवरेण ( श्रधरेशा) वसति । वाक्चनाद्य यतो विह्नितः स च भवति । श्रदूर इति किम् ! हिमवतो दक्षिणाद् वसति । श्रत्रावरे रखविमादूरे श्रावधिधिमान् दूरे) विवचितः । अकाया इति किम् ? दक्षिसादागतः । दिवमात्रादयमेनो वन्यः " [ वा० ] दक्षिणोत्तरावर (घर) ग्रहणं नानुवर्तनीयमिति केचित् । श्रच्यन्ता दिक्छन्दादनभिधानान्न भवति । · २५८ दक्षिणादा ||४|१|१०० || श्रकामा इति वर्तते । दक्षिणशब्दादा इत्ययं त्यो भवति प्रस्तादर्थे । दक्षिणा रमणीयम् । दक्षिणा वसति । सामान्येन दूरादूरयोरिहोदाहरणम् । उत्तरत्र दूरग्रहणात् । श्राया इत्येव । दक्षिणत श्रागतः | आहि च दूरे ||४|१|१०१ ॥ श्रकाया इति वर्तते । दक्षिण शब्दादशहित्यो भवति नाना ( चादा ) प्रस्तादर्थे दूरे गम्यमाने । दक्षिणा रमणीयम् । दक्षिणहि वसति । दक्षिणा वसति काखीपुरात् । श्रधया इत्येव । दक्षियात श्रागतः । उत्तराश्च ||४|१|१०२॥ श्रकाया इति वर्तते दूर प्रति च । उत्तरशब्दादाहि श्र इत्येतौ त्यौ भवतो प्रस्तादर्थे । श्रा इत्यनुकर्षणार्थश्चकारः । उत्तराहि रमणीयम् । उत्तरा रमणीयम् । उत्तराहि वसति । उत्तरा वसति । श्रनाया इत्येव । उत्तरत श्रागतः । दूर इत्येव । मार्गमुत्तरेण प्रया (पा) । पूर्वावराधराणां परवधोऽसि ||४|१|१०३ ॥ श्रकाया इति निवृत्तम् दूर इति च । पूर्व, श्रव घर, इत्येतेषां यथासख्यं पुर व श्रम इत्येते आदेशा भवन्ति श्रस्तादर्थं प्रति परतः । श्रनेनैवासो विधानन् । पुरो रमणीयम् । पुर श्रागतः । पुरो वसति । अवो रमणीयम् । अव श्रागतः । श्रव वसति । श्रघो रमणीयम् । श्रव श्रागतः । श्रधो वसति । राति ||४|१|१०४ ॥ श्रस्ताति च परतः पूर्वादीनां पुरादयः श्रादेशा भवन्ति । इदमेव शापकम् । अस्तादपि भवतीति । अन्यथा विशेषविहितेनासा बाधा स्यात् । पुरस्ताद्रमणीयम् । पुरस्तादागतः । पुरस्ताद् वसति । श्रधस्ताद् रमणीयम् । श्रधस्तादागतः । प्रस्तावछति । वावरस्य ॥४:१३१०५ ॥ श्रस्ताति परतोऽवरस्यावादेशः । भवस्ताद्रमणीयम् । श्रवस्तादागतः । अवस्ताद् वर्षात । सस्याया विधार्थे धा ||४|१| १०६ ॥ यथासम्भवं विभक्तौयोगः । सङ्ख्याशब्देभ्यो विधाऽर्थे भ्या इत्ययं त्यो भत्रति स्वार्थे । श्रर्थग्रहणसामर्थ्याद् विधाशब्द इह प्रकाराची गृह्यते । स च प्रकारः द्रव्यगुणक्रियाविषयः । षड्भिः प्रकारैः षोढा द्रव्यम् । बहुधा गुणाः । पञ्चधा करोति रक्तम् । द्वाभ्यां प्राग्यां द्विधा करोति । त्रिधा । चतुर्घा । "अभिकरण विवाले चेति वक्तव्यम्" [ पा० ] । श्रधिकरणं द्रव्यम् । तस्य विचालः सख्यान्तरापादनम् । एकस्य नानात्वापादनम् । श्रनेकस्य वा एकत्वापादनमित्यर्थः । तस्मिन् गम्यमाने सहख्याया धात्यो वक्तव्यः । एकं राशि पञ्चचा कुरु । सप्तधा नवधा । अनेकमेकधा कुरु । न मन्यः । द्रव्यगुणक्रियाभेदेन चिविधो विधार्थ इत्युक्तम् । तत्र वान्तर्भावात् । "प्रकाशक्ती जातीया: " [१८] इत्यस्यापवादः । कावृष्यमुम् ||४|१|१०७॥ एकशब्दाद्यमुञ् भवति | पढ़े घा मति । एकं गर्थि कुछ ऐक कुछ ऐकध्ये मुक्ते 1 एकधा मुक्ते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy