________________
प्रप० । सू. ११-१८] महावृत्तिसहितम्
दिपध्देभ्यो वाफेन्भ्योऽस्ताहिगदेशयोः २ दशा शब्दभ्यः था की ईप् इत्येवमन्तम्या दिग्देशयोवर्तमानेभ्योऽस्तादित्यवं त्यो भवति स्वार्थ । पूर्ण दिग् रमणीया । पूर्वा दिशो रमणीयाः। पुरस्ताद रमणीयम् । “स्वाति" [11110] इति पूर्वावराघराणां पुरवध प्रादेशाः । प्रस्ताअन्ताः शन्दा अलिक सङ्खथा अनुप्रयोगाणां नपुंसकलिङ्गहेतुर्भवति । पूर्वस्या दिश प्रागत; पूर्वस्माद्देशादागतः, पुरस्तादागतः । पूर्वस्यो दिशि वसति, पूर्वस्सिन्देशे वसति, पुरस्ताद' यसति । एवमवस्ताद्रमणीयम् । श्रवस्तादागतः । श्रयस्ताद वसति । दिक्छन्देभ्य इति किम् ? ऐन्द्री दिग् रमणीया । ऐन्दीशब्द इन्द्रसम्बन्धिनः स्त्रीलिङ्गस्य पस्तनो वाचको न तु दिक्छन्दः । वाकेन्म्य इति किम् १ पूषा दिशं गतः । दिग्देश इति किम् ? पूर्वस्मिन् गुरौ वसति । अत्र दिगाग्रुपलक्षिते गुरौ पूर्वशब्दः प्रयुक्तः ।।
काले ।। 8२।६३ | काले वर्तमानेभ्यो दिप्शन्देभ्यो वाकेजन्ते योऽस्ताद् भवति । निमकीनां दिगादिभिर्ययासक्यं मा भूदित्येवमर्थं पृथक् सूत्रकरणम् । पूर्वकाले रमणीयः । पुरस्ताद् रमणीयः । पुरसादागतः । पुरस्ताद् इसति ।
दक्षिणोत्तराभ्यामतस् ॥४१६ दक्षिणोत्तरशब्दाभ्यां दिग्देशकालेषु वर्तमानाम्यां वाकेचन्ता. भ्यामतम् भवति । अस्तातोऽपवादः । दक्षिणशब्दस्य काले वृत्तिर्न सम्भवति । दक्षिणवो रमणीयम् । दक्षिणत
आगतः। दक्षिणात्तो वसति । उत्तरतो रमणीयम् । उत्तरत आगतः। उत्तरतो वसति । किमर्थमतस्यकार: क्रियते ! स्त्रोलिङ्गेऽपि नास्ति विशेषः । "सर्वनाम्मो वृत्तिमात्रे पुंवभावः” इति पुंवद्भावी भविष्यति । एवं साई हात्तसधैं प्येन' [३।४।३१] इति विशेषणार्थः ।
वापरावराभ्याम् ॥४९९५।। पर-यावरशब्दाभ्यामतस् वा भवति श्रस्तादर्थे । परतो रमणीयम् । परस्ताद्रमणीयम् । परत भागतः । परस्तादागतः। परतो वसति । परस्तावसति । अवरतो रमणीयम् | अवरस्ताद्रमणीयम् । अवरत श्रागतः । अवरस्तादागतः । श्रवरतो क्सति । अवरस्तावसति । अवरशन्दो वावचनं न प्रयोजयति । "पूर्वापराधराण' पुस्वधोऽसि" [ १] "मखाति" [ ] इति च पचनादसस्तावपि भवतः ।
वेरूप ॥४॥शक्षा अञ्च्यन्तेभ्यो दिवछन्देभ्यः परस्यास्तात उभवति । प्राची दिग रमणीया । प्राग्रमणीयम् । प्रागागतः । प्राग्वसति । श्रस्तात उपि 'टुयुप्" [11] इति स्त्रीत्यस्योप । एवं प्रत्यप्र. मणीयम् । प्रत्यगागतः । प्रत्यम्वसति । देशकालयोरप्युदाहरणानि नेयानि ।
अपस्युपरिष्टात्पश्चात् ।।४।१।९७॥ उपरि उपरिष्टात् पश्चात् इत्येते शम्दा निपात्यन्त प्रस्ताद । अर्यशब्दस्य उपभावो रिरस्तातौ च त्यो निपात्यते । ऊर्थ्या दिग रमणीया । उपरि रमणीयम् । उपरिष्टाद्रमणीयम् । उपर्थ्यागतः । उपरिष्टादागतः । उपरि वसति । उपरिष्टाद् वसति । अपरशब्दस्य पश्चमाव पाच त्यः। अपरो देशो रमणीयः । पश्चादमागीयम् । पश्चादागतः । पश्चाद्वसति । केचित्परशब्दस्येदं निपातनमिष्यन्ति । "विक्पूर्वपदस्य चापरस्य पश्चभावो वक्तव्यः" [वा० श्राच्च त्यः । दक्षिणा परा दिगमणीया । दक्षिणपश्चाद्रमणीयम् । उत्तरपश्चाद्रमणीयम् । "अर्घोत्तरपदस्य च विच्छब्दस्य पश्चभावो वन्यः " । दक्षिणापरमर्द्धम् । दक्षिणा पश्चाद्धम् । उत्तरापरमर्द्धम् , उत्तरायचाईम् । “मधे चोत्तरपदे केवळस्यास्य परक भावी वक्तव्यः'' [ वा० ] । अपरमर्द्ध पश्चार्धम् ।
दक्षिणोत्सराऽव(ध)गदात् ॥४:१६८॥ दक्षिण, उत्तर, अवर (अधर) इत्येतेम्य श्रादित्ययं त्यो भवति प्रसादथें । दचिणाद्रमणीयम् । दक्षिणादागतः । दक्षिणाद क्सति । उसराद्रमणीयम् । उत्तरादागतः । उत्तरायसति । अव(ध)राद्रमणीयम् । अध(घ )रादागतः। श्रव(ध )राद् वरुति । दक्षिणोत्तराभ्यामतमपि वचनाद् भवति । अस्तात: पुनरपवादोऽयम । अवर (अधरो शब्दाद् वक्ष्यमाणावमस्तातावपि भवतः ।