________________
२५६
जैनेन्द्र-ग्याकरणम्
[म.. पासू. 51-11
सर्वस्य सावादि ॥ सर्वशन्दस्व । इत्ययमादेशो भवति वा दा इत्येतस्मिन्परतः । ईप इति वर्तते । काल इति च । वृद्धकुमारीवरषाक्यन्यायेन इदमेव लक्षणं दाविधानस्य । सर्वस्मिन् काले सदा । सर्वदा ।
इदमो हि ॥४|१:२॥ इदम ईबन्तात् काले वर्तमानात् दिन्यो भवति । हस्याऽपवादः । असिन् काटे एतहि । काल इत्येव । इह देशे ।
अधुना ॥४ाश८।। अधुनेसि निपात्यते । अस्मिन्काले अधुना । इदमः अश्भावो धुना त्यः । अथवा अधुना इति त्यो निपात्यसै । इदम इशादेशः । “यस्य यान" [ ५] इति वस्य लम् ।
दामीम् ॥१८४|| इदम इप्समर्थात्काले दानीमिययं त्यो भवति । अस्मिन्काले इदानीम् ।
सदः ॥४॥१८॥ तद ईबन्ताकाले दानी भवति । तस्मिन्काले तदानीम् । तदः पूर्व दाविहितः सोऽपि भवति । तदा।
वानद्यतने हि १४३२८६॥ किंबहुसर्वनामभ्योऽवयादिम्य ईबन्तेभ्योऽनद्यतने काले हित्यो वा भवति । पवे यो यतो विहितः स च भवति । कहि. कदा । यहि, यदा । तर्हि, तदा । अमुहि, अमुत्र ।
पूर्वाम्यान्येतरेतरापरावरोमयोचरेभ्योऽहन्येचस् ॥४१८॥ पूर्वादिभ्य समयेभ्योऽहनि वर्तमाने य एद्युस् भवति । पूर्वस्मिनहनि पूर्वेयुः । अन्येयुः । अन्यतरेयुः । इतरेयुः । श्रपरेयुः । अवरेगुः उमयस्मिनहनि उमयेयुः । उत्तरेयुः । “शु श्चोभयादवक्तव्यः [चा.] । उभयधुः ।
सघोऽयेषमा परेद्यविपरुत्परारि ॥४|११८८॥ सद्य इत्येवमादयः शब्दा निपात्यन्ते । ईप इति वर्तते काम इति च । समानस्य सभावो यश्चाहनि निपाल्यते । समानेऽहनि सद्यः प्राणकरं जलपानम् । इदमोऽ म्श)भावोऽहनि द्य इत्ययं च त्यः । अस्मिन्नहनि अद्य । इदमः समसण संवत्सरे । असिन संक्सरे ऐषमः । प्रकार उच्चारणार्थः । इदम इशादेशः । श्रादे रैप् । "स्यादेवायोः" [ १] इति षत्वम् । परशब्दादहनि एयि । परस्मिनहनि परेद्यवि । पूर्वपूर्वतरयोः परमात्रः उदारी च त्यो संवत्सरे । पूर्वस्मिन् संक्त्तरे परुत् । पूर्वतरे संवत्सरे परारि । कथं पदास्यामि, पगार दास्यामि इति ? एवं तर्हि परपरतरयोरपि प्रकृत्योः परिग्रहः कर्तव्यः ।
प्रकारे था ॥४१॥ ईप इति निवृत्तं काल इति च । किंबहुसर्वनामभ्योऽदयादिभ्यो यषा सम्भवं सर्वविभक्त्यन्तेभ्यः प्रकारे वर्तमानेभ्यस्था इत्ययं त्यो भवति स्वायें । सामान्यस्य भेदको विशेषनिर्देशः प्रकारः । गच्छत्तीति सामान्यम् । तस्य विशेषनिर्देशः रथेन अश्वेन पादाभ्यामित्यादिः । पुरुष इति सामान्यम् | तस्य विशेषनिर्देशः लुद्धिमान् दक्षः शूर इत्यादि । वर्तते इति सामान्यम् । तस्य विशेषा अध्यापनादयः । सर्वेण प्रकारेण सर्वथा। यथा । तथा । अचादेरिति किम् ! द्वाभ्यां प्रकाराभ्यां गच्छति । अयं प्रकारमाने भवति । जातीयः पुनः प्रकारवति । यजातीयः । तज्जातीया ।
किमिदंभ्या यम् ॥४|१६०॥ किम् इदम् इत्येताभ्यां प्रकारे वर्तमानाभ्यां धमित्ययं त्यो भवति । या इत्यस्याऽपवादः । केन प्रकारेण कथम् । अनेन प्रकारेण इत्यम् । ते विभक्त्यः ॥
४१॥ ते तसादयस्या विभक्तीसंशा वेदितव्याः । विभक्तीकार्य कल्वोदाहरया. नि चानि । "साविषमशब्दस्य उभमादेशो वक्तव्य:" [फा०] 1 उभाम्यामुभयतः उमयोरुम्पत्र । उमाभ्यां प्रकाराभ्यामुभयथा । नेदं वक्तव्यम् । उभशन्दस्य तसादिविषयेऽभिपानं नास्ति । यथा उमयपुत्र इत्येवमादो।