________________
arne . सू...-20]
महात्तिसहितम्
२२५
तेतीयो॥७॥ इदम एत इत् इत्यताबादेशी भक्तो व्यासस्य रेफयासबो तसादी परतः । रोऽपवादः । अस्मिन् काले एताई । अनेन प्रकारेण इत्यम् | "इपम २] "किमिईमा थम" [१०] इति हियमौ ।।
पतदः ॥११॥ एतदश्च एत इत् इत्येताधादेशौ भवतो यवासहख्यं रेफथकारावी परतः । एतस्मिन्काले, पतर्हि । "बामद्यतने हि" [1] इति हिः । इदमो यो रेफथकावदिः, तस्मित हतीद विशेषग्यम् । एतदोऽपि प्रकारे यं भवति । एतेन प्रकारेण इत्यम् ।
अश ७२॥ एलदोऽशित्ययमादेशो भवति पक्ष्यमाणेनु लसादिषु परतः । शकारः सारेशायी। प्रवः। अन्न।
कायास्तस ॥१७३|| किंबहुसर्वनाम्नोऽधादेरिति वर्तते । कान्ताचस् भवति । कस्मात् कृतः । बहुभ्यो बहुतः । यस्मात् यतः । तसि कृते पूर्वस्य सुपः ‘सुपो अमृदोः" [२१३१४२] इत्युम् । श्रावधादेरित्येव । द्वाभ्याम् । युष्मत् । अस्मत् ।
तसेः॥४॥१४॥ "प्रतियोगे कायारतसिः । [] "भवावानेऽीयो" [ -] इत्येषमादिना विहितस्य तसेरिए ग्रहणम् । एतदर्थमेव च तन्कारकरणम् । किम्बहुसर्वनाम्नः परस्य तसेतसादेशो भवति । कुत श्रागतः । बहुत प्रागसः । यत आगतः । विभक्कोसंज्ञाय तसेतसादेशः । पूर्वेणैव तसा सिमिति चेत्, नैवं शंक्यम् , हीयरुष्टोः प्रयोगे कुतो हीनः यतो हीन इत्यत्र तसं पूर्व सावकाशं माधित्वा होयहोरपयोगे (१) अपादाने किंबहुसर्वनामन्यः परत्वातसिर्भवति !
पभिभ्याम् ||४|१५|| परि अभि इत्येताम्यो तय भवति । परितः । अभितः । यथासयं सर्वोभयाथै वर्तमाना यामिष्यते । इह मा भूत् । परिभवति । अभ्येति ।
ईपत्र।।७६ किम्बहु सर्वनामभ्यो तयाविति य ईजन्तेभ्यस्त्र इत्ययं त्यो भवति स्वार्थे । बहुषु बहुत्र । यस्मिन् यत्र । किमिदग्भ्यामपवादो वक्ष्यति ।
दमोह ॥४॥७॥ इदम ईबन्वात् ह इत्ययं त्यो भवति । प्रस्यापवादः । अस्मिन् , इह । किमो ॥
१८॥ किम ईबन्तात् अ इत्ययं त्यो भवति । प्रस्यापवादः । फस्मिन् कः । “मलो वयोः (कुक्दो प्रयोः ) [शा१६१] इति किमः कशब्दादेशः । कथं कुत्रचित् इति ? चिन्त्यमेतत् ।
स्यन्तेऽन्यतोऽपि ॥ कामीपं च विक्षय अन्यविमस्यन्तेभ्योऽपि दृश्यते तसवयः । किंग सर्वनाम्नोऽदयादेरिति वर्तते । क पुनदृश्यन्ते १ भवादिशब्दस्य प्रयोमे । के पुनर्भक्दावयः ! मवान् दोनदेवानां प्रियः। मायुग्मानिति । स भवान् । ततो मवान् । वत्र भवान् । तं भवन्तम् । ततो मवन्तम् । तत्र भवन्तम् । तेन भवता । तो भक्ता । तत्र भवता । तस्मै भवते । तसो भवः । तत्र भक्ते । तस्माद् भवः । की भवसः । सत्र मक्तः। तस्य भवतः । चतो भक्तः । वत्र भवतः । तसिन् भवति । न भवति । ततो भवति । एवमन्यत्राप्युदाहरणानि योन्यानि । भवदादिभ्योऽन्यत्रापि प्रयोगवशासमास्यो वेदितव्याः । यतः । अनेन गतः । त श्रास्यताम् । इह श्रास्थताम् ।
देान्ययिताका काले ॥४.१०ई हात वर्तते । एक अन्य कि य इस्पेतेम्प ईवस्मयम्मः काले पर्वमानेम्को झ इत्ययं त्यो भवति । त्रादेयवादः । एकस्मिन् काले पकदा । अन्यदा। कदादा ! यदा । काल इति किम् । एकस्मिन् देशे एकत्र ।