SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २a जैनेन्द्र-व्याकरणम् [.. *प. पू. १-६॥ मसंशयां हि कभ्यः शम्यः हत्यनिष्ट प्रसज्येत । कन्तिः, शन्तिः, कन्सुः, शन्तुः, कम्तः, शता, । सर्वत्र पूर्वस्य पदत्वात् “मोऽनुस्वारः'' [शश इत्यनुस्वारः । तस्य "धा पदाम्यस्य १२३] इति परस्वत्वम् । ऊ शुभग्यश्व युस ॥४१।२। ऊर्णा, अहम्, शुभम् . प्रत्येतेम्या कंथा च युत् इत्यये स्यो भवति मत्वर्थे । सकारः सिति" [२०] इति पदसंज्ञार्थः । ऊर्यायुः । अहमित्यहााखाधि शब्दान्तरम् । सहयुः । शुभमिति मकारान्तः शुभपर्यायः । शुभंयुः । युः । शंमुः । नासिक्यस्य बोरनादेशो वच्यते इत्यस्य न भवति । सासाम्लोमछः ॥ ३॥ मूषको भवति मत्वर्थे सूक्त साम्नि चाभिधेये । वेदे धारपसमूह एकमा सामेति च संशा । मतुठेनामपवादः। अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सूकम् | मैत्रायपोर्य सकम् | यज्ञशब्दोऽस्मिन्नस्ति यज्ञीयं साम । पारतन्तवीर्य साम । अनुकरणाशब्दा एतेऽनुकार्यशन्दैरर्थषन्त इति मृसंज्ञा सिद्धा । तेऽन्यपदसधातादपि अनुकरणात्यो न भवति । अस्यवामशब्दोस्मिन्नस्त्यस्यवामीयम् । कयाशुभशब्दोऽस्मिन्नस्ति कयाशुभीयम् । अध्यायाऽनुषायोपि श६॥ अध्यायाऽनुवाक्योरभिधेययोर्मुडरो मवति मत्वयं तस्य च वा उम्भवति । गर्दभारुतशब्दोऽस्मिन्न स्ति गर्दभाण्डीयः । गर्दभाण्डा । कूचंमुखः । उच्छिीयः। उच्छिष्टः । दीर्धजीवितीयः । दीर्घमीवितः । पदसमुदायाश्यः। घलितस्कम्मीयः । वलितस्कम्मः । रियादिगा RIP मिल हागणानिम्यो भवति मत्वर्थेऽध्यायानुमायोरभिधेययो । विमुक्कशब्दोऽस्मिन्नस्ति वैमुक्तोऽध्यायोऽनुवाको पा । विमुक्क। देवासुर । रक्षोमुर । उपन् । परिसारक | वस । मरुत् । सत्कन्तु त् )। पत्नीयन्तु( त्)। दशाई। व्यस् । इनिर्धाता | माहिती | सोलापूषन् । ईडा । नाम्नाविषु (भग्नाविष्णू) । वृत्र । हर्तृ । घोषवावेर्युन् ॥४॥६६॥ अध्याया वाक्योरिति घर्तते । घोषदादिभ्यो मृत्यो कुन् मयति मलय । घोषच्छब्दोऽस्मिन्नर्थे ( सिजस्तीत्यर्थे ) बुन् भवति । घोषदकोऽध्यायोऽनुषाको था। द्योपदिति केवाञ्चित्पाठः। घोषद् । ईघेला । मातरिश्वन् । देवस्य ला। देवीराया (यपः)। देवीस्या। कृष्णो त्याखरेस्वा (खरेष्ट )। देवीन्विया ( देवी घियम्)। रखोग्य । अति । प्रतूर्त । दृशान | प्रधार । अम्जन । प्रभूता (प्रभृत)। कृशानु । धनहिरण्ये कामे ॥४॥६॥ वनहिरण्यशब्दाभ्यामीप्समर्थाम्या काम इत्येतस्मिन्नथें कुन् भवति । सामोऽभिलाषः । पने फामा, वनको देवदत्तस्य । हिरण्यको देवदत्तस्य । किंबहुसपनाम्नोऽवादः ॥४.१.६८॥ किमा, बहुशब्दात्, सर्वनाम्न व्यादिवबिता घश्यमायारत्या भवन्तीत्येषोऽधिकारी वेदितव्यः । ते विभक्रय:" [१०] इति वक्ष्यति । मागेवरसादयमधिकारः। यादिपर्युदासेन प्रतिषेधे प्राते किमः पृथग्रहणम् | वक्ष्यमाणास्तसादयः खार्षिकाः। वेषुः समर्थग्रहणं प्रथमग्रहणं च प्रतियोगिनी द्वितीयस्याऽभावान्न सम्भवति । वाग्रहणं खनुवर्तत एष । कुसः । कस्मातू । बहुतः । बहुभ्यः । बहुशब्दभेद सकल्यावाची ग्रह्मते, न वैपुल्पाची । सेमेह (न) भवति पदोः सूपात् । यतः । यस्मात् । ततः । उसात् । एम ए ४।१६९॥ इदम इश् भवति बध्यमायेषु तपादिषु परतः । शबारा दिया। स वावीम्।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy