________________
..पा.१०१३-1] महावृत्तिसहितम्
રજરે स्टो वयसि ॥४॥१॥५३॥ इन्निति वर्तते । इडन्तान्मृद इन्नेन भवति क्यसि गम्यमाने । पबमोऽ स्यास्ति संवत्सरो माखो का पञ्चमी उष्ट्रः । एवं नवमी । दशमी ।
सुखादेः॥४१५४॥ सुख हत्येवमादिम्य इन्नेव भवति मत्वर्थे । सुखमस्यास्ति सुखी । सुख । दुःख । तुः । कृच्छु । अभ्र । श्रान । अलोक । करण । कृपण । सोढ । सोफ 1 प्रतीप | शील । ल । फल । माला क्षेपे । माली । अन्यत्र मालावान् माली च । नीहादिषु शिखादिमालाशब्दाः पश्यन्ते, क्षेपे मद्धवार नार्थस्तस्येह पाठः।
धर्मशीलवर्णान्तात् ४९॥५५॥ धर्मान्तात् शीलान्तात् वर्णान्गन्च मृद इलेव मवति मत्वर्थे । तपस्विनां धर्मः तपस्विधर्मः, खोऽस्यास्तीति तपस्विधर्मी । तपस्विगीली । क्षत्रियवर्णी ।
पुस्करादेदेशे ॥४१॥५६॥ पुष्कर इल्पेवमादिभ्य इन्नेव भवति मत्वर्थे देशेऽभिधेये । पुष्पकरिती । पभिनी । देश वि किम् ? पुरुकरवान् इस्ती । पुष्कर | पद्म । उत्पन्न । कुमुद । तमाल । नइ । कपित्य। कर्दम । बिस 1 मृणाल । साल्वक । विगई। करीष । शिरीष । यघास । हिरण्य । अवेष्टयः-"हनप्रकारको स्वाद पाहूर पूर्वायुपसल्यानम्"[पा०] । बाहुबली । उसवलो । “सदिबति वक्तम्यम्"[वा.] सर्वचनी । सर्ववाली। सर्वकेशी । "अर्थात समिहिने वर्तमानादिन् यतम्य" [वा.) । असन्निहितस्यास्तित्वेन विरोध इति चेद। एवं तर्हि तद्विषयाऽमिलापस्याविरोध: । अर्यो । अर्याभिलाषामित्यर्थः । असन्निहित इति किम् । अर्थवान् । "सदन्ताति वक्तप्यम्''[व]। धान्यार्थी । हिरण्यार्थी । "न्याभ्यामाएको पळम्मः'' [] शृङ्गे पस्य स्तः झारकः । वृन्दारकः । "फळमायामिनः' [पा०] फलिनो वृक्षः । नहियो मयूर । "इवयाचा पातम्यः" पा० । हृदयालुः । इदयिकः । हृदयी । हृदयवान् । 'शीतोन्ग्रहप्तेम्पस्ता सहन इत्यामुर्वकम्यः" [ला०]। शीत न सहते शीतातुः । उष्णानुः । तृप्तालुः | "हिमाचल्नुः [पा. | हिमं न सहते हिमतुः । "वकासः [षा०]। बलं न सहते बलूलः । बाबासाहे बन्न सहते इति [.] वातसमूहो पातमाः । पातं न सहते धातूलः । ": पर्वमहम्पा मश्व वा०] । पर्वाण्यस्य सन्ति पर्वतः । मरुतः।
बल्लामतुर्वा ॥४५११५७|| बल इत्येवमादिभ्यो मतुर्भवति । बावचनेन पदे हन् प्रात: समुन्धीयते । ठोऽत्र न भवति । बलमस्यास्ति बलवान् । बली । इदमेव मनुवचनं शापकम्, इन्विषये मर्न भवतीति । बल !! उत्साह । उहास | उद्मास । घुल । दुष। पुल । दल | कुल । मायाम [ व्यायाम । मयाम । उपयाम । आरोह अवरोह । परिणाइ । शिखादेराकृतिगणलासिद प्रपश्चार्थमिदम् ।
मन्माभ्यां हो ॥४.१९५८॥ मनन्तान्मशब्दान्सान्च मृद इन् भवति मत्वर्थे खुविषये । धर्मिगी। चर्मिणी । चर्मवतीति निपातनं वक्ष्यति । तत एवं मतुः । मान्तात् । मामिनी । कामिनी ।
सपिरिषलेभः ॥४॥५९॥ तुरिड वटि पखि इत्येतेभ्यो म हत्ययं त्यो भवति मत्वर्थे । विवक्षा नाभिस्तविडा, सोऽस्यास्ति पिडमः । तुन्दादिषु स्वाझविवृद्धाषिति एलमतठेनः प्राप्ताः । बटिभः । मतः प्राप्तः। वलिमः । भस्मात्पामादिषु पाठात् नमत् च भवतः । वलिनः । वलिमान् ।
कशम्भ्याम् ॥१६॥ कंशशब्दो मकारान्तौ पलसुयोर्वाचको । कं शं शब्दाम्यां भत्यो भवति मत्वये । कम्मा । शम्भः।
षयस्तितुशाः ॥४॥१६॥ केशम्भ्यां ष या ति तु ता इत्येते त्या भवन्ति मस्वयें। कन्या, शम्बः, कंयः, यः । सकार: सिनि" [ १०५] इति पदसंज्ञाऽर्थः । पदस्येत्यधिकृत्य यकारस्यानुस्वारपरस्खले सिने