SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५२ [अ० ४ पा० १ सू० १५-२९ इह तु वचनाद् भवति । एकस्य इलम्, पकइलम्, इत्यत्रानभिधानात्रेच्यते । एवम् ऐकातिकः । ऐकसहत्रिः । गवां शतं गोशतं तदस्यास्ति गौशतिकः । गौसहस्रिकः । यदि श्रत इति व इह न भवति । एकविंशतिरस्यास्ति, गोविंशतिरस्यास्ति । इदं तु न सिध्यति । ऐकगविक इति सान्ते कृते भविष्यति । कथमेका शकटिरस्यास्ति, ऐकशकटिकः । गौशकटिक इति । श्रव्यविकन्यायेन शकटान्ता इत्यन्ति (न्वादुत्पतिः) । नित्यग्रहणं नोर्मवोध बाधनार्थम् । कथमेकद्रव्यत्वादिति । चिन्त्यमेतत् । जैनेन्द्र-व्याकरणम् निष्काच्छुतसहस्रान्तात् ||४|१|४५|| निष्कात्परौ यो शतसहस्रशब्दौ तदन्तान्मुदो नित्यं म भवति मत्वर्थे । निष्काणां शतम्, निष्कशतम्, तदस्यास्ति नैष्कशतिकः । नैष्कसहलिकः । सुवर्ण निष्कशतमस्यास्तीत्येवमादिष्वनभिधानान्न मविष्यति । यहिम्यगुण्याः || ४ | ११४६॥ रूप्य हिम्य गुण्य इत्येते शब्दाः निपात्यन्ते मत्वर्थे । रूपशब्दादाइतविशिष्टाच्च यत्यो निपात्यते । श्राहतं रूपमस्यास्ति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्ति रूप्पो गौः । रूप्या कन्या । श्राहृतप्रशंसाभ्यामन्यत्र रूपवान् । हिममस्यास्तीति हिम्यः पर्वतः । गुणा श्रस्य सन्दि गुरायस्तपस्वी ॥ नित्यग्रहणंठमा सह निवृत्तम् | वेत्यनुवृत्तेर्मतुरपि भवति । रूपवान् । हिमवान् । गुणवान् । विन्नस्मायामेधानजः || ४ | १|४७|| सन्तान्मृदो माया मेधा सम् इत्येतेभ्यश्च विन् भवति | मत्वर्थे । वेत्यनुवृत्तेर्मतुरपि भवति । श्रोजस्वी । तेजस्वी । मायावी । मेघावी । स्रग्वी । तैवान् । मेघावान् । खग्वान् । मायाशब्दस्य श्रीह्यादिपाठान्मठेनो भवन्ति । arer ग्मिन् ||४|१|४८ ॥ वाक्शब्दाग्मिन् भवति मत्वर्थे । वाग्मी । "स्वादावधे [१२] १०६ ] श्रुति पदत्यात् पूर्वस्य कुत्यजस्त्वे । वाग्वान् । "मयः " [५/२/११] इति मतोर्वत्वम् | बहुलावन्याला ||४|१|४६ ॥ वाच चाल श्राट इत्येतौ त्यो भवतो मत्वर्थे बहुलापिन्यभिधेये । बाचालः । वाचाथः । “कुत्सायामयं योगो वक्तव्यः ।" यो हि समीचीनं बहु संलपति यामीति भषति । || ४|१|५० ॥ श्रर्शस् इत्येवमादिभ्यः च इत्ययं त्यो भवति मत्वर्थे । मादिशब्दः प्रकारकाची । प्रशास्यस्य सन्ति प्रर्शसः । श्रर्शस् । उरस् । तुन्द | मुग्रह | चतुर । पलित 1 बटा | घाटा । श्राभ्यां सिध्मादित्वात् लम अपि भवतः । तुन्दादित्वादिलोऽपि भवति । श्रभ्र । अम्ल | लवय । स्वाङ्गाभीमात् । खञ्जः पादोऽस्यास्तीति खखः । काय चतुरस्य कायणः । कथं कृषिः पुरुषः कुहिंस्तः ! तद्योगात्तयोः । यथा पञ्जुः । वत् शुलं इरितम् । नतु शुक्लादीन । भेदोपचारादेव भविष्यति । प्रबं तर्हि द्रव्यवाचिभ्यो भविष्यति । शुक्लगुणयुक्ताः प्रासादा शुक्लाः अस्मिन् सन्ति शुक्लं नगरम् । "ज्योत्स्नामित्राभ्यां शिव भवति पक्षे" [ वा० ] ज्योत्स्नः पक्षः । ताभिः पक्षः । नेदं वक्तव्यम् । "करणे यस्मादिभ्य उपसंख्यानमिति सिद्धम् । एवं च ज्योत्स्नी रात्रिः, तामिली रात्रिरिति श्रीविधेरपि लामः । इन्दोपतापगमाखिनीन् ||४|१ | ५१ ॥ उपतापो व्याधिः गर्म कुत्स्यम् । अव इति वर्तते । दशब्दादुपतापवाचिनो गर्धवाचिनश्च मृदः प्राणिनि वर्तमानादिन् मवति मत्वर्थे । शङ्खनूपुरिधी | फटक केयूरिणी । "प्राण्यङ्गादिति वक्तव्यम्” [ वा० ] वह मा भूत् । पाणिपादवती । उपतापात् । कुष्ठी । किलासीत् । ककुदावर्ती । काकतालकी । प्राणिनीति किम् ! पुष्पफलवान् बुदः । अत इत्येव । भटुकण्ठिकावती । ठमत्वोचनार्थ ( वाघनार्थं ) सूत्रम् । वातातीसाराभ्यां कुक् ॥४१॥५२॥ वात अतीसारशब्दाभ्यां मत्वर्थे इन् भवदि क्सन्नियोगेन कुमागमः । उपतापत्त्वात्पूर्वेयेनि सिद्धे कुगर्थं श्रारम्भः । वातकी । श्रतीसारकी । "पिचेति वक्रभम्" [ वा० ] पिशाचकी ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy