________________
जैमेन्द्र-व्याकरणम् [...
] सिकताशर्कराभ्याम् ॥११॥ सिकता शकय इत्येताम्यामण भवति मत्व। संत । शार्करः । अदेशार्थ प्रारम्भ।
___उसिलो च देशे ॥१३२॥ सिकताशर्कराभ्यामुस् इल् इत्येतो त्यौ भवतः, चकारादण् मतक्ष देशेऽभिधेये । तदस्यास्यस्मिन्निति वतैसे । कस्योस् ? मतोः । तेन चलार। शब्दाः । सिकमा देहः । सितिलः। सैफतः । सिक्तावान् । शर्करा देशः । शरिलः । शार्करः । शर्करावान् । देश रवि किम् ? सैकतो घटा। शारो घटः ।
मधूषषिमुष्काद्रः ॥४१॥३३॥ मधु ऊष शुषि मुक इत्येतेभ्यो रो भवति मल। वेत्यनुवृतमतरपि भवति । इह मधुशब्दो रसवाची गृह्यते न द्रव्यवाची। मधु अस्मिनस्ति मधुरो गुदः । रसवाचिनि मधुशब्दे कथं मधुरो रसः । इति चेत्, उपचारात् । रसवाचिनो मधुशब्दान्मतोरभिधानं नास्ति । ऊपरं क्षेत्रम् । शुषिरो वंशः। मुष्करः पशुः। रप्रकरणे खमुखकुम्जेम्य उप संख्यामम्" (चा०] खं महत्कण्ठविवरमस्यास्ति खरः । मुखमस्सास्ति मुखरः । कुजोऽस्यास्ति कुञ्जरः । “विधिनंगाशुभ्याम्" [चा०] । (नगरः। पांशुरः )।
घद्रभ्यां मः॥४१२३४|| शुद्र शब्दाभ्यां मो भवति मत्वर्थे । औरत्यास्तीति शुमः । पदिय भए" [RIBE) इति उत् । धुशब्दो वा प्रकृत्यन्तरम् । द्रूण्यस्य सन्ति हमः । रूदिशब्दावेतौ । यदा रूदिनास्ति तदा मटरेव भवति । चुमान् । इमान् ।
केशाहो वा ॥४।११३५॥ केशशब्दाद् व इत्ययं त्यो भवति वा मत्वर्थे । प्रकृतं वाग्रहणं मतुसमुच यार्थम् । इदं तु सर्वविकल्यार्थम् । तेन ठेनावपि मवतः। केशवः। केशवान् । फेशिकः। केशी। "मविप्रभृसिभ्य इति वक्तव्यम्" [ वा०] | मरिणवः । हिरण्यवः । कुररावम् । इष्टकावम् । गजीयम् । "मर्णसः लं च" [वा०] | अर्णवः ।।
गारव्यजगारखो श३६॥ गाण्डी अजग इत्येताभ्यां वो भवति मत्वर्यखुविषये । माली धनुः । अनगवं धनुः । प्रादपि भवति । माण्डिवं धनुः । मत्यन्तेन संज्ञा न गम्यते इति मर्न भवति । खाविति किम् ? गाएबीमान् वएडः।
कारडाराडादोरः ॥४॥१॥३७॥ काण्ड-श्रयह शब्दाभ्यामीर इत्ययं त्यो भवति मत्वर्थे । ठेनोरपवादः। कापडीरः । परजी: 1 वेति मतुसमुचयाथै वर्तते । काण्डवान् । अण्डवान् ।
रजाकृष्यासुतिपरिषदो पलः ॥४१॥३८॥ रजः कृषि प्रासुति परिषद् इत्येतेभ्यो पलो मात मत्वर्थे । रमसो विनि प्राप्ते इतरेभ्यो मतो वचनम् । रजस्वला नारी । कृषीवलः कुटुम्बी। मातीवलः काल्पपालः | "बले" [१२३४] इति दीवम् 1 परिषयलो नृपः। इविशब्दः प्रयोगनियमार्थमनुवर्तते । परिषदः सामान्धेन । इतरेभ्यः संज्ञायों प्रयोगः | सेनेह पलो न भवति । रकोऽस्मिन् प्रामेऽखि, प्रातिरम्मिन् भाण्डेऽस्ति । "वल प्रकरणेऽन्येभ्योऽपि पश्यते इति पकव्यम्" [वा०] । पुत्रवलः । भ्रातृवलः | उत्सङ्गवलः । “बले" [३।१२५] इत्यत्र खावित्यनुवर्तनादखो दीत्वं न भवति ।
इन्तशिस्त्रारखौ ॥४।११३९॥ दन्ठ-शिखाशब्दाद् बलो भवति मस्वर्थे खुषिष। दो नाम कश्चित् । शिस्वावलं नाम नगरम् । यत्र सदन्तेन संशा गम्यते तत्र प्रस्तुपि भवति । शिक्षावालाम ऋषिः । ननु देश। सावियुम्यमाने "शिखाथा वल" (२०६८] इत्यनेन मनि सिद्ध किमर्पमिदं वक्तव्यम् ? अदेशार्थमिदं वक्तव्यम् । तदपि नित्ताअर्थ वक्तव्यम् |