________________
म.पा. सू.१७-३०] मदाचिसहितम् नियतः समावेशः । देशान्तरे राशो हस्तिनः । न चैते राशि भवन्ति । मे गर्गाः । न च ते सस्य भवन्ति । अस्तिग्रहण वर्तमानकालसत्ताप्रतिपत्यर्थम् । इह मा भूत् । गावोऽस्याऽसन् | गायोऽस्य भवितारः इति । गोमानासीत् , गोमान् भविता इति ? "धुयोगे स्याः" [11] हत्यत्रोपपत्तिकच्या ।
प्राण्यझावातो पाल: श२४ा प्राण्यङ्गवाचिन माहारासाद्वा ल इत्ययं स्यो भवति मत्यर्थे । चूगलः । चूद्धावान् | धाटालः । घाटावान् । कथं तर्हि कर्णिकालः । कर्णिकान् । प्राणिनि प्र प्राण्यामिति विग्रहालभ्यते । अथवा कणिका प्राण्यामप्यस्ति नाभरणविशेष पव | पाणिग्रहण (किम् ) १ शिखावान् प्रदीपः । अङ्गग्रहग्यं किम् ? धर्मान्मा भूत् । चिकीर्षावान् । प्राव इति किम् । हतवान् ।
विमादेः ॥२५॥ सिम इत्येवमादिभ्यश्च वा सो भवति मत्वर्थे । वामहसमिह मतोः समुख्यार्थम् । न घिमाल्पार्थम् । उत्तरत्र थाम्रहणात् । तेन वेऽत्राकारान्तास्तेभ्यष्ठेनी न भवतः । सिध्मान्यस्य सन्ति सिमलम् । सिम । वर्म । गहु । तुपिड । मणि । नामि । बीच । निष्पाव । सुयात | दत्त । सक्तु । पर्यु । पाशु । मांस । पायिधमन्योर्दीत्वं च । "वा तदन्तवासकारानामूलच" [पा.) "जटाघटाखेम्पः क्षेपे' । [वा०] पर्ण । उदक । प्रा। "क्षुनजन्तूपतापाभ्यां चेम्यते" [१०] यूकास | मक्षिकानः । उपतापात्-विवाचकालः। विपादिकालः । भूलिः ।
फेनाविलम्ब ||R६ फेनशब्दादिलो भवति लक्ष मत्वर्थे । वामही मदसमुच्चयायमनुवर्तते । फेनिलम् | फेनलम् । फेनवदुदकम् । "पिच्छादेश्चेति वक्तव्यम्" {चा०] पिच्छिलः । पिच्छलः । पिच्छयान् । पिच्छ । उरस् । ध्रुवक' । भ्रूवक । “जठा घटा काला निभ्यः क्षेपे" [पा०] पर्ण । उदक । प्रशा |
लोमपामादिभ्यां शनी ॥४१॥२७॥ सोमादिभ्यः पामादिभ्यश्च यथार्सख्यं श न इत्येतो त्यो भवतो मत्यर्थे । अत्यनुवृत्तमतोः समुच्चयः । लोमान्यस्य सन्ति लोमशः | लोमवान् । लोमन् । रोमन् | भ्र। बल्छ ( बल्गु)। हरि। कपि । मुनि । तरू' । पामादियः। पाममः । पामवान् । पामन् । शमन् । हेमन् । इलेष्मन् । बलि | सामन् । अङ्गः कल्याणे । अङ्गानि कल्याणान्यस्याः सन्ति अङ्गना । भाजपती अन्यत्र । लम्या सच । लक्ष्मणः । बनु शाकी पळाली प्रश्च । ददुणः । शाफिनः । पलालिनः। "विश्वगिति धुख पावसन्धेः" । विष्वश्चोऽस्य सन्ति विषुणः । विषुशब्दो निसंज्ञः।
प्रक्षाप्रवाऽर्चावृत्तिभ्यो णः ॥ २८ ॥ प्रशा श्रद्धा अर्चा वृत्ति इत्येतेम्यो गो भवति मत्वर्थे । वेत्यनुवृत्तेमतोः समुच्चयः । प्रशाऽस्यास्तीति प्राज्ञः। प्रशावान् । श्राद्धः । श्रद्धावान् । श्रार्चः। अर्चावान् । वार्तः । वृत्तिमान् ।
तपासाहक्षाभ्यां चिनिनो ॥४१॥२६॥ तपस् सद्दन इत्येताभ्यः यथासङ्ख्यं धिन् इन् इत्येतो स्यौ भवतो मलर्थे । तपखी । सहस्ती । घेत्यनुवृत्तेर्मतुरपि । तपस्वान्, सहस्रवान् | तपसोऽसन्तवादेव विनि सिख पत्रमाणेनाणा बाधा माभूदिति पुनर्वचनम् ।
अय् ॥४॥॥३०॥ अग्ण च भवति तपासइनाम्यां मत्वर्थे । तापसः । साइलः। "प्रमाणे पोस्मादिभ्य उपसंख्यानम" [पा.]। ज्योत्स्ना अस्मिन्नति ज्योत्स्नः पक्षः । तमिला। वामिनः । फुटवल । फौपडलः । कुण्डलाई इत्यर्थः । कुतप । कौतुपः । विसर्प । वैसपी । विपादिका । वैपादिकः ।
१. प्रवका । 5वका अ। ध्रुवका 5वका ३० । ध्रुषका । शुषका इति काशिमपाम् । १. मरु म.पू.।