________________
जैनेन्द्र-व्याकरणम्
[.. पा.
. १-२३
फर्तरि ठो भवति । पारकर्मनामधेयम् । श्रद्धा प्रयोजनमस्य श्राद्धम् । "अाम करणे अग्निपदादिम्य उपसंख्यामम्"[वा०] इत्यण । "प्रशाध द्वाऽचर्चा' [v ] वादिना मत्सर्थीयो वाण । श्राद्धं भुक्तमनेन शादिको देवदत्तः ।
इन् ॥ १९॥ भाद भुक्तमनेनेति वर्तठे । इन् भवति भादशब्दात् । श्रादं मुक्कमनेनेति भावी देवदत्तः । योगविभाग उत्तरायः । “ठेनोः समानकाछग्रहणं पत्रव्यम्"। यस्मिनहनि भाबमनेन भुक्क तस्मिन्नेष आद्धिकः भारी वाऽभिधीयते । अब भुले भाडे श्व: श्रादिका श्रादीति च न भवति ।
पूर्वात् ॥४१२०॥ तदिति वर्तते अनेनेति च । पूर्वशब्दाद् घासमर्थात् मनेनेति कर्तरि इन् भवति । फर्ता क्रियामन्तरेणा न भवतीति पाकादिक्रिया व्याहर्तव्या। पूर्वशब्दः क्रियाविशेषणमिह गृह्यते । पूर्वमनेन भुक्तं पीतं गतं वा पूर्वी । प्रतीयमानस्य कमयाऽनुप्रयोगः । श्रोदनं सुशाम वा ।
सपूर्षात् ॥४१॥२९॥ सपूर्वाञ्च मृदः पूर्वशब्दान्ताद बासमर्थादनेनेत्यस्सिन्नथें इन् भवति । पूर्वसूत्रे यत् क्रियापदमध्याहृतं तत्पूर्वात् पूर्वशब्दादिह त्यः । पूर्व कृतमनेन कृतपूर्वी कटम् । भुक्तपूर्वी श्रोदनम् | पीतपूर्वी सुराम् | त्योत्पत्तेः प्राक् मयूरय्यंसकादिखात् [१२९६ ] सविधिः । 'भूतपूर्व घरट" [
३ २] इति ज्ञापकात्पूर्वशब्दस्य परनिपातः । कान्तं मावे व्युत्पादनीयम् । अथापि कर्मणि व्युत्पाद्यते । इत्युत्पन्ने क्रियाकर्म सम्बन्धं त्यक्त्वा का सई वर्तते । इति कर्मण्यनुक्ते इबेव भवति । कर्मसम्बघामावादेव टापो निवृत्तिः । ननु "पूर्वात्" [५/१२.] इयुक्त तत्र तदन्तषिधिना संपूर्वाद् भविष्यति, व्यपदेशिवभावेन केवलाच्च भविष्यति, किमर्थ योगान्तरम् । एवं तहीदमेव योगदर्य शापकम् । अस्तीदं परिभाषायम, मृत्महणे म प्रवन्तविधिः, भ्यपदेशिवभाषी न मृदेति ।
इटादे: ॥४॥२२॥ तदिति अनेनेति च धर्तते । इष्ट इत्येवमादि यो मुद्यो वासमर्थम्योऽनेने. त्यस्मिन्नर्थे इन् भवति । इष्टमनेन अष्टी यथे। सस्येविषयस्य कर्माधिक्तव्येति । इष्ट । पतं । उपपादित । निगदिव। परिविदित । निकथित । निपतित । सङ्कलित । परिकलित । संरक्षित । परिरक्षित । गणित । अवकीर्ण । श्रायुक्त | निग्रहीत । आभूत । श्रुत । श्रासेवित । अवधारित । अवकम्पित | निराकृत । उपाकृत | अनुयुक्त । अनुगणित । अनुपठित । व्याकुलित ।।
तपस्यास्त्यस्मिन्निति मतुः ॥ २३ ॥ वदिति वासमर्यादस्य अरिमन्नित्येतयोरर्थयोर्मतुभवति । यतद् पासमर्थमस्त्युपाधिक. चेत्तद् भवति । इति करण सूत( णस्तत श्वेद्विवक्षा । प्रायो भूमादिषु विषक्षा ।
"भूममिवाप्रशंसानु नित्ययोगेऽतिशायने । संसर्गेऽस्विविवक्षायां मत्वादिविधिरिष्यते ।"
भूम्नि-गावोऽस्य सन्ति गोमान् । निन्दायाम-शङ्खादकोऽस्याऽस्ति शलादकी | ककुदावर्ती । प्रशं. सायाम-रूपमस्यास्ति रूपवान् । नित्ययोगे-क्षीरमेषां सन्ति सीरिणो वृक्षाः। श्रतिशायने-उरिणी कन्या । संसर्ग-दण्डौ । भूमाद्यभावेऽपि विवला । व्याघवान् पर्वतः | स्पर्शघान् वायुः । इस्तिमती शाला। "मरवर्थाच्छेषिकारचापि मत्वर्थः शैषिकस्तया । सरूपस्स्यविधिष्टः समन्तात्र सनिष्यते ॥"
"गुणवचनेभ्यो मत्वर्षीयस्यायकग्यः" [वा ] । शुक्लो गुणोऽस्यास्तीति शुक्लः परः । कृभ्यः । "रसादिग्यो मलव्यः" [वा.]। रसवान् । रस । रूप । वर्ण । गन्ध । स्पर्श । शन्द | स्नेह । एते गुणशब्दाः। 'एकाध खवान् । स्ववान् । अन्यनिवृत्पर्थमिदं वक्तव्यम् । कयं रूपिणी कन्या । रूपिको दारकः। रसिको नटः । इति १ इविकरणाद् भवति, श्रगुणात्वाद् वा । अस्यास्मिमिति द्वयोरुपादानं किम् । नानयो।