SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ म. पा. सू. १६-15 महावृसिसाहिसम् कालप्रयोजमाद्रोगस्य ॥४।१।१६।। तदिति वर्तते खाविति च। तदिति वासमर्थान्मृदा अलप्रयोजनोपाधिका रोगस्येति ताऽर्थे को भवति संज्ञायां गम्यमानायाम् । सततं कालोऽस्य सततकः । द्वितीय कालोऽस्य द्वितीयको ज्वरः । तृतीयकः । चतुर्थकः । प्रयोजनाद्-विपपुष्यप्रयोक्नमस्प विषपुष्पको ज्वरः। माशपुष्पकः । पर्वतकः । कालनिमित्ताद्रोगस्येति च वक्तव्ये प्रयोजनमहणत्यैतत्प्रयोजनम् । फलेऽपि प्रयोक्ने यया स्यात् । उडएकार्यमस्य उध्याकः । शीतको ज्वरः । मसालकोदरिक सस्यकांशकतन्त्रकबाह्मणकोशिकीष्मकशीत काऽधिकाऽनुकामिकाs मीकाऽनुपदिपावकायाशूलिकादाराडाजिनिकोत्करोत्रियसाकीन्द्रियक्षेत्रियाः ॥४१७॥शकल. लक इश्येवमादयः शब्दा निपात्यन्ते । माठशब्दाद वासमाद् बन्धनोपाधिकारस्येति वा से मिपास्यते करमे। शृखलं बन्धनमस्य गारित वाक्यमेव भवति । उदरशब्दावीपसमर्यात प्रति इत्यस्मिार्थे ठणू निपारयते साय ने गम्यमाने | आयून उदरे अविजिगोपुरुच्यते । उदरे प्रसित प्रौदरिकः । मायून इत्यर्थः 1 उक्तं च "मिताशिनं पर सुप्रथा अन्ते (भजन्ते) मारोग्यमायुध पर्वकम्ध । अभाविकचास्य भवत्यपत्यं न चभमान नमिति क्षिपन्ति !!" अन्यत्र उदरे प्रसित उदरकः । स्वाङ्गेषु प्रसित इति कः । सस्यशलान् भासमस्पिरिजात इत्येत. सिन का। मस्येन परिबातः सस्यकः शालिः। सस्यको देशः। सस्यको वत्सः । वैगुण्यरहित इत्यर्थः । सस्यमिव सस्यम् , सेन परिबातः सस्यको मणिः। श्राका कोरशुद्ध इत्यर्थः । 'विग्रहे ( अं) सन्यवाप्समा पांत् रसोथरिमस कःअंशं हरवि अंशको दायादः। "तन्त्रशब्दारकासमधांदचिरापहस इत्यस्मिन । तन्त्रादचिरापहतः तन्त्रका पटः । "अाह्मणक डणिक इत्येती शब्दो खुविषये कायान्ती मिपास्यते । ब्रामणको देशः। यत्रायुधजीविनी ब्राह्मणास्तस्य देशस्येवें संज्ञा । उष्णदल्पान्ने । उणिका अम्पान्ना यवागूरुध्यते । ''उष्ण शीताब्वाम्या क्रियाविशेषणाभ्यां पासमर्थाभ्यां करोतीत्यस्मिनः कः।" उष्णं करोतीति उम्पाकः । शीघ्रकारीत्यर्थः । शीतं करोति शीतकः । जह इत्यर्थः । अधिमित्यन्न अध्यारूवशब्दारस्वार्थे । नरज व निपास्यते ।' रिलषशीभ्यास" [२१४१५७] इत्यादिना यदाऽध्यारूदशब्दः कर्तरि ज्युत्पाद्यते तदाधिको द्रोपाः खार्यामित्युदाहरणम् । यदा कमणि न्युत्पाद्यते तदा श्रधिका खारी द्रोण नेत्युदाहरणम् । "अनुक अमिक अभीक इस्येते शाम्लाः कायान्ताः कमिक्षा इयस्मिन्नर्थे निपात्यन्ते"। अनुकामयतेऽनकः । अभिकामयतेऽभिकः । अभी दीत्वं निपात्यते । "मनुपशव्दावन्वेष्टरि इन्निपास्यते ।" पदस्य पश्चादनु पदम् । (प) श्वादर्थे हसो भावप्रधान' । अनुपदमन्वेष्टा अनुपदी ग्वाम् | "पारवंशब्दाद् भासमादवितीयस्मिन्नर्थे कः ।" अनुरुपायः पाश पार्श्वनान्विच्छति पाचकः । "अयःशूलदण्डाधिन राष्ट्राम्या भासम थाभ्यामन्धिच्छतीत्यस्मिन्नथें ठया ।" तीक्ष्ण उपायोऽवाशूलम् , अयाशूलेनान्विति अायाशलिका। दरखानिनेनान्विति दाण्डामिनिकः । दम्मप्रधान इत्यर्थः । "उल वन्मनस को (नपारयते ।' उत्क: प्रवासी । उत्कण्ठित इत्यर्थः । "छन्दःशब्दादिप्समधीते इत्येतस्मिन्नर्थे घो निपास्यते प्रकृतेन श्रोत्रभाव" छन्दोऽधीते श्रोत्रियः। मनोज्ञा पाठा छान्दस इत्यपि भवति । 'साक्षात् शब्दाद दृष्टरि इम् खुविषये।" साक्षाद्रष्टा साक्षी | दातृप्रतिग्रहीतृभ्यां योऽन्य उपाष्टा तस्येयं संज्ञा । "इन्शदातासमाहिश इत्यस्मिन्न पः।" इन्द्रस्य लिङ्गम् इन्द्रियम् । इन्द्र प्रात्मा । अथवा इन्द्रं कर्म । इन्द्रेश जुनं सृष्टं Eष्ट' दत्तं वा इन्द्रियम् । तान्ताद पा । "परक्षेत्रगण्यादीप्सम हिचकित्स्य पश्यस्मिन्न) ण्यः परशम्दस्य पम् ।"परतेने चिकित्स्या क्षेत्रियो व्याधिः । परक्षेत्रं जन्मान्तरशरीरमुच्यते । भार मुक्त टोमेन ॥४॥॥१८॥ तदिति वर्तते । श्राद्धशब्दाद् बासमर्थाद् भुक्लोपाधिकादनेनेवि
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy