________________
जैनेन्द्र-व्याकरणम्मा । पू. 8-1५ तेरसख्यादेः ॥४॥१९॥ तस्य पूरण इति धर्तते । "पकस्यादि ५८] सूत्रे तिरिति त्यो निपातितः । त्यन्तात्सङ्ख्यावचिनो मृदोऽसहळ्यापूर्वोत्तभड भवति । "विंशत्यादे' [19] इति विकल्प प्राप्त नित्यार्थोऽयमारम्भः | षष्टेः पुरणः षष्टितमः | सप्ततितमः । प्रशीतितमः । नवतितमः । असल्यादेरिति प्रतिषेधः किमर्थः । यावता तिरिति त्या, त्याहणे यस्मारस सदादेग्रहणमिति षष्ट्यादीनामेव ग्रहणम् , तदन्सानां पडणं नास्तीत्यस ख़्यादेरिति प्रतिषेधोऽनर्थकः । इदमेन ज्ञापकं भवति । इह सळ्यापूर्वपदानामपि प्रहणम् । तेन एकपष्टः पूरणः एकपष्टः एकषष्टितमः इत्येवमादिषु "विंशत्यादेवा" [10] इति वा तमङ् भवति । पूर्वसूत्रेऽपि शतादेरुच्यमानस्तम तदन्तादपि भवति । एकशततमः । एकसदलतमः । शतसहसतमः ।
विंशस्यादेर्वा ।।४।१।१०॥ तस्य पूरण इति वर्तते । विंशत्यादिभ्यो वा तमढ भवति । तमय मुक्ते डट् भवति । विंशतेः पूरणः यिंशतितमः, विंशः। एकविंशतितमः, एकविंशः । त्रिंशत्तमः, त्रिंशः । सङ्ख्यापूर्वपदादपि भवतीति ज्ञापितम् । अथवा व्याप्तायात् । विंशत्यादयो लोकप्रसिद्धाः सळ्याशन्दा गृह्यन्ते न "पल्वस्पादि" [२४॥५८] सूत्रे व्यवस्थिताः।
डटो पाहणे का ॥४।१।११॥ इडिति प्रत्याहारः । गृह्यतेऽनेनेति ग्रहणम् । डडन्तान्मूदो ग्रहयोपाधिविशिष्टात्स्वार्थ क इत्ययं त्यो मवति । द्वितीयं ग्रहणं द्वितीयकम् । तृतीयकम् । व्याकरणस्य अन्य एवाभिधानम् । अन्यत्र द्वितीयं महणं धान्यस्येति वाक्यमेव भवति । "टो चा पतयः" पा०] द्विकं द्वितीयकम् । तृकम् । तृतीयकम् व्याकरणस्य । तेन "गृवायुपचेसि वक्तव्यम्" था.] । डडन्ताद् भासमर्थाद् यहाति इत्यस्मिन्नर्थे को भत्रति इटश्च नित्यमुपू । द्वितीयेन रूपेण गृहति । कः। तीयस्य च उप् । द्विको देवदतः । पर्व त्रिका | "सधियोगशिष्टानामन्यतराधाये उम्योरप्यभावः' इति तीये निवृत्ते प्रकृत्यादेशोऽपि निवर्तते । चतुन गृहादि चतुष्कः । इटिनिवृत थुगपि निवर्तते । "इदुदुकोऽस्यममुहुराः" [५४२८) इति रेफस्य सत्त्वम् । "इणः प:' (१।४।२७) इति पत्वम् । षष्ठेन गृह्णाति षटकः । अन्य एवाभिवानम् । इह न भवति । द्वितीयेन यहाति पुस्तकम् ।
स एषां ग्रामणीः ।।४।१२ ग्रामणौमुख्य इत्यर्थः । स इति वासमर्थान्मृद एषामिति चतुर्षे को भवति । यत्तद् यासमर्थ प्रामणी श्वेत्स मवति । देवदत्तो ग्रामणौरेषां देवदत्तकाः । जिनदत्तकाः । सधेऽपीष्यते । देवदत्तो ग्रामणीरस्य सङ्घस्य देवदत्तकः ।
स्वासषु प्रसिते ॥४॥२॥१३॥ अनचं मूर्तिमत्वरणमित्यादिना परिभाषितमिह स्वाङ्गम् । निर्देशादेव समर्थविभक्त्युपादानम् । स्वाकवाचिभ्य ईप्समर्थेभ्यः प्रसित इत्यस्मिन्नर्थे को भवति । प्रसितः प्रसक्तः । येषु प्रसितः केशकः | "प्रसितोसुकाभ्यां भा च" [ १२] इतीप् । एवं दन्तकः। नलका | केशादिसंस्थारे फेशादिशब्दा वर्तन्ते । बहुल्यनिर्देशः किमर्थः । स्वाङ्गसमुदावादपि यथा स्यात् । नखफेशकः । मुखदन्तकः ।
तदस्मिन्नन्न प्राये खौ ॥४॥श१४॥ तदिति यासमर्थादस्मिन्नितीबर्थे को भवति । यत्तद् वासमर्थगन्ने चेत्नायविषयं तद् भवति । त्यान्तं चेत्संशायां पर्वते । नृपयः प्रायेणान्नमस्यां नूपुटिका पौर्णमासी । प्राय इति सूत्रे उपाधिलक्षणो वा विषयत्वलक्षणो या ईग्निदेशः । विनइ तु करएत्वविवक्षायां मा । अन्नविशेषमाविवक्षायां वाऽपि भवति । नृपुटाः प्रायोऽनमस्यामिति । एवं गुमपूपाः प्रायेणान्नमस्यां गुडापूपिका । विलापूपिका । कृतशरिका । "बदकेभ्य इन्वकम्यः [वा०] वरचिनी । खाविति किम् ? अपूषाः प्रायेणान(म) वन्तिषु ।
__कुल्माषावण ॥४।१।१५॥ कुल्माषशब्दांदण भवति सदस्मिन्नन्नं प्रायेण सावित्यस्मिन्विषये । कस्यापवादः । कुल्माषाः प्रत्येयान्नमस्या कोल्माषी पौर्णमासी ।