SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः सस्य परणे डट् ॥११॥ सङ्ख्यामा रति वर्तते । पूर्यतेऽनेनेति पूरणः । तस्येति तासमासस्यावाचिनः पूरण इत्येतस्मिन्नर्थे दृढ भवति । एकादशानां पूरण एकादशः । द्वादशः । द्वादशी। द्वितीयमपि सङ्ख्याग्रहामनुवर्तते । तत्सल्यानप्रधान सत् त्यार्थविशेषणम् । सल्याया डड् भवति सख्यानपूरस्य इति न सहल्येयपूरणे उट भवति । प पुष्ट्रिफाया' इष्टिना पूरपणे पाहत ना मात्र एकादशभ्या प्रकृत्यर्थभूतेभ्योऽन्यः पूरण इत्यर्थ उपलभ्यते । अतो वृत्तिन प्राप्नोति । नैष दोषः । समुदायस्य पायएवानां च कश्चिद् भेद इति । यथा वृक्षान्तभूताऽपि शाखा वृक्षस्येति व्यवहियते । उक्तध"बडूनी वाधिका (पाचिका ) सख्या पूरणं बैंक इभ्यते । मन्थलानुभयोवृमिवाली शाखानिवर्शनम् ॥ [पा. म. IN] । मोऽसे मट् ॥४॥१२॥ न इति वर्णनिर्देशः । वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोगयति । नकारान्तासङ्ख्यावाचिनो मृदो मड्भवत्यसे तस्य परण इत्यस्मिन्विषये | डटोऽपवादः । पञ्चाना पूरक पञ्चमः । सक्षमः । सप्तमी । अस इति किम् १ एकादशानां पूरण एकादशः । पटकतिकतिपयचतुरां थुक् ॥॥१॥३॥ मूलसूत्रे विहितो यो डट् तत्येहानुवर्तमानस्यार्थवशादो. वन्तापट् कति कतिपय चतुर इत्येतेषां सटि परतस्थुगागमो भवति । इदमेव सटि धुवचनं शापकं भवति । कतिपयशब्दादपि हट । षपणां पूरणः पठा। कतिथः । कतिपययः । चतुर्थः । थुग्वचनठामर्थ्याट्टिखन भवति । पूर्वान्तकरण पदकार्यनिवृत्यर्थम् । इह कतिपयानां स्त्रीया पूरणी कतिपययो । “वस्म हुत्पढे" [ना०] इति विषयनिर्देशात्यागेव थुकः पुंवद्भावः । 'सुरछियावाचक्षरश ( स्थ ) ख श्चेति वकम्यम्" पण पूरणः, तुरीयः, तुः । बहुपूमगणसवस्थ तिथुक ॥३॥११४॥ इरिति वर्तते । बहु पूग गण · छ इत्येतेषां दुटि परतस्तिथुगागमो भवति । डि (टि) ति थुग्वचनं ज्ञापकं भवति पुगसचाम्या बट। बहूनां पूरणः बहुतियः । पगतियः । सवातियः। गणतिथः । इछ बलीनां पूरणी बहुतिथी । 'तस्प हत्य" [ वा. ] पुंवदद्भावे कृते तिथग्वेदितव्यः । पत्तोरिथुक् ॥४१॥५॥ इडिति वर्तते । वस्वन्तस्य हरि परत थुिगागमो भवति । 'वितो" [शा२.] इत्यत्र यवन्तस्य संख्यासंग प्रतिपादिता । यावतां पूरणः यावतियः । तावतियः । एतावतिय । इयतिथः । क्रियतियः । देस्तीयः ॥४।१६।। तस्य पूरण इति वर्तते । द्विशम्दात्तीय इत्ययं त्यो भवति । उदोऽपवादः । इयोः पूरयः द्वितीयः। तू व १४॥१७॥ तस्य पूरण इति वर्तते । निशब्दाचीयो भवति त इत्ययं चादेशः । अयमपि उयेऽपवादः । प्रयाणां पूरणः तृवीयः । शतादिमासार्धमाससंवस्तरातमट् ॥१॥ शतादिभ्यो मासाधमास सक्सर इत्येतेभ्यश्न तमद् भवति वस्य पूरण इत्यस्मिन्विषये । इटोऽपवादः । शतस्य पूरणः शततमः । सहसतमः। लक्षतमः । "विंशत्यादेवा" [HI10] इत्येषा विभाषा शतात् पूर्वा सङ्ख्यामवगाइते । मामाईमाससंवत्सराणामसमस्याशब्दत्वात् जटाऽप्राप्ते तमट् | मासस्य परसो मास्तमो दिवसः। अर्घमासनमः । संकसरतमः । संबसतमी तिथि:
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy