________________
अ० ३ पा० ४ सू० १६०-१६० ]
महावृत्तिसहितम्
२४३
यसवेतेभ्यः परिमाणे वतुः ||३२|४|१६० ॥ तदस्यैति वर्तते । यद् तद् एतद् एतेभ्यः परिमाण पाधिभ्योऽस्येति लाऽर्थे चतुर्भवति । यत्परिमाणमस्य यवान् । सावान् । एतावान् । "या सर्वनाम्नः " [४/३/१४७] इति दकारस्यात्यम् । प्रमाणे अहोऽनुवर्तमाने परिमाणग्रहणं किम् ? प्रमाणे द्वखडादीनां वाघा मा भूत् । यद्वयसम् । प्रभाग परिमाणयोर्भेदाद्वत्वं तदपि ( पत्यन्तादपि ) इयडादयः सिद्धाः 1 पावन्मात्रम् ।
मो वो घः ||३|४ | १६१ ॥ इदमित्येतस्मादुत्तरस्य वतोर्वकारस्य धकार श्रादेशो भवति । इदमेव शापकम् । इदमोतुर्भवतीति । इदम्परिमाणामस्य इयान् । घस्य इयादेशः | "किमिदमो : काश्” [ ४३।१६५ ] इति इदमः ईशादेशः । “यस्य याञ्च" [ ४|४|१३६ ] इति खः । यमात्रमेवावशिष्टम् । तस्य व्यपदेशिषद्भावात् मृत्संशा "परस्यादे:' [ १।११२१ ] इत्येव सिद्धे व इति स्थानिनिर्देशः किमर्थः । घस्य त्यान्तरवं मा भूत् ।
किमः ||३|४|१६२ || किम इत्येतस्मात्परस्य वतोर्वकारस्य वकार श्रादेशो भवति । श्रनेनैव क्लोविधानम् । किम्परिमाणमस्य कियान् ।
सख्यापरिमाणे इतिश्व ||३|४|१६३|| किम इति वर्तते तदस्येति च । परिमितिः परिमाणम् । सङ्ख्यायाः परिमाणं पनि छित्तिः । सङ्ख्यापरिमाणे वर्तमानात् किमो बासमर्थादस्येति तायें डती 'स्वयं त्यो भवविश्व । वरस्य व प्रकारादेशः । का संख्या एषां कतीमे पुरुषाः । द्वित्वैकत्वयोः सम्परिप्रश्नस्य - भावात् । ब्रह्नन्तमेवोदाहरणम् । श्रथवा परिमीयतेऽनेनेति परिमाणन सङ्ख्यैव परिमाणं सख्यापरिमाणमिति यः । श्रस्मिन्पक्षे परिमाणग्रहणं सङ्ख्याविशेषणं किमर्थम् १ तथाहि का संख्या एषाम् किम्परिमाणमेषामिति एक एवार्थः । एवं तर्हि यत्र सहख्याऽक्षेपविषया तत्र मा भूत् । केयमेषां संख्या पचानामिति । परिमाणमणेऽत्र वर्तमाने पुनः परिमाणाग्रहणं विस्पष्टार्थम् ।
सङ्ख्याया श्रषयषे तयद् || ३ |४| १६४ || नदस्येति वर्तते । तदिति वासमर्थायाः सख्यायाः अबकाय प्रस्येतितार्थं तयड भवति । सामर्थ्यादवयविनि वयड् वेदितव्यः । पच अवयवा यस्य पञ्चतयो यमः । दशतयो धर्मः । समतयी नयष्टतिः ।
वाम् ||३|४|१६५॥ उभशब्दादुत्तरस्य तयटः खं भवति । इदमेव ज्ञापकं भवत्युभशब्दात्तयटि । उभाववयवावस्य उभयो मणिः । उभये देवमनुष्याः । उभयशब्दः सर्वादिषु पचते ।
द्वित्रिभ्यां वा ||३|४|१६६ || द्वित्रिभ्यामुत्तरस्य तयो वा स्वं भवति । "परस्यादे: " [ ३३५३ ] इति तकारस्य खम् । द्वयम् द्वितयम् । जयम् त्रितयम् । द्वये हयाः । खेपनेष्याः (त्रये । श्रयाःः ) एकदेशविकृतस्यानन्यत्वात् “प्रथमचश्म” [ १/१/११ ] इत्यादिना असि वा सर्वनामसंज्ञा ।
T
1
तदस्मिन्नधिकमिति शहशान्ताः ||३|४|१६७॥ तदिति वासमर्थात्यदशान्तान्मुदोऽधिकोपाधिविशिष्टादस्मिनितीर्थे हो भवति । इतिकरणस्ततश्चेद् विवक्षा | सङ्ख्या इति वर्तते । त्रिंशदधिका अस्मिन् शते त्रिंशं शतम् । चत्वारिंशं शतम् । ननु शदिति स्वग्रइये “स्मग्रहो यस्मात्स तदादेह मिस्यन्थमनर्थकम् । एवं तन्वग्रहण सामर्थ्यादेव त्रिंशदादीनामपि सङ्ख्याशब्दानां ग्रहणम् । एकत्रिंशदधिका अस्मिन् शते एकत्रिंशं शतम् । द्वात्रिंशम् । यस्त्रिंशम् । दशार्थ वाऽन्तग्रहणम् । पकादश अधिका अस्मिन् शते एकादशं शतम् । एवं द्वादशम् त्रयोदशम् । इद्द कस्मान्न भवति । प्रकादश भाषा अधिका अस्मिन् कार्षापणश्यते इति १ यजातीयत्यार्थस्वजातीय एवं प्रकृत्यर्थे खति
१. कविरिति पू० ।