SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् म.पा. पू. १६-१७ उपलका । अभौत्येतस्मात्पर्वतमारूढ़े देशे वर्वमानायक हवामावश्च स्त्रीलिङ्गे खुषिये । पर्वतमध्यास्दो देशोअधित्यका। कर्मठः ॥४॥१५६॥ फर्मठ इति निपात्यते । कर्मशब्दादीप्समर्थाद्घटते इत्यसिन्नर्थेऽटो निपात्यते । कर्मणि घटते कर्मठ । तपस्य सजातं तारकादिभ्य इतः ||४|१५७॥ तदिति वासमन्यः समातोपादि( घि) भ्यस्तारकादिभ्योऽस्येति ताऽर्थे इतो भवति । वारका संचाता श्रस्य वारक्तिं नमः । पुष्पिता लता । तारा । पुष्प | कफ । जीष । सूत्र । निकमण। पुरीष । उम्चार । प्रचार । कुडप्रल । मुकुल । कुसुम । स्तवक । किसलय । वेग । देश । निद्रा। बुभुक्षा। पिपासा। श्रदा। स्वझ ( श्वभ्र)। अन्न । रोग। अङ्गारक । वर्णक । द्रोह । मुख । दुःख । उत्कराठा | भर । व्याधि । "गर्भावप्राणिनि' [१० सू०] गर्भिताः शालयः। श्रप्राणिनीति किम् ? गर्भिणी गोः । प्रमाणे व्यसदनमात्रटः ||३४|१५८॥ तदस्येति वर्तते । तदिति बासमत्प्रमाणेऽर्षे वर्तमानादस्येति ताऽथे द्वयसः दध्न मात्र इत्येते त्या भवन्ति । प्रमाणस्य प्रमेयापेक्षवात्प्रमेयत्यार्थः । ऊ प्रमाणमस्य ऊरुद्वयसम् ! अरुमात्रम् । यद्यप्यायामः प्रमान्यत्वेन प्रसिद्धस्तथाप्यभिधानवशाद् द्वयसहदध्नटावर्धमाने, मात्रट पुनरविशेषेण । कर्षमात्र घृतम् । प्रस्थमात्र धान्यन । धनुर्मात्री भूमिः । "प्रमाय शब्दा ये प्रसिछास्तेभ्यो यसबादामा वसन पक्ताम्" [बा. ] समः प्रमाणमस्य सम 1 दिष्टि प्रमाणमस्य दिष्टिः । वितस्तिः। "राच्च ध्वसनं वक्तव्यम्" [षा० ] दो समे प्रमाणमस्य द्विसमम् । त्रिसमम् । द्विदिधिः। द्विषितस्तिः । तदन्तविध्यमावात्पूर्वेण्णाभातिः । चकारः किमर्यः १ संशये स्थायिनं मात्र पक्ष्यात । तयाऽपि राद्ध्वंसनमेव यथा स्यात् । "उट स्तोमे धक्तव्यः" [वा०] पञ्चदशाहानि परिमाणमस्य यज्ञस्य पञ्चदशः स्तोमः । सप्तदशः । पञ्चदशी रात्रिः । छन्दसि पूर्व मेव सिद्धमछन्दोमित्रयार्थमेतत् । "शन्शातानि. वैकग्या"[बा०] पञ्चदशाहोरात्राः परिमाणमेषां पञ्चदशिनाऽर्द्धमानः त्रिशिनो मासाः । द्वात्रिंशिनो देवेन्द्राः। प्रयस्त्रिंश इत्यपीष्यते । "विशतेरचेसि वकम्यम्" [वा ] विशिनी भवनेन्द्राः। विशिनोनिरसः | " माय परिमायाभ्यां संख्यायाश्चापि संशये माना वस्तम्यः" [वा०] समः प्रमाणमस्य स्यात् सममात्रम् । वितस्तिमात्रम् । प्रस्थः परिमाणमस्य स्यात् प्रस्थमानम् । कुडवमात्रम् । पञ्च संख्याः पयां स्यात् पञ्चमाया। पुरुषाः दशमात्राः । उक्तं च - "प्रमाणध्वंसभं राषच स्ट्रोमे शनशतोखिनिः । प्रमाणपरिमायाभ्यो संस्पायाश्चापि समये ।।" "स्वार्थे यसमाबदौ बहुलं पतष्यो'' [पा.] तावदेव वावद्व्यसम् । तावन्मात्रम् । यावदेव यावद्द्वयसम्, यावन्मात्रम् । पुरुषहस्तिनोऽण च ॥३.४।१५६॥ तवस्येति वर्तते प्रमाण इति च । पुरुष-हस्तिशब्दाभ्यामण च भवति, द्वयसलादयश्च भवन्ति । पुरुषः प्रमाणमस्य पौरुषम् । पुरुषवयसम् । पुरुषदनम् । पुरुषमात्रम् । हती प्रमाणमस्य हास्तिनम् । “प्रायोऽनपत्येभ्योमः" [11१५५] इति टिस्त्रप्रतिषेधः । इसिदयसम् । हस्तिदप्नम् । हस्तिमात्रम् । प्रमाणशब्दाच प्रसिद्धी "प्रमाणाध्वसनमिति" च भवति । पुरुषः प्रमाणमस्य पुरुषः । "अमादीनां श्वसनवचमास्वामोरचारा मवेति वंस मसलादीनामेव ब्रष्टव्यम् । अथ तदन्तान सम्भवति । द्वो पुरुषी प्रमाणमस्य द्विपुरुर्ष जलम् । द्विपुषी द्विपुरुषा वा खाता । द्विस्ति बलम् । दिहस्तिनी नदी । नान्तत्यानही विधिः।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy