SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ म. पा. सू. १४८-१५५ ] महावृत्तिसहितम् ः शासकटी ॥३४१४८॥ प्रादयः पुनरेवमात्मका यत्र क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः । यत्र न प्रयुज्यते तत्र ससाधनों क्रियामाहुरिति । वेः ससाधनालियापचनाच्छालशङ्कट इत्येतौ त्यो भवतः स्वार्थे । विसुधे ( विगते) शृक्ने विशाले । विशङ्कटे । तद्योगासाच्छब्दो (च्छन्दयम् ) विशालो नौः। विशङ्को गौरिति । अथवा विशालादया परमार्गतो गुण शब्दाः, ते यथाकञ्चिद् व्युत्पाद्यन्ते । तेन विशालः पटाविशाल' यशः इत्येषमादि सिद्धम् । सम्प्रोदश्च कटः ॥३४१६॥ सम् प्र उद् इत्येतेभ्यो वेश्च कर इत्ययं त्यो मयति । अत्रापि ससाव(ध)नक्रियावचनेभ्यस्यो वेदितव्यः । सस्कृष्टं सङ्कटम् । प्रकटम् । उत्कटम् । विकटम् । विकट. दन्तपोगाद् विकटो हस्ती ! "काबूतिखोमाभाभ्यो रजस्युपसंख्यानम्" [.] अलाबूना रबः अलायूकटम् । विलकटम् । उमाकटम् । भङ्गाकदम् । कुठारश्चावात् ॥३७॥१५०॥ श्रवात् ससाव(घ)नक्रियावचनात् कुयर इत्ययं त्यो भषति कटक स्वार्थे । अवकुष्ठा, अक्कुटरः । अवकटः । "गोष्टादयस्याः स्थानाविषु पशूनामिति पतम्यम्" [चा०) गवां स्थानं गोगोष्ठम् । महिलोगोष्ठम् । अनागोठम् | "समूहे फट:" [ht०] अवौनां समू, अक्फिट: । पशुस्टः । "विस्तारे पट:" [वा.] अबीनां विस्तारः, अविपटः । "द्विरवे गोयुगः" [वा०] उष्ट्रगोयुगम् । अश्वगोयुगम् । महिषगोयुगम् । "स्प टले " [नामिना बटर रिडगवम् । “संस्थते शुक्यः [पा०] पिठरे संस्कृत पिठरशूल्यम् । "षिकारे स्नेहे तैछ':' [वा०] इमदीनां लेहः इदगुदीतलम् । "प्ररोहणे झाकटझाकिनी" [वा० ] इतरां प्ररोहणं क्षेत्रम्, इक्षुशाकरम् । मूलशाकम् | हतुशाकिनम् । मूलशाकिलम् । नते नासिकायाः सी टीटनाटभ्रटाः ॥३४॥१५॥ अवादिति वर्तते । नमनं नतम् । नासिका नतवाचिनोऽवशब्दाहीट नाट नट इत्येते त्याः स्वार्थ भवन्ति खुविषये। नासिकाया इति सम्बन्धमामाचे वा। तत्र यदा नासिकायाः कर्तृत्वविवक्षा, तदा सामानाधिकरण्येन विग्रहः । अवनता नासिका प्रयीय । अवनाया। अवभ्रटा । यदा सम्बन्धित विषक्षा तदा वैयधिकरणयेन, नासिकाया अवनतम् , अपीटम् । श्रवनाटम् | अवनटम् । एवमुत्रत्रापि विग्रहद्वयं शतव्यम् । तद्योगात्पुरुषेऽपि तथोच्यते । अवौटः पुरुषः । नेषिविरीसौ ॥२४.१५२॥ नते नासिकायाः खाविति वर्तते । निशब्दानासिकानतार्थवचनाद् विट बिरीस इत्येतो त्यौ भवतः। निनता नासिका निबिहा। निबिरीसा । निविडम् निबिरीसमिति या। उद्यो. गात्पुरुषोऽपि निबिडः । निबिरीतः । कथं निविद्धं वस्त्र निरिडा: केशा इति । उपमानासिद्धम् । केनौ वि(बि) शा१५३॥ नते नासिकायाः खाविति वर्तते निरिति च । नासिकानताएंवाचिनो नेक इन इत्येतो त्यो भवतः वि(चि)क इत्ययश्चादेशः प्रकृतेः। निनता नासिका विचि)का । वि(वि) किना । तद्योगाद् वि चि को देवदत्तः । वि(चि)किनः । पिटे चिः ॥१४॥१५४॥ नासिकानतार्थवाचिनो नेः पिटे त्ये परतश्चिरित्ययमादेशो भवति । अनेनैव पिटस्य विधानम् । निनता नासिका चिपिय । तद्योगाञ्चिपिटो देवदत्तः । "किसय विक्षिपसौ बारक्षुपोति वक्तव्यम्" [वा.] क्लिन्न चतुः चिलम् , पिल्लम् । तद्योगाद्देवदत्तोऽपि चिल्लः | "नुशादेशन पकम्पः" [40] क्लिन्नं चक्षुः चुन्नम् । तद्योगाद्देवदत्तोऽपि चुल्लः । उपत्यकाऽपित्यके ४१५५|| उपत्यका अधित्यका इत्येतो शब्दो निपात्यते । उपशब्दात्पर्वतासन्ने देशे वर्तमानात्स्वार्थे त्यक पत्य त्यो निपात्यते इलाभावश्च स्त्रीलिने खुविषये । पर्वतमुपासन्नो देश
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy