________________
जैनेन्द्र-व्याकरणम्
[म.
पा.
--
सादर तासम्पविशाहगम इत्यस्मिमधैं खा । गम्यते गमः। एकमहः, एकाहः । एकाहेन गमः, एकाहगमः। "साधनं कृत्वा" [२६] इति सः। अश्वल्य एकादगम आश्वीनोऽध्वा । श्राश्वीनानि पञ्चवश. मोजमानि। आधारमादिगणनाकाम खा गुखं च निपश्यतेऽकार्येऽभिधेये | कृपशवतरणमईति कौपीनं पापम् | करोतिः क्रियासममान्येन वर्तते । तेनाद्रष्टव्यमप्यमार्यम् । कौपीनमिन्द्रियम् । वात्स्याद् यस्नमपि । शाहाप्रवेशशब्दादिप्सम दहसीत्यत्मिमधे खम निपात्यते थुखं चाएष्टेऽभिधेये । शालाप्रवेशमईति शालीनः । अप्रगल्म इत्यथैः । बरतकर्मशब्दाव माखमाजीवतीत्यस्मिथें खा पखं च । नानापातीया अनियतवृत्तय उत्सेघजीविनः संघा माताः। उत्सेघः शरीरम् , तदायासेन ये धीवन्ति ते उत्सेधबीविनः । प्रातकर्मणा जीवति व्रातीनः । तेषामेव वातानामन्यतमो यस्त्वन्यो मारकर्मया मारोवन बीवर्दि स मातीन इति नेष्यते । सप्तपदशब्दावू भासमदिवाप्यते इत्यस्मिवर्षे खा निपास्यते सक्यमिये। सप्तमिः पदैरवाप्यते सासपदीनं सख्यम् । कथं सासपदीनं मित्रमिति सामानाधिकरण्यम् ! अर्शश्रादिपाठाइ. कारों मत्वर्थयो द्रष्टव्यः । योगोदाइशदातालमर्याद्विकार इत्यस्मिन्नधैं खन निपात्यते प्रकृतेश्च दिया. भावः । संज्ञायां योगोदोहस्य विकारः हेयनवीनम् । अभिनवतस्य संहषा। अन्यत्र रोगोदोइस्य विकार अणि, यौगोदोहं तकम् ।
भूतपूर्षे घरट् ॥३।४।१४२॥ पूर्व भूतो भूतपूर्वः । "काया:" [१५] इति क्लान्तेन पतः। श्रतएव निपातनादेवंबातीयेषु पूर्वशब्दस्य परनिपातो द्रष्टव्यः । भूतपूर्व यन्झ्याम्मूद्रपं वर्तते तस्मात्स्वायें घरह भवति । पाल्यो भूतपूर्य आत्मचरः । श्राळ्या भूतपूर्वा श्रान्यचरी । तपादौ" [१७] इति वद. भावः । यद्यपि भतशब्दः पूर्वशब्दश्च अतीतकालवाचिनौ तथापि विशेषणविशेष्यभाव उपपद्यते । फिश्चित्काल भूत वनावस्थाय दर्शनविषयसां नेदानामस्तोत्ययं विशेषः पूर्वंशब्दविशेषणात्मतीयते ।
तामा रूप्पश्च ॥३।४।१४३॥ भतपूर्व इति वर्चते । वान्तान्ङयाम्मृदो भूतपूर्वे में रूप्यो मपति चरट च । देवदत्तस्य भूतपूषों गौः, देवदत्तरूप्यः, देवदत्तचरः । इहासामर्थ्यान्न मवति । कम्बलो देवदत्तस्य गौमूपूर्वो बिनदचरयोंत | इह ऋद्धस्य देवदत्तस्व भूतपूर्वो गौरिति समुदायस्यातान्तत्वादवयवस्य घामामध्यान्न भवति ।
पाकमूले पीलुकर्णादिभ्यः कुणजाहो ॥२४।१४४॥ नाया इति वर्तते । तासमभ्यः पोल्वादिभ्यः कर्यादिभ्यश्च यथासक्यं पाकमूलयोरर्थयोः कुण जाह इत्येतौ भवतः । पीलूनां पाफः पीसुकुणः । पौलु । कन्धु । शमी । करीर । दर । कुवन । अश्वत्थ । खदिर। कर्यादिभ्यो जाहः । पर्णस्य मूलं कर्याचदम् । कर्ण । अदि । मुख । नख । पाद । गुल्फ । 5 । दन्त | प्रोष्ठ । केश । शृङ्ग । पुष्प ।
पचाचिः ॥३४॥१४५|| ताया इति वर्तते । पक्षशब्दान्तान्मूलेऽये तिर्भवति । द्वयोः पीलुपायोरगुवनेऽपि पाकस्याऽसाभवान्मूलप्रहयामेवाभिसम्बध्यते । पक्षस्य मूले पक्षतिः ।
तेन विचश्चुन्थुषणो ॥२४.१४६|| वित्तः प्रतीत इत्यर्थः । तेनेति भासमर्यादित इत्येतस्मिनय चुञ्चु चण इत्येतो त्यौ भवतः । न्यायेन विती न्यायचुचुः । न्यायचणः । केशैविचः शचुचुः ।
देशवणः ।
विमम्म्यां नानायो न सह ॥४७न सहेति प्रकृतिविशेषणम् । कादियोगा:सम्भवाद् वाविभत्यत्र समर्था । असहाय वर्तमानायां विनम्यां यथासंख्यं नानाजी भक्तः । स्वार्थे । न घर, मिना । न सह, नाना।