SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ० ३ पा० ४ सू० १३५ - १४१] महावृतिसहितम् २३९ परोवरपरस्परपुत्रपौत्रमनुभवति || ३ | ४|१३५|| निर्देशादेव समर्थ विभक्त्युपादानम् । परोधर परम्पर पुत्रपौत्र इत्येतेभ्य इसमर्थेभ्योऽनुभवतीत्यस्मिन्नर्थे खो भवति । पराँश्च श्रवश्च अनुभवति परोवगाः शियोगे परोवरभावो निपात्यते । पराँश्च परतराँश्च अनुभवति परम्परीणः । स्यसन्नियोगे परपरतयोः परम्परभावः । कथं मन्त्रिपरम्परा मन्त्रं भिनतीति प्रयोगः । शब्दान्तरमप्यस्ति । पुत्रपौत्रानतुभवति पुत्रपौत्रीणः । 1 - I अवारपारात्यन्तानुकामंगामी || ३ | ४|१३६|| श्रवारपारं श्रत्यन्त अनुकाम इत्येतेभ्य इप्समर्थेभ्यो गामीत्यस्मिन्नर्थं वो भवति । गमिष्यतीति गामी । "आवश्यकाधमर्यायो नि” [ २।३।१४६ ] इति श्राव श्यकार्थे णिन् । वर्त्यत्कालभावा "गम्यादिर्वस्यवि" | २|३|१] इति वचनात् । श्रवारपारं गामी श्श्रवारपारीणः पोतः । विगृहीतादपि भवति । अवारीयाः । पारीणः । “विपरीताच्चेति वक्तव्यम्" [ प ] पारावारगाः । अतएव निपातनात्पारस्य वा पूर्वनिपातः । श्रन्तस्याभावो ऽत्यन्तम् । “म” [ २३४५ ] इति अर्थाभावे सः । अथवा श्रन्तमतिक्रान्तः श्रत्यन्तः "तिकुप्रादयः " [ ११३१६१] इति षसः | इसपक्षे वान्तादपि वचनात्खः । श्रत्यन्तं गामी अत्यन्तीनः । कामस्यानुरूपमनुकामम् । यथार्थे इसः । अनुगतो वा कामः, अनुकामः । श्रनुकामं गामी श्रनुकामीनः । समां समां विजायते || ३ | ४ | १३७ || सम संवत्सरः । तदेकदेशे समाशब्द उपचरितः । विजननक्रियायाऽवश्याविच्छेदात् "काळाध्वन्यविच्छेदे " [१ ४ ४] इतीप् । दीप्सायां द्विलम् । सम सम शब्दाद्विजायते इत्यस्मिन्नर्थे खो भवति । मृदवि (वि) कारेऽपि सुबन्तसमुदायाद् वचनान्यः । समां समां विजायते मागेः । मीना वा त्ये कुते "सुपो धुमृषो:'" [१।४।१४२ ] इति सुप उप् । पूर्व पदे सुपोऽनुब्वव्यः । यदा संवत्सरे समाशब्दः प्रवर्तते तदा सभार्या समायामिति विग्रहेऽपि समांसमीना गौः । व्यविषये पूर्वपदस्य समां मावो निपात्यते, उत्तरपदस्य च पादः खम् । परिशिष्टस्य व सुपः "पो दो: " [११४।१४२] इत्युप् । अनुगामी ||३|४|१३८ || अनुग्विति क्रियाविशेषणम् । अनुगुशब्दात् अलङ्कामी इत्येतस्मि नर्थे स्वो भवति । गवां पश्चात् श्रनुगु । पश्चादर्थे इसः । श्रनुगु [श्रलङ्गच्छति श्रनुगवीनः । यखाषध्वनः ||३|४|१३९ ॥ छनत्र समर्थ संभवति श्रध्वशब्दादियमर्थादलङ्गामीत्यस्मिन्नर्थं यखो त्यौ भवतः । श्रध्वानमलङ्गच्छति श्रध्वन्यः श्रध्वनीनः यदा यस्तदा "येऽही" [1121128] इति टिखप्रतिषेधः । अन्यत्र “खेऽध्वगः [४/७/१६० ] इति टिखामावः । चाभ्यमित्रात् || ३ | ४ / १४० ॥ श्रमित्रममि अम्यमित्रम् | "श्रीप्रथंभूत कक्षकेऽभिप [9] 8 [११] इतीम् "क्षणेनाभिशुकयेऽभिप्रती" [१|३|११ ] इति इसः । क्रियाविशेषणमेवत् । श्रभ्यमित्रशब्दाद् यास मर्यादलङ्गामीत्य सिम को भवति यखौ च । श्रभ्यमित्रमलङ्ग यदि श्रम्यमित्रीयः, श्रम्यमिव्यः अभ्यमित्रीणः । - गौष्टोना श्वीन कौपीन शाखीन मातीनसाप्तपदी न है यङ्गवीनम् ||३|४|१४९|| गोष्ठीनादयः शब्दा निपात्यन्ते । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः । " सुपि" [२२२२७] "स्पः कः " [शश] इति कः १ गोठशब्द भूतपूर्वोपाधिकात् स्वार्थे सम निपात्यते । गोष्ठो भूतपूर्वी गौष्ठीनो देशः । चरोऽपवादः । पश्व " 1. स्वः" इत्येव सूत्रम् । चनुवृत्यभिप्रायेण "स्थः कः" इति वृक्षौ ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy