SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३८ जैनेन्द्र-व्याकरणम् [म०१ पासू. -ne किम् ! रोहणमित्युग्यमाने मुद्गानां रोहणः कुशूल इत्यत्रापि प्राप्नोति । प्रग्रहणे पुनः सति प्रकर्षण रोहत्यस्मिन् प्ररोहण केदारादि क्षेत्रमित्युक्तं भवति । श्रीहिशाखेढ, १२८॥ नौहिशालिशब्दाभ्यां तासमाभ्यां रोहणेऽ दम् भवति । खयोऽपवादः । ग्रोहीणां प्ररोहण क्षेत्र हेयम् । शालेयम् ।। यवयवकषष्टिकाद्यः ॥३।४।१२६॥ यवादिभ्यतासमथै यः प्रयेहणेऽर्थे खा भवति पश्च । उमाभनयोरधान्यल्वेऽपि यचनाद्भवति । धान्यानि लोके प्रसिद्धानि मुद्रादीनि । “यवाब मे विका" इत्यादी पठितानीत्यपरे । तिलानां प्ररोहण तेलीनम , तिल्यम् । माषीणम् । माष्यम् । श्रीमानम्, उग्यम् | भाजीनम्, भयम् । प्राणवीनम, अव्यम् । सधचर्मयः कृता खश्च ॥४॥१३०॥ कृताब्दः कर्मणि । तदपेक्षया तासमर्था प्रकृतिः। सर्वधर्मशब्दात् कृत इत्यस्मिन्नर्थे स्त्रो भवति खन् च । सर्वचर्मणा कृतः सर्वचक्षणः, सार्वच णः । यथेचं सर्वशब्दस्य कृत इति त्यार्थमपेक्षमाणस्य चर्मणा सह सो न प्राप्नोति । श्रसएव निपातनाद भवति । यथामख सम्मुखस्य दर्शन: खः ॥३४१३२॥ दृश्यतेऽस्मिमिति दर्शनो दर्पयादिः। मामलसमखशब्दाभ्यां सासमर्याभ्यां दर्शन इत्यस्मिन्नर्थे वो भवति । मुखस्य सहशोऽर्थो यथामुखम् । व निपातनात् "असादृश्ये" [३३] इति इसप्रतिषेधो न भवति । समं मुखमत्य प्रतिविम्बस्य सम्मुखम् । समं वा मुखम्, सम्मुखम् । निपातनासमशब्दान्तखम्। यथामुखं दर्शनः, ययामखोनः । सम्मुखस्य दर्शनः सम्मुखीनः । कर्मगि ता | पथ्यकर्मपत्रपात्रमाप्नोति सर्वादः ॥३।४।१३२।। निर्देशात्समर्थविभक्त्युपादानम्। पचिन अङ्ग कर्मन् पत्र पात्र इत्येवमन्तात् सर्वशब्दादेमंद इप्टमर्यादाप्नोतीत्यसिन्नथें खो भवति । सर्वपथानाप्नोति सर्वपथीनमुदकम् । सान्तस्तद्ग्रहणेन गृह्यते । सर्वाङ्गीणः परः । सर्वकर्मीणः पुषः । सर्वपत्रीवः भारमिः । सर्वपात्रीण श्रोदनः । सर्वादेरिति किम् १ पन्थानमाप्नोति । प्राप्रपवम् ||१३३॥ श्राप्रपदशब्दादाप्नोतीसस्मिन्न सो भवति । प्रवृद्ध पदं प्रपदम । पदस्योपरि गुल्फः, पदानं या । श्रा प्रपदादाप्रपदम् । "पर्यपाबाहिरबका कया" [१ ] ति इसः । क्रियाविशेषयमिद वान्तम् । ततो वचनात्यः । श्राप्रपदमाप्नोति प्राप्रपदोनः कम्बलः। सर्याषीनानुपवीनायानयोनागवीनाद्यश्वीनाः ॥३॥४।१३४॥ सर्वान्नान, अनुपदीन, अयानयीन श्रागवान, अद्यश्वीन हत्येते शब्दा निपात्यन्ते । सर्वाचशब्दादिमन्ताद् भक्षयप्तीस्यस्मिन खो निपात्यते । सर्वान्नानि भक्षयति सर्वानीनो भिक्षुः । पदसदृशमनुषदम् , यथार्थे इसः । अनुपश्शदाद वान्ताबदेस्सस्मिथैः । अनुपदं बद्धा अनुपदीना उपानत् । पदप्रमाणेत्यर्थः । श्रयः प्रदक्षिणम् , अनयः प्रसव्यम् । प्रदक्षिणासप्रसव्यमागामिना यस्मिन् परैः पदानामसमावेशः सोऽयानयः । अयादप्रवृतोऽनया, भयानयः । मयूर यसकादित्वात् [ श६३ सुविधिः। प्रयानयशब्दादियन्ताद्य इत्यस्मिन्नर्थे स्वः। अयानयं नेयः शारोऽयानयीनः । स्वस्यां दिशि फलकशिरोगत इत्यर्थः। गोरापूर्वावागो प्रप्तिदानाकर्म रोतीत्यस्मिन खः । श्रागवीनः कर्मकरः । यो गवां भूतः कर्म करोति श्रा तस्य गोः प्रत्यर्पणास एवमुच्यते | भयकःशाम्दावाखन्ने बिजनने खो निपात्यते । अद्य श्वो वा विजनिष्यते अद्यश्वीना गौः। प्रद्यश्वीना वडवा । फेचिद् विजनन इति विशेषणं नेच्छन्ति । नासन्नमात्रे निपातयन्ति । अद्यश्वीनो वियोगः। अद्यश्चीनं मरयम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy