________________
804-पा० ४ सू०११२२-१९७] महासिसहितम्
(श्चि )ना च विनरी । चित्रे ( विनु ) र्भावः कर्म या परत्वाद्धन्द्धलक्षसो कुम । क्षेत्र ( वैव:)फमिति । कथं फाव्यम् ? कविशब्दो ब्राहाणादिषु पठनीयः । ध्यादेरिति किम् ? सामुत्वम् । फापलया । इक इति किम् । वकुलत्वम् 1
योको रूपोत्तमाद् वुन ॥३४॥१२२।। त्रिप्रभृतीनामन्त्यम् सत्चमम् , उत्तमस्य मीपमुपोजनम्, रुरुपोचमं यस्य मृदः, तद्रूपोत्तमम् । योडो मृदो रूपोत्तमाद् घुम् भवति । तस्य भावकर्मणोरिति क्तते । रमणीयस्य भाषः कर्म बा, रामणीयकम् । श्रौपाध्यायकम् । योङ इति किम् ? कापोतम् । रूपोचमादिति किम् ? चात्रियम् । कुषलायत्वम् । रूपान्त्यादिति वक्तव्ये उत्तमग्रहणं त्रिप्रभृतिनामचा परिग्रहार्थम् । तेनेह न भवति । फायत्वम् , कापता । कथं ज्ञायते तमशब्दोऽयमातिपिकः । अयमेतेषामतिशयेन उद्गततम इति, "सन्महापरमोसमोस्कृष्टम्" [१३५६] इति निपावनात् । "किमेमिमिझादामध्ये" बाराति नाम्न भवति । प्रत्युत्पन्न वा मुद्रपम् । त्रिमभूत्यन्तवाचि युभेत्तमादिति सिद्ध प्रहसमकहलव्यवधानेऽपि प्रापणार्थम् | प्राचार्यम् इति । “यहापावि सम्मम्" [.] । सायकम्। साहाय्यम् ।
शून्यमनोहाः ॥३४।१२३।। द्वन्द्वमनोशाविम्यश्व वुञ् भवति । तस्य भावकर्मयोरिति वर्तते । कुरकाशीनां भावः कर्म वा कौसकाशिका । भारतबाहुबलिका । अपालवसुपालिका । मनोशादिभ्यः | मनोगस्य 'भायः कर्म था, मानोशः । प्रियरूप । श्रादो (अभि) रूप । कल्याण । मेधाविन् । श्राद्य (ब)। सुरुमार। कुलपुत्र । छान्दस । छात्र । भोत्रिय । चौर । धूर्त । वैश्वदेव । युषन् । योनिका । "प्रस्याने समयमनुष्पयुवाम:" [घा०] रति प्रकृतिभावः । मामपुत्र । प्रामखराह । प्रामकुमार। अनुष्यपुत्र । अनुकृता । शरएष । गोत्र । मुखधरणाच्छलाघाऽत्याकारावेते ॥
३२४॥ वृदयाचिनावरणवाचिनश्च मृदो कुम् मति भारकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु द्योत्येषु वा । नाषो विकल्यन स्मय इत्यर्थः । अत्याचार पकि(धि) क्षेपः। अवेतः अवगतः । गार्गिफया श्लाघते | गार्गिकया प्रत्याकुरुते । गार्गकामतः । परचात् । काठिकया श्लाघते । प्राठिकया अत्याकुरुते । काठिकामवेतः । श्लाघादिष्विति किम् । काप्टेन प्रसिद्धः । प्राणिवातिलबणोन ।
दोत्राभ्यश्छः ॥२४॥१२५॥ होत्राशब्द लिनां वाचकः । बहुलनिर्देशः स्वरूपनिराशार्थः । क्षेत्राम्य ऋखिग्विशेषयाचिभ्यः शब्दे-यश्को भवति भावकमगोरर्ययोः । बच्छावाकस्य भावः कर्म वा, आच्छावाकीयम् । मैत्रायणीयम् । माहाणा-छंसीयम् | अच्छावावलम् । अच्छावाकता । अथवा होत्रा कठः । बलायाभन्दसहचरिता ऋक अच्छावाक् | मैत्रावरुणीशब्दसाहचर्याद् मैत्रायो । ब्राह्मणाच्छषिशन्दसहचरिखा भूक माक्षणान्छसी । "होत्रावाः स्वार्थ को (छो) वक्तव्य [व] होनेच होत्रीयः ।
ब्रह्मपणास्त्वः ।।शा१२६।। ब्रह्मशब्दात् होत्रावाचिमनो भवति भावकर्मणोरर्थयोः। माग्यो भावः कर्म या ब्रह्मलम् । पुनरारम्भः तलादिनित्यर्थः । यस्तु जातिवाची ब्रझशन्दा ब्राह्मणपर्यायः, ततस्पतली भक्तः । ब्रह्मसम् । प्रदाता ।
धान्यप्ररोहणे खम् ॥३॥४॥१२७॥ भावकर्मग्रहणं निवृत्तम् । सस्येति वर्तते। मक्यण यान्ति भात्यान्यस्मिन् प्ररोहया क्षेत्रमित्यर्थः । -धान्यविशेषवाचिभ्यः प्ररोहणेऽभिधेये खञ् भवति । प्रियङ्गए प्रवेही क्षेत्र प्रेयशवीयम् । मौद्गीनम् । गोधूमीनम् । धान्यानामिति किम् ? तृणानां प्ररोहणं चत्वरम् । प्राय