________________
२३६
जैनेन्द्रन्ध्याकरणम् [१० ३पा. ४ ० -RI स्तेयसरुये |३।४।११६॥ स्तेय सख्य इत्येते शब्दरूपे निपात्येते, स्तेनशब्दात्तासमर्थात् साक कर्मणोः , नशब्दस्य च व निपात्यते । स्तनस्य भावः कर्म वा स्तेयम् । यण (ट्या) चाम्यते । स्तैन्यम् । सखिशब्दाद् भावकर्मयोर्यः । सख्युर्भावः कर्म या सख्यम् । “दुववणि गमा यो वक्तव्यः [-] दूतस्य भावः फर्म या दूत्या | वणिज्या ।
कपिझाते. ॥३१४११७]] कपि-जातिशब्दाभ्यो तासमर्याम्यां दृस् भवति भावे कर्मणि चाभिधेये । कर्भावः कर्म वा कापेयम् | हगन्तवादण् प्राप्तः। शातेर्मावः कर्म पा शालेयम् । प्राणिजातिलाद प्राप्तः । खचलावपि मवतः। कपित्वम् | पिता । शातित्वम् । शातिता।
पस्यन्तपुरोहितावेरायः ॥३॥४॥११८॥ पत्यन्तारपुरोहितादेश्च एयो भवति । तस्य भावे कर्मणि चेति वर्तते । बुहस्पतेर्भावः कर्म वा, बाईस्पत्यम् । सैनापत्यम् । हग्न्तस्वाद प्राप्तः । पुरोहितादिभ्यः । पुरोहितस्य भावः फर्म वा पौरोहित्य म । राज्यम् । पुरोदित । "राजन से' [ग. सू०। अस इति किस सौराख्यम् । ब्राह्मयादित्वाश्या । प्रामिक । खण्डिक । दण्डिक | ऋर्मिक । वस्तिक' । शिक्षिक। सचिका नम्नलिका छत्रिक । वर्षिक ! प्रतिक । सारथिक । सांजनिक । श्रानिक । सायक्षसूचक । बामप्यादेराकृतिगणवायणि सिद्धे स्त्रियां टावर्थ वचनम् ।
वयोवाकप्राणिजात्युगात्रादिभ्योऽय ॥ ३॥४५११६ ।। वयसो वाग्भ्यः पारिवातिषिम्य उगात्रादिभ्यश्चाष भवति । तस्य भावे कणि चेति वर्तते । कुमारस्य भावः कर्मया, कौमारम् । कैशारम् । कालभम् । प्राणिमातिभ्यः । श्राश्वम् । श्रोष्ट्रम् । माहिषम् | उद्गातुर्भावः कर्म था, औद्गात्रम् । उद्गातू । उन्नेतृ । प्रतिइन्तु । प्रशास्तु । होत् । मर्नु। रपगणक । पछिकगणक । सन्छ। दुष्ट । वयम्य । बधू ।
दायमान्तयुवादिभ्योऽण् ॥३॥४।१२०॥ शयनान्तम्यो युपादिभ्यश्वाः भवति । तस्य भावे कर्मणि चेति वर्तवे । अषयोवाचिस्वे शयनान्ताः प्रयोजयन्ति । द्विहायनस्य युवादेर्भावः फर्म वा, देहायनम् । बेहायनम् । युवादिभ्यःन्यूनो भावः फर्म वा यौवनम् । मनोज्ञादित्वाद् बुज प्राप्तः अनेनाण । मन' मणि' [ १८] इति टिखप्रतिषेधः । पूर्व सूत्रे याण ग्रहणं क्रियेत इस्ति नो भाषः कर्म वा हातमित्यत्र "प्रायोऽमपायेऽवीम" [ ५५] इति टिखप्रतिषेधः प्रसज्येत | मृद्मा लिजविशिष्टस्यापि, युषतेर्भावः "भस्य हुस्प" पा०] इति पुंवद्भावे कृते यौवनम् । युवन् । यबमान । "पुरुषादसे"[ग..] रस इति किम् ? रामपौसभ्यम् । अपुरुषत्रम् । कर्तृ 1 ऋत्विक् । कन्दुक । श्रवण | कुस्मी । गुम्नी । सुस्त्री । सुहृदय । सुहृत् । दुईत् । सुभ्रातृ । दुर्भात । वृषल । परिवाचक । सत्रमचारिन् । अनृशंस | "डक्यादसे' (ग.सू.. अस इति किम् ? श्वहृदयत्वम् । चपल । निपुण | पिशुन । कुताल । क्षेत्रश | श्री त्रियस्य भावः कर्म वा श्रोत्रम् | उद्गात्रादिरत्रैव पठितव्य इति चेत् । न अस्याऽनित्यत्वात् । तेनानुशंस्यमिति 'सिद्धम् ।
ध्यादेरिका ३१४|१२|| घ्यादिग्रहणमिको विशेषणम् । घि प्रादिर्यस्येकः स ध्यादिः, प्यादिर्य एक् तदन्तान्मृदोऽए भवति । तस्य भावकर्मबोरिवि वर्तते । शुचे यः कर्म वा शौचम् । नखरमनि । नाखरधनम् । हरीतकी । शरीतकम् । पृथु । पार्थवम् । यधू । वापषम् । पितू । पैत्रम् । न्याविप्रत्यं मुसमुदायस्य विशेषणमित्यन्ये । ध्यादेर्मुद इगन्तात् । कृशानु । कार्शानवम् । प्रतिहत । प्राविहार्यम् |
1. मरिसक अ०, ३० । २. प्रमात् प० । ३. सूत्रम् "ममः" इत्येव । मणीस्वनुत्पमित्रायेच मनः प्रणि" इति।