________________
40पा0 * सू०११४-१५] महावृतिसहितम्
२१५ [ग० सू०] वैयात्यम् । वैजात्यम् । वैरस्यम् || वैशास्यम् । “समो मतिमनसोः" [ग० सू.] | साम्पत्यम् । साम्मनस्यम् । शीत । उष्ण । जह । बघिर । मूक । मूर्ख | पण्डित । मधुर इति । किमर्थमिदमुच्यते । एषां गुणरेलिलादेव गुणोकिमादिभ्यः" [ १११५इत्येव ट्यण् सिद्धः इमपापणार्थम् । एतत् ट्यणप्रहणमुत्तरत्राऽवश्यकर्तव्यमिइव कृतम् ।
गुणोतिलालयाविभ्यः कर्मणि च ॥३४.११४|| गुणोक्किम्यः शन्देम्यो बामणादिन्यम तासमर्थम्यष्टयण भवति कर्मणि भावे चाभिधेये। उच्यते इत्युक्तिः, गुण उकिर्यस्य स गुणोक्तिः। प्रागगुणमुक्त्वा गुणद्वारेण द्रव्ये यो वर्तत हत्यर्थः । अडस्य कर्म भावो जाइयम् । मोदयम् । ब्राह्मणादियकतिगणः । प्राविशब्दस्य प्रकारवाचिखात् । एवं च गुपोलिग्रहणं गणे च ब्राझणादीनामनुक्रमणं स्वार्थेश्री सनीति प्रपना, अधमवार । ब्रा कम भावो वा ब्राह्मण्यम् । वाचव्यम् । नाक्षयात् प्रारिपचातिलक्षणोऽज प्रातः । माशय वाडव वृद्धलक्षणो युभ प्राप्त: । "आई वो नुम्च" [.] नुमर्थः पाठः। चोर । धूर्त । मनोशादिखाद् त्रुप प्राप्तः । श्राराव(धय । विराव धोय । उपरावधय | अपराव(घय ! एते "उपचोकादेः" [111१६] इत्सुबन्ताः । ततो वृद्धलक्षणो पुञ् प्रासः । प्राणियातिलक्षणो पाइन । एकभाव । दिमाव । त्रिभाव । अन्यभाच । एतेभ्यः स्वार्थे । अक्षेत्रशनञ् पूर्वार्थ ग्रहणम् । संवादिन् । संवेशित् । संभाषिन् । बहुभाषिन् । शीषघातिन् । समस्य । परस्थ । प्रस्थ' । श्राव्यस्थ । विषमस्य । विशाल । एवं नपर्वार्थ प्रणम् । अनीश्वर नन् पूर्वार्थपाठः । कुशल । चपल । निपुण | पिशुन । एभ्यो युवादित्वादण प्रातः । वालिस ( श) बालवयोवाधि(चि )स्वादन, प्राप्तः । अलस । बसोऽयम् । ष । सष । कापुरुष । अनयोनष पूर्वार्थम् । राजनपुरोहितादिखाएण्यः प्राप्तः । गणपति । अधिपति । पत्यन्तलक्षणो एयः प्राप्तः। गण्डुल । दायाद । विशस्ति । विशाप । विधान | निघात । एम्यस्त्वत्तलोनिवृत्यर्यम् । "सर्ववेदादिभ्यः स्थार्धे" [या०] । सार्ववैद्यम् । सार्वलोक्यम् । धानुग्रम् । अनुशतिकादिखानुभयत्रैप ! त्रैलोक्यम् । चातुर्वयम् । “वोत्तेजसि य:" [वा ] । वीरस्व तेजः वीर्वम् । "विरोधे वक्तभ्यः [वा०] । वैरम् । ट्याष्टिकरण झ्यर्थम् । प्राचिती । सामग्री । "हलो तो क्याम्'' [ 1] इति यखम् ।
नम सेचतुरसंगतसक्ष(व)एवबुधकतरसलसेभ्यः ॥शठा१९५० प्रतिपदोले नसे कृते चतुर संगत लक्षण ( लवण ) वह बुध पत रस लस हत्येतेभ्य एव भावकर्माभिधायिनस्स्मा भवन्ति । ननु ग्रहणवद् यो विहिताः कथं वदन्तेभ्यः प्राप्नुवन्ति ? येनाय नियम उच्यते । ब्रामाणादेराकृतिगणलानभूपूर्वादपि यण ( ट्यण ) प्राप्नोति । पात्यन्ताद्विहितो ख्या, शयनान्ताहण, योको बुन पूर्वादपि प्राप्नोति । न चतुरः अचतुरः, तस्य भावः फर्म वा श्राचतुर्थम् । प्रासंगत्यम् । श्राखवण्यम् । श्रावड्यम् । आबुध्यम् | आफत्यम् । पारस्यम् । अालस्यम् । एतेभ्य एव नसे कृते यथा स्युनान्येन्य इति । अपटुत्वम् । अपटुता । अपतित्वम् । अपतिता । ( अ )हाय नवम्। (ख)त्तलोनिम्मानितिन भवति, का बखादिति वचनात् । प्रतिपदग्रहणं किमर्थम् ! नपूर्वाद बसात् भाववचनो यः प्राप्नोति स भवत्येव । न विद्यते पटुरस्य, अपम्, श्रपटोर्भावः आपटवम् । अपतेर्भावः आपत्यम् । श्राहायनम् । प्रारमणीयकम् । प्राय यत्र ना सस्य इवृत्तेश्चैकमेव वाक्यं तन्त्र कथं भवितन्यम् न पटो व इति । हृवृत्या प्राम्भवितव्यं पश्चानसः । श्रपाटवमिति । न फर्ण वेष्टाऽभ्यासपादिमुखम् अकागवेष्टिकम् । चतरादिष्षभिधानवशालजसः । पश्चाद् मावे त्यः। न चतुरस्य भाव नाचतुर्यम् ।
1. परमस्थ म०, ५० । २. सप्रस । पसोऽयम् २०,.!