SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३४ जैमेन्द्र-व्याकरणम् [म. ३ पर० ५ सू० 11.1m इत्येष विधिर्न मवति | "भादौ वोलपुंस्क पुंवत्" [श१५३ ] इति निर्देशात् । योगापेक्षं चेदं शापकम् । तेन स्त्रीवदित्यपि सिद्धम् । योगविभाग उत्तरार्थः । भावे स्वतनौ' ॥३॥४११०॥ तस्येति वर्तते । तासमर्थाद् भावेऽर्थे त्यन् वल इत्येतो त्यो भवतः । नकारः "स्त्रीसान्नुवयात्" [ १९७२ ] इत्यत्राऽस्यावधिरूपेण महणं मा भूत् इत्येवमर्थः । लकारस्सकन्स: म्रियामिति विशेषणार्थः । भावः शब्दप्रत्ययप्रवृत्तिकारणम् । तद्यथा भवतोऽस्माच्छब्दप्रत्ययाविति भावः । उक्तं च "यस्य गुणस्य हि भावानग्ये शब्दविनिवेमा, तदभिधाने स्वन्तको" [पा• महा० ५/१९ ] इति । इह गुण इति विशेषयामाग, द्रव्यमान विध्यमानम् । अश्वस्य भाषः, अश्वत्वम् । अश्वता । शुक्लत्वम् । शुक्लता। अत्र जातिगुण्योरभिधाने स्वन्तलो । सम्बन्धस्तु गम्यो नाभिधेयः । इ६ पाचकत्वमिति क्रियाऽभिधाने । अथवा सम्बन्धप्रधानाः । सम्बन्धे चाभिधेये त्वन्तलो । कारकत्वमः । श्रीपगवत्वम् । राजपुरुषत्वमिति । एतेऽपि ये जातिगुणशब्दा, तेभ्यो जातिगुणस्य चामिधाने । कुम्भकारत्वम् । इस्तित्वम् । राजवृवत्वम् । ये गुणमात्रवचना रूपं रसो गन्ध इति, तेभ्यः सामान्यामिछाने रूपत्वम् , रसत्वम् । उपचारशन्देखूपचारनिमित्तेऽभिधेये गोवं वाहीकस्य । अग्नित्वं माणवकस्य । पृथक्वं नानात्वमित्येवमादो असवभूतत्वेऽपि शब्दान्तरेण वासमर्थता पृथगित्यस्य माव इति । यदृच्छाशक्षु डिल्यादिषु संज्ञासम्बन्धामिधाने सर्वावस्थाच्याप्याकृतिसामान्याभिधाने च हित्यत्वम् । उत्वेपणाविषु सामान्येऽभिधेये उत्क्षेपयत्वम् । आ व स्वात् ।।३।४।११।। वक्ष्यति "ब्रह्मणराव;" [ ३१२६ ] इति । प्रा श्वस्मात् त्व संशब्दनाद्यदित ऊर्ध्वमनुकमिष्यामस्त्वन्तलो तत्राधिकृतो वेदितव्यौ । अपवादविषये समावेशार्थ कर्मणि च विधानार्थमेव तावधिक्रियते । बक्ष्यति "पृश्वादेवमन्'' [३१/१२] मथिमा | पृथुता। ननु वावचनात् स्वन्तलौ स्वयमेव भविष्यतः १ नैतदेवम्, "ध्यादेरिका" [ १५] इत्येवमादिसमावेशार्थ तद् यावचनम् । 'धकारकरणं किमर्थम् ? "स्त्रीपुंसामनुक्रवात्'' [२२] इत्यस्मिन्नाप विषये प्रापणार्यम् । स्त्रीत्वम् । स्त्रीता। पुंस्त्वम् । पुंस्ता । प्राक्त्वादिति मर्यादाकरणसामर्यादापि सिखः । लिया भावः स्त्रैणम् । पौस्नम् । पृथ्वादेवमन् ॥३॥४११२॥ पृथु इत्येवमादिभ्यो वा इमन् भवति तस्य भाव इत्यस्मिन्विषये । यापचनं यादेशिक" [ २१] इत्यस्याणा, गुणवचनेभ्यष्ट्यगः, वयोवाचिभ्यस्त्वनः समावेशार्थम् । पृथोर्भाव, प्रथिमा, पार्थवम्, 'पृथुखम्, पृथुता । पृथु । मृदु । महि । पटु । तनु । लधु । बहु । श्रास । करू । बहुल । दण्ड | खण्ड | चण्ड । अकिञ्चन । बाल | होट । पाक । वत्स । मन्द .स्वादु । कृष । हरख । दीर्घ । चिप। क्षुद्र । प्रिय । पविद्धावेष्ट्य ण च ॥३४|११|| वर्णशब्देन वर्णविशेषा गुणोपसर्जने द्रव्ये ये वर्तन्ते, वैषामिद प्रहणम् । वाशैरेष इंदादिभिर्गुणवचनैः साहचर्याद वर्णविशेषवाचिभ्यो हृदादिम्यश्च ट्यग् भवति संवा तस्य भाव इत्यस्मिविषये । शुक्लस्य भावः शौक्ल्यम् , शुक्लिमा, शुक्लबम् , शुक्लता । कापर्यम् । ऋभिामा । शैत्यम् , शिविमा, शिविल्यम् । विभाषाकर्षणादन(ग्य )पि भवति । शैतम् | हादिभ्यः । इदस्य भावः, दावम् , द्रदिमा, दृदयम्, दृढ़ता। इदशब्दस्य सुन्धादिशु अनिट्वं दरखं च निपात्यते । इद। वृद्ध । परिवूढ । कृश । भृश । चुक्र | अम्ल । लवण । "वेर्यातकावरसमाविमनःशारदानाय" 1. स्वत्तको २०, पू. । २. स्वत् १०, पू० । २. -दनिवेशः पा. महाः । .. स्वतको पा. महा० । स्वसही अ० पू०१५. स्वत्तको म०, पूछ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy