________________
14.१०.१०१...] महावृतिसहितम्
२३३ समिति-पाक्ये एक शावाशाविस्ययः त्यो मिपाल्पते । ऐकागारिकचौरः । ऐकागारिकों चोरी। समानकालशब्दादावन्तोपाधिविशिष्टादस्येति ताऽथे हफनिपात्यतै समानकालस्य च प्राण प्रादेशः। समानकालावाद्यन्तावस्म प्राकालिका स्तमिल्नुः | आकालिकी विद्युत् । यस्तु प्रादिलक्षणे से बाल इष्टः । नावृतः काल ईघकालो घा वाकाल इति । तस्मात् ठञ् च ठश्चेभ्यते । आकासिमी भाभलिका विद्युत् ।।
छोऽनुप्रवचनादेः ॥३.४।१०४॥ सदस्य प्रयोजनमिति तैते । अनुप्रवचनादिभ्यश्छो भवति । उषोऽपवादः । अनुप्रवचनं प्रयोजनमस्त्र, श्रनुप्रवचनीयम् । अनुप्रवचन । उत्यापन | उपस्थान । संवेशन | प्रवेशन | अनुवाचन । अनुपचम । अनुपान । अनुवादन | अनुवासन | अन्वारोहण । प्रारोहण | आरोहण | श्राभरण । “विशिपरिपाविहिप्रकृतेनासपूर्वपदादुपसंख्यानम्" [वा. ] । गृहप्रवेशनीयम् | मपापूरणीयम् । अश्वप्रपदनीयम् । प्रासादरोहणीयम् । एतस्मिंश्च वक्तव्ये सति यानि गणे विश्यादिप्रहतीत्यनान्सानि पट्यन्ते तेषां पाठोऽमर्थकः प्रपञ्चाऽर्थो वा ।
समापनास्साः ॥३।४।१०५॥ तदस्य प्रयोजनमिति वर्तते । समापनशब्दात्सादेश्छो भवति । ठोऽपवादा । जैनेन्द्रसमापन प्रयोजनमस्प जैनेन्द्र समापनीयम् । तर्कसमापनीयम् । "स्वर्गादिभ्यो यो बस्तभ्यः" [ घर]। स्वर्ग: प्रयोजनमस्य स्वर्वम् । क्यम् | यशस्यम् । भायुभ्यम् । काम्यम् । "पुण्यापाचनादिभ्य हाकल्यः" [वा. ] | पुण्याहवाचन प्रयोजनमस्य पुण्याहवाचनम् । शान्तिवाचनम् । स्वलित पाचनम् । अक्षतपात्रम् । नेदं वक्तव्यम् । तादत्तिाच भविष्यति । अनभिधानाम् भवति | "भद्राविभ्योऽया वक्तव्यः" [ 10 ] | श्रद्धा प्रयोजनमस्य धाधम् । चूडा प्रयोजनमस्य चोडम् |
सब पत् ।।३४.१०६॥ बहतीत्यही तदितीपसमर्थाद् अहतीत्ययं वद् मयति । रामानमाई वि. राणान (राषवद् ) वृत्तम् । कुलीनवत् । इह कस्मान भवति शसमहति देवदत्तः । राजानमईति मरिणः । उपात्र क्रियाग्रह गुणभूतमपि सिंहावलोकनेन सम्मध्यते तेन क्रिया यत्राईतः कर्तुत्वेन विवक्षिता वना विधिः।
तेन क्रिया तुल्ये ॥३४|१०७॥ वदिति वर्तते । क्रिया तल्या अस्य क्रियातुल्यम् । इच्छानो विशेपणनिष्पभाव इति क्रियाशब्दस्य पूर्वनिपातः । नेति भासमास्क्रियातुल्येऽर्थे क् मकति । क्षत्रियेण तुरुमं युध्यते क्षत्रियवयुध्यते । "मातुकोपमाभ्यां सुस्मार्थ:- [9000६] इति भा । शिष्येण तुम्यं वने, शिष्यवद् वर्तते । अश्ववद्धावति । साधुवद् ब्रूते । इह कस्मान्न भवति । तैशपाकेन तुल्मोऽस्त पाफ इति । छह सूत्रे वर्यः ( यर्था) क्रिया सा च साध्या पूर्वोपरीभूताऽवयवा, असाध्यभूता' च | घमाद्यन्तन पुनर्व(वय ) यंस व (ध) भः सिद्धतालक्षणो द्रव्यभूत उच्यते इति नास्ति प्राप्तिः। यदि धमाद्यन्तेन किम नामिधीयते कथं भोक्तुं पाकः भोजकल्य पाकः इति ! नैष दोषः ? "अतु पानि (पुण्तुमादि)" शE] सूत्रे घनाद्यन्तायाः प्रकृतेरथः क्रियाऽऽश्रीयते ! क्रियाग्रहणं किमर्थम् १ ब्राह्मणेन तुल्यः पिङ्गलः । गुणतुल्ये मा भूत् ।
वय ३।४।१०८।। ततीप्समर्थात् इवाय वद् भवति । मथुरायामिव मथुरात् सप्ने प्रासदाः । मधुरावद् रमणीयता । मथुरावद् वर्षति ।
तस्थ ||३४|१०९॥ श्वशब्दोऽनुवर्तते । तस्येति तासमर्थादिवार्थे चद् भवति । देवदत्तस्य च देवदत्तस्य बनम् । राश हव राजवद् देवदत्तस्याश्चाः । बत्प्रकरणे "स्त्रीपुंसान्नुकत्यात" [ 1]
. "अस रवभूताश्च" इत्यपि पाठः । २. प्रतुमाहिए।