________________
२३२
जैनेन्द्र-ध्याकरणम् [.३ पा० ४ सू० १.१ . अय्यरुभ्यकार्यसुकरम् ||२|| कालेभ्य इति वर्तते । तेनेति भासमर्थात् कालवाचिनो मुदो
अव्य जम्य कार्य सुषर इत्येतेष्वर्थेषु ठप भवति । मासेन बच्यो मासिको हस्ती। मासेन शक्यते जेतुमित्यर्थः । मासेन लभ्यो मासिकः पटः । मासेन का मासिक एहम् । मासेन सुकरो मासिका प्रासादः ।
सम्पादिनि ||३४||३|| काले य हवि निवृत्तम् । भासमर्थान्मूदः सम्पादिन्य ठन् भवति । पर्यवेष्टाभ्यां सम्पादि शोभते कार्णवेष्टिकं मुखम् । वस्त्रयुगेन सम्पद्यते वास्त्रयुगि शरीरम् ।
कर्मवेषायः ||४|४| तेन सम्पादिनीति च वर्तते । कर्मवेषशब्दा यो यो भवति । उसोऽपवादः । कर्मणा सम्पद्यवे कर्मण्यं शौर्यम् । वेप्रेण सम्पद्यते वेष्या नर्तको । नेपथ्येन शोभते इत्यर्थः ।
तस्मै प्रभवति सम्तापादेः ||५|| तस्मै इति श्रपसमर्थेभ्यः सन्तापादिभ्यः प्रभवतीत्यस्मिअर्थ उन भवति। अलमर्थे ऽ । सन्तापाय प्रभवति सान्तापिकः । सन्ताप। सन्नाह । संयोग । संग्राम | सम्पराय । सम्पेष । निष्पेष | निसर्थ । उपसर्ग । विसर्ग | प्रवास | उपवास । संघात । संमोइन । शक्तुमासोदनाद् विग्रीवादपि । शाक्तुमांसोदनिकम् । शास्तकम् । मासिकम् ! प्रौदनिकम् ।
योगायश्च ॥३॥१९६|| तस्मै प्रभवतीति वर्तते । योगशब्दाद्यो भवति ठम् च । योगाय प्रभवति, योग्यः । यौगिकः ।
कर्मण उका.॥३४६॥ तस्मै प्रभवतीति वर्तते । कर्मशब्दादुका, भवति । कर्मणे प्रभवति कामुकं धनुः।
समयस्तवस्य प्राप्तम् ||३४|| वदिति वासमर्थात्समयादस्पेति वाऽर्थे ठप भवति यत्तद्वासमर्थ प्राप्त चेचद्भवति । समयः प्रासोऽस्य सामयिकम् । प्रातकालमित्यर्थः ।
ऋतोरण ।।१।४।९९॥ ऋतशब्दात् बासमर्थात्प्राप्तोपाधिकादस्येति ताऽर्थे ण् भवति । ऋतुः प्राप्तोऽस्य, श्रात पुष्पम् । “उपवस्त्रादिभ्य उपसंख्यामम्" [वा० ] | उपवस्ता प्राप्तोऽस्य प्रोपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशितम् । कर्मनामधेयम् ।
कामायः |१३|४|१००। तदस्य प्राप्तमिति वर्तते । कालशब्दाद्यो भवति । कालः प्राप्तोऽस्य, काल्यं शीतम् । रात्रावृषितायामहरादिः कालोऽपि काल्यः ।
प्रकृष्टेटः ||३४|१०|| तदस्येति वर्तते कालादिति च । प्रकृष्ट प्रकर्ष वर्तमानादस्येति ताऽर्थे ठो भवति । प्रकृष्टः दीर्घः कालोऽस्य कालिकम् ऋणम्। कालिक सख्यम् । अन्ये प्रकृष्ट ठभिति पठन्ति | कालिका मैत्री।
प्रयोजनम् ।।।३४.१०२।कालादिति निवृत्तम् । तदस्येति वर्तते । प्रयोजयतीति प्रयोजनम् । नन्दाविपाठाल्ल्युः । बहुलवचनाद्वा कर्तरि युए। तदिति वासमर्थात्प्रयोजनोपाधिकादस्येति वाऽर्थे उम् भवति । आईत्पूजाप्रयोजनमस्य आईयूजिकः । ऐन्द्रमहिकः ।
वैशासाषाढषाष्टिककागारिकडाकालिकट् ।।३।४।१०३|| वैशाखादया शब्दा निशत्यन्ते । यदा लवणेनानुपपन्नं तत्सर्वं निपातनासिद्धं तदस्य प्रयोजनमित्यस्मिन्विषये । “विशाखापादाभ्यां यथासंन्यं मन्य. वण्योरपिलपात्यते ॥ विशाखा प्रयोजनमस्य वैशाखो मन्यः| आषाढो दण्डा ! "ष्टिरात्रेण पश्यन्ते इत्यस्मिवाक्ये के: । शत्रझवस्य च खम् ।" षष्टिका नाम नौक्ष्यः । असंज्ञायो वाक्यमेव भवति । षष्टिपत्रेण पश्यन्ते मुन्ग इति । "पकागारमध्यान्तवस्य प्रयोजन भिस्यस्मिथ चौरेऽभिधेये उ ।' एकागारं प्रयोजनमस्य ऐशगारिकश्चौरः । चौरादन्यत्र वाक्यमेव । एकागार प्रयोजनमस्य भिक्षोरिति । अथवा "एक समर्थः भगारमोषि