________________
प. प. पू. 4-11]
महावृत्तिसहितम्
बादशवार्षिक: । "माचर्यमित्यस्मिन) महानाम्यादिभ्य उपसंख्यानम्" वा०] । महानाम्न्यो नाम ऋच । महानाम्नीनां प्रमचर्यम् , माहानाम्निकम् | आदित्यवतिकम् । गोदानिकम् । "तस्यरतोति च महामायाविम्य पसंख्याम" [वा०] । महानाम्नीश्वरति माहानाम्निकः । महानाम्नीसहचरितं वर्त चरतीत्यर्थः । एवम, श्रादित्यवतिकः । गोदानिकः । “भवान्तरदीक्षादिभ्यो सिन् धक्तव्यः" चा०] [ अवान्तरदीक्षां चरति श्रवान्तरदीक्षी । देववती । तिलवती । "मष्टाचस्वाविंशसो चिनौ च बक्तव्यौ[वा०] | श्रष्टाचत्वारिंशद्वर्षाणि मत चरति, श्रष्टाचत्वारिंशकः । अष्टाचत्वारिंशी ! "चातुर्मास्याना परनं च वुदिनौ च वरूग्यो । चातुर्मास्यानि चरति चातुर्मासकः । चातुर्मासी । अथ किमिदं चातुर्मास्यानीति ? "चतुर्मासण्यो यज्ञे तनमये वक्तव्यः" [वा०] | चतुर्यु मासेषु भवन्ति चातुर्मास्यानि । "संज्ञायामण वकम्यः" [वा. पात मासेष मवा पौर्यमासी चातुर्मासी । कार्तिकी । फाल्गुनी | आषाढी चेति । अथ मासोऽस्य ब्रह्मचर्यस्य मासिक महाचर्यम् । श्रार्धमासिकम् | सक्सिरिकमित्यस्य सिद्धये यत्नः कर्तव्यः । न कतव्यः । मासं भूतं भावि वा ब्रह्मचर्य मासिकमिति भविष्यति ।
20R 1तस्य दक्षिणा यशाण्यात् ॥३॥४८॥ तस्येति तासमर्थात् यशाख्यान्मृदो दक्षिणेत्यस्मिन्नर्थे ठञ् भवति । यज्ञमाचष्टे यशाऽन्यः । कपकरणे उपीति ( सुपि [ २१२१७ ] इति ) योगविमागे "मूधिमुजाविभ्य [घा०] इति (वा) कः। अग्निष्टोमस्य दक्षिणा प्राग्निष्टोमिकौ । 'तस्पेदम्" FREE 1 इत्यस्याऽणोऽपवादः । एवं रामयिकी । दासौदनिकी । अकालार्थ चाऽख्यप्राणम् । अन्यथा फालाधिकारात् पकाहदादशाहप्रभृतिभ्य एव यज्ञेभ्यः स्यात् । प्राग्यतः संख्यापूर्वपदामा सम्ताय. मनुपीति फालावि (वि) कारेऽपि दादशाहादिवस्ति प्राप्तिः।
सत्र होयते भववत् ।।३।१४॥जयेतीपसमर्थात काल नानियो गुटो भीगते हत्यमित भव इव यविधिदेदितव्यः । यथा मासे भवं मासिकम् ! प्रार्धमासिकम् । 'काला " [ 1] इत्येवमादि. विधिः । पर्व मासे दीयते मासिकम् | नाईमासिकम् । प्रानुषेण्यम् । कैमनम् । शैशिरम् । वदग्रहण सर्वसारश्यार्थम् । षड्व कार्यग्रहग्यमपि कर्तव्यम् । मासिकम् । वासन्तम् । द्वैमनम् । कर्तव्यम् , यन्मासे कार्य मसाले भवमित्यपि भवति । ततः "त भवः" [३।३।२८ ] इत्येव सिद्धम् । सदनुवर्थ तीह कार्यप्रार्थ सार्थकम् । भूयोर्मासयोः कार्य द्वैमासिकम् | भवार्थलक्षणस्य टमः परस्पोवनपत्ये" [१४] त्यप प्रसज्येत । नेदं युक्तम् । उबेवात्रेभ्यते । वदन्यैरप्युक्तम् । कार्यग्रहयामप्यनर्थकम् । तत्र भवेन कृतत्वादिति । अथापि कार्यमनुपः प्रयोगो दृश्यते । एवं हि "तेम कार्य" मित्यत्र स प्रष्टयः । वाभ्यां मासान्या कार्य त्रैमासिकम् | "जय्यसभ्यकायसुकरम्" [ २] इति । तत्र दीयते इति योगविभागः कर्तव्यः । याल्यादित्यनुवर्तते । अग्निष्टोमे दीयते भाग्निष्टोमिकमन्नम् । राबायकम् | वायिकम् | योमपेययोर्दीयते वैवानपेयिकम् ।
प्युष्टावरण ॥३॥४६इह कलिभ्य इति नापेक्ष्यते । सामान्येन विधानात् । तत्रेति वर्तते । म्युष्ठ इत्येवमादि य ईप्समर्थ यो दीयते इस्यस्मिन्नर्थेऽण् भवति । उछी विघास इत्यस्य के भ्युष्टमिति कालवाचि । व्युष्टे दीयते वैयुष्टम् । नित्यशब्दादीबन्तादपि वचनाद् भवति । तीर्थ । निष्कमा । उपसंक्रमण । प्रवेशन । संग्राम । संघात | प्रवास । उपवास | अग्निपदी। पीजभूल | "भण्वकरणे अग्निपदादिम्प उपसंस्थान" [वा ] न कर्तव्यमिह पाठात् ।
सेम यथाकथाचहस्ताभ्यां णो ॥३४॥६॥ अत्रापि कालेभ्य इति नापेक्ष (च्य) ते। दीयते इति वर्तते । तेनेति भासमर्थांभ्यां यथाकथाच हस्तशब्दाभ्यां दीयत इत्यस्मिन्नथें यथासंख्य गयौ भवतः । स्याक्याच दीयते माथाकथाचम् । अनादरदमित्यर्थः । हस्तेन दीयते हत्यम ।
.