SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् - मासाद् वयसि खः ॥ ३४७७॥ तमयी ( वी )टो भूतो क्यस्यभिधेये खञ भवति । ऽपवादः । वयखीति वचनात् । मासं भूतो भावी वा, मासीनः । कथं भावि वयो विगमः इति चेत् श्ररिष्टदर्शनात् । ञकारः "वस्त्रविकारे" [ ४ | ३ | १५१] हत्यत्र पुंवद्भावप्रतिषेधार्थः । मासीनो दुहितृकः । व्यसीति किम् ? मासिकः । २३० [अ० ३ पा० सू० ७०-८ भूतरे भावीति वर्तते । माखशब्दाद्श्रवी ( भीभृतप्रहणं नाभिसम्बध्यते । यः ||३|४|७८|| मासशब्दाद वयस्यमिधेये यश्च भवति । मासं भूतो भावी वा मास्यः | योगविभाग उत्तरार्थः 1 रात् ॥ ३|४|७९ ॥ मासाद् वयसीति वर्तते । मासान्तात् शद वयस्यभिधेये यो भवति । द्वौ मासौ भूतो भावी वा द्विमास्यः । प्राग्वतः संख्यापूर्वपदानामनुपीति टञपवादयोर्यस्त्रञोः प्राप्तयोरनेन यो विधीयते । परमासारख्यश्च ॥३१४८॥ परमासशब्दाद्वयस्यभिधेये स्यो भवति यश्च । घरामासाद् भूतो भावी वा घामात्य । षणमास्यः । श्रन्ये चशब्देन दर्ज समुच्चिन्वन्ति । यस्त्वनुवर्त्तनादेव भवति तेषां मासिक इत्यपि । चाय || ३|४|१|| परमाखशब्दादवयस्य भिधेये हो भवति एयश्चानन्तरः । षाएमासिको नायकः । पारमास्यः । समायाः खः ||३|४|८२|| वो धीटादयत्वारोऽय अनुवर्त्तन्ते । समाशब्दादिप्सम दीष्टादिष्वर्थेषु खो भवति । चोऽपवादः । समामवी (धी)ष्टो भूतो भावी वा समीना । राहू भूतबलेः ||३|४|८३|| समाशब्दान्ताद् निर्वृत्तादिषु पञ्चस्वर्थेषु खो भवति भूतबलेराचार्यस्य मतेन । नान्येषाम् । प्रातः संख्यापूर्वपदानां वदन्सग्रहणमनुपीति पूर्वेण नित्ये स्त्रे प्राप्ते विभाषेयम् । द्वेस भृते भूतो भावी वा द्विसमीनः । द्वे समिकः । त्रिसमीनः । त्रै समिकः । कालः परिमाणमइथेन न गृश्यते । तेन "रिमायास्थाझा” [ १।२।२२ ] इति धोरैम्न भवति । रात्र्यहः संवत्सरात् ||३||४|| रादिति वर्त्तते । श्रहन् संवत्सर इत्येवमन्ताद्रानिर्वृचादिष्वर्येषु भूतत्र लेराचार्यस्य मतेन खो भवति । श्रहन् । द्र्यहीनः । हैयह्निकः । अत्रापि श्रहरन्तादिति वचनात् "राखहः सखिभ्पष्टः " [ ४२३३ ] इति सान्तो न भवति । श्रन्यथा "एभ्योऽहोऽकः" [] इत्यादेशे सति द्वयोन इत्यनिष्टं रूपं स्यात् । द्वैर्याह्न इति चेष्यते । तत्कथं सिद्ध्यति १ द्वयोरह्रोः समाहारः सान्ते "न समाहारे” [ ४२ ] इत्यादेशप्रतिषेधे च सति सिद्ध्यति । संवत्सर, द्विसंवत्सरीयः । द्विसांवत्सरिकः । "संख्यायाः (संख्या) संवसरस्यं" [२०] इति द्योयदेरै । वर्षा दुप्च ||३|४|| रादिति वर्त्तते । वर्षशब्दान्तान्निर्वृतादिष्वर्थेषु भूतबलेराचार्यस्य मतेन ञ उभवति खश्च । अन्येषां ठञेव । तेन त्रैरूप्यम् । देवर्षे भूतः, द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः । " वर्षस्वाभाविनि [२१] इति श्रोरादेरै । भाविनि द्वै वार्षिक इति भवति । I I प्राणिन्युप् ||३|४१८६॥ पुनरुव्ग्रहणं नित्यार्थम् । वर्षेशब्दान्ताद्ात्पाणिनि त्यार्थेऽभिधेये नित्यं त्यैयोभवति । पूर्वे विकल्पेन पते ठञः श्रवणं स्वश्च न भवति । द्वे वर्षे भूतो भावी वा द्विवर्षो दारकः । भूतभाविनो रेवार्थयोरयं नित्यमुविष्यते नान्यत्र । द्वे वर्षे घोटो भू ( तो पक्ष कर्म करिष्यति, द्विवार्षिको मनुष्यः । तदस्य ब्रह्मचर्यम् ||३|४|८७॥ तदिती समकालवाचिनो मूद्रोऽस्येति तार्थे ठञ् भवति यदिपमर्थं तस्य व्यापकं त्यार्थस्य च स्वं ब्रह्मचर्यं चेद् भवति । मार्तं ब्रह्मचर्य्यमस्य मासिको ब्रह्मचारी | सम्बन्धो वृत्तावन्तर्भूत इति पुरुषोऽभिधेयः । एवम् श्रार्धमानिकः । सांक्सरिकः । "संख्या पूर्वपदाच”
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy