SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २२९ म. ५ पा० ३ सू०६८-७६] महावृत्तिसहितम् पारायणरायणचान्द्रायणं वर्सयन्ति ।।३।४।६८॥ तदिति वर्तते । पाययसतरायणचान्द्रायणशब्देभ्य इप्समर्थेभ्यो धर्तयत्तीत्यस्मिन्नथें ठञ् भवति । पारायणं वर्तयति पारायशिकः । शिष्य एवाभिमान नाघ्यायके । तुरायणं यज्ञ धर्तयत्ति तौरायणकः : यजमान एव न यायके । चान्द्रायणिकः । सरायमापन्तः ॥३४॥६९॥ संशयशब्दादिप्समर्थादापन्न इत्यस्मिन्नथें ठञ् भवति । संशीतिः संशयः, समापन्ने ककर्मणी भवतः । तत्र फर्सरि पुरुषेऽभिधानं नास्ति । संशयं विषयभावेनापन्नः सांशयिकः । स्थाएत्रादि । योजन याति ॥३॥४॥७॥ योमनशम्दादिप्समांथातीत्यस्मिन्नर्थे उन् भवति । योचनं याति योमनिकः । संख्यापूर्वपदादपि । द्वैयोजनिकः । कोशशतयोजन हातयोरुपसंख्यानम्' (चा०] । कोशशतं यानि कौशशतिकः । यौजनशतिक | "ततोऽभिगमनमर्हति च वसम्यम् ' [वा०] कोशशतादामगमनमहति क्रोशशतिकः । यौवनशतिको गुरुः । पथः कट ॥३७॥ रादिति चर्तते । पथिशब्दादिप्समर्थान्यातीत्यस्मिन्नर्थे कट् इत्ययं त्यो भवति । पन्यानं याति पथिकः, पथिकी। दो पन्थानौ याति, द्विपथिकः, द्विथिको । हृदथे रसे कृते सान्तात्पूर्वनिर्णयेनायमिष्यते । पन्थो पनित्यम् ॥४४॥७२॥ नित्यग्रहणं यातीत्यस्य विशेषणम् । पथिशब्दादिपसमर्यानित्य यातीत्यस्मिन्नर्थे पो भवति तत्सन्नियोगे पन्थ इत्ययञ्चादेशः । पन्धानं याति पान्धः । नियमित किम् । पपिकः। उत्तरपथेनावृतं च ॥२७॥ निर्देशादेव भाया उपादानम् । उत्तरपथशदाद मानमर्यादाहृतं यातीति चानयोरर्थयोष्ठम् भवति । उच्चरपथैनाइतम् , श्रौत्तरपथिकम् । उत्तरपथेन याति, औत्तरपपिकः । "वारिजालस्थळकान्ताराजशपपदादिति वाम्यम् ' [ वा.] वारिपथैनातं वारिपथिकः वारिपन याति वारिपायकः। एवमर्थद्वयोऽपि । बाङ्गलपथिकः । स्थानपथिकः । कान्तारपथिकः । श्राजपथिक। शाङ्कपधिकः । "मधुकमरिचयोः स्पलपूर्वाद बतायः" । स्थलपथैनातं स्थालपथं मधुकं मरिचं वा । कालेभ्यः |३४|४il बहुत्वनिर्देशः स्वरूपनिरासार्थः । अधिकारोऽयम् । यदित ऊर्वमनुऋमिष्यामः कालवाचिभ्य इत्येवं तद्वेदितव्यम् । वक्ष्वति "वेन मित' [ ३ १]। मासेन नितम मासिकम् । प्रार्द्ध मासिकम् । तेन नितः ॥२४,७५॥ तेनेति भासमर्थेभ्यः कालवाचिभ्यो निवृत्त प्रत्यसिन उम् भवति । मासेन नितः, मासिका । साँवरसारकः प्रासादः । तमवी(धोको भृतो भूतो भावी ॥३॥४६॥ तमितीसमर्थात् कालवाचिशम्दात् प्रवी(घी) ष्टो भृतो भूती भाबीति एतेभ्यर्थेषु ठञ् भवति । ४.कल्य नियुक्तोऽवा( धी)ः। बेतनेन फ्रीतो भू (भूतः । मासमवो (घी)टो भृता भूतो भावी वा मासिकः । श्रार्द्धमासिकः । सांवत्सरिक । "कालाध्यम्यधिच्छेदे" [181५] इतोप् । अबी पीटभू (भू योरथयार्मासेकदेशे महू, प्रासयन्दो वर्तते । तस्याऽध्येषएभरणक्रियाभ्यां ज्याप्रविन्दः । भूतभाविभ्यां तु खुसन्तया (स्वसतया ) कालस्य ध्यान्तेरविच्छेदः सिद्ध एव। इह पष्टिं भूतः षाष्टिकः । साप्ततिकः । इति कथं मानवाचित्वन १ फालस्य संख्येमसात् कालविषयत्वाहा । स्मणीयं काल भूत प्रत्यत्राऽनभिधानान्न भवति । 1. याजक भए । २. स्त्र सरसया म०, ३० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy