________________
२२८
जैनेन्द्र-व्याक र राम
[ ० ३ पा० ४ सू० ५३-६०
व्य: । नव दशयः परिमाणामस्य नर्ऋतः । नधशब्दतः । दश दशतः परिमाणमस्य शतम् । दशान शभावः सत्ययः । चिंशत्यादीनां कचित्संख्यानप्रधानत्वम्, के चित्संख्येय प्रधानत्वम्। लिङ्गवचनं च स्वाभाविकत्वादेव सिद्धम् । इह यथाकर्याञ्चन्युत्पत्तिः कियते । सदसादयोऽप्यनयैव दिशानुगन्तव्याः । दशशतानि परिमाणमस्य सहस्रम् | दशसहस्राणि परिमाणमस्य श्रयुतम् ।
पञ्चदशती वर्गे वा ॥ ३२४ ॥ ५९ ॥ पञ्चन् दर्शन इत्येतौ शब्दो ऽभिधेये वा निपत्येते । तदस्य परिमाणमित्यस्मिन्विष नित्य के प्राप्त पदे बदित्ययं त्यो निपात्यते । पञ्च परिमाणमस्य पञ्चवर्गः । दशदूबर्गः ३ दशको वर्गः ।
तदर्हति ॥ ३३४॥६०॥ तदिती समईतीत्यस्मिन्नर्थे यथाविति यो भवत । श्वेतच्छुत्रमर्हति स्वैन्छत्रिकः । श्रभिषेचनिकः । वास्त्रयुकिः । दध्योदनिकः । शतिक शत्य इह भोजन माईतीत्यनभिधानान्न भवति । "स्त्रीपुंसान्नुषत्वात्' [ २१/०२ / इत्येषोप विधिरनभिधानान्नायतरति । उणादय इमं योगं प्राप्य निवृत्ताः ।
प्राग्वतष्टन् ॥१४॥६९॥ तदहें वदिति वच्यते । प्रागेतस्माद्वत् संशब्दनायानित ऊर्ध्वमनुक्रमिष्यामः अधिकृतो वेदितव्यः । वक्ष्यति पार-यय तुरायण चान्द्रायणं वर्तयत्ति" [१४३६८] पारायणिकः । "प्राश्वतः संख्यापूर्वपदानां तन्मनुषि" इति द्वेपारायणिकः । इह ( ठाण ) प्रकृते तस्योप प्रसज्येत तैन ठञधिकृतः ।
छेदनित्यम् ||३|४|६२ ॥ नित्यग्रहणमर्हतीत्यस्य विशेषणम्। दादिभ्यो नित्यमईतीत्यस्मिन्नर्थे यथाविहितं त्यो भवति । छेदं नित्यमईति वैदिकः । छेद | भेद । हो | द्रोह । तस्कर नर्त । कर्म । विकर्ष । विप्रकर्ष | प्रयोग | संप्रयोग । विप्रयोग | सम्प्रश्न। प्रेषण विरागः विश्व ।
शीर्षच्छेदाद्यश्च ||३|४|६३|| नित्यमिति वर्तते । शीर्षच्छेदशब्दात् इप्समर्थात् नित्यमईतीत्यस्मिन्नर्थे यो भवति ठञ् च शीर्षच्छेदं नित्यमर्हति शीर्षच्छेदिकः । अन्ये शिरश्छेदं नित्यमर्हतीति ल्य सन्नियोगे शिरसः शीर्षभावं वर्णयन्ति । तदयुक्तं यनाभावात् । तस्मान्नियतविस्य शिरः पर्यायः शीर्षशब्दोऽ स्तीत्यभ्युपगन्तव्यम् |
दण्डादेः || ३|४|६४ || नित्यमिति निवृत्तम् | टण्ड इत्येवमादिभ्योऽई त त्यस्मिन्नर्थे यो भवति । ठमोपवादः । दण्डमर्हति दययः । दण्ड । मुशल | गधुपर्क | कशा । श्रर्घ । मेघ । मेघ । वध । उदक । युग । इ (भ) |
पात्राश्च ||३|४| ६५ ॥ वदवीति वर्तते । पात्रशब्दाद्यों भवति चकाराद्यश्च । ठञोऽपवादः । पात्रमिति परिमाणं च गृह्यते । पात्रमईति पात्रियः । पयः ।
कडङ्गरदक्षिणास्थ(लीषिला
||३|४|६६॥ तदईतीति पर्तते । कडङ्गर दक्षिणा स्थालीबिल इत्येतेभ्यो भवति यश्च । ठञोऽपवादः । मुद्गादि काष्ठं कडङ्गरम् | कडङ्गरमर्दति कडङ्गरीयो गोः । दक्षिणामर्हति दक्षिणीय । दक्षिण्यः । स्थालीबिल मर्हति स्थालीविलीयाः स्थालीविल्यास्तयडुलाः । पाका इत्यर्थः ।
विग्भ्यां घनी ||३|४|६७॥ तदईतीति वर्तते । यज्ञ ऋत्विक्शब्दाभ्यां यथासंख्यं पराजि येतो त्यौ भवतः । ऽपवादः । यशमईति यज्ञेिषः । श्रात्मिनः । उपचारात्तत्कर्मापि तथोक्तम् । यशकर्माहृदि, यशियो देशः । स्विकर्मावि, आखिजीनं कुलम् |