________________
४० ३ पा० ४ सू० ५३-५८ ] महावृतिसहितम्
२२७ राहट च ॥१४॥५३॥ आटकाचितपात्रान्तात् रात् हसमर्थात्सम्भवत्यादिश्वर्येषु ठद मति खद या | तेन त्रैरूप्यं भवति । द्वे श्राद्धक सम्भवति अवहरति पचति वा दूधादकिकी । यादकोना। आभ्यां मुक्ते ठण दस्य "राहुबखौ" [२११२६] इत्युप्। द्वयाटको । "परिमाणापि " [३/१९६] इसि को विधिः । उटस्खयोर्वचनाद्वम् ( दुम्म ) भवति । द्वयाचितौना, दयाचिता । "म विस्तावितकम्पपार" {२०२७) इति लोप्रतिषेधः । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री।
कुनिजाच ॥३।४।५।। चकारस्त्रिकाऽनुकर्षणार्थः । रादिति वर्तते । कुलिषशब्दान्तात् रात् इप्समर्यात् सम्भवत्यादिव्यथेषु ठड् भवति खश्न वा। तेन त्रैरूप्यम् । कुलिवं परिमाणविशेषः । वे कुलिजे सम्भपत्यवहरति पचति वा द्विकुखिजिकी, द्विकृलिजोना, द्विकलिजी। केचिदुपोऽपि विकल्पमिछन्ति । पक्षे ठणः श्रवणम् । द्वैकुलिजिकीति । स एव "अनुशाणे' [पा२१२२] इत्यत्र कुलिजस्यापि प्रतिषेमिच्छन्ति ।
तवस्यांशवस्नभृतयः ॥शा५५।। तदिति वासमर्थात् अस्येति तार्थे यथाविहितं त्यो भवति यचदा समर्थम् अंश वस्न भूतयश्चेतद् मवन्ति । पञ्च अंशा वा वस्नो षा भतिर्वाऽस्य, पञ्चकः | सप्तकशतिकः, शत्यः । साहसः । खारीकः ।
परिमाणात्सख्यायाः सङ्घसूत्राऽध्ययने ॥३४॥५६॥ तदस्येति वर्तते । पारमीयते पाराव्यवेऽनेन परिमाणम् । परिच्छेदकमिह तत् पारिभाषिकम् | तदिति बासमर्थात् संख्यावाचिनः परिमाणे वाधिकादस्येति तार्थे यथाविहिरी यो भवति । यत्तदस्येति सङ्घसूत्राऽध्ययनानि चेद् भवन्ति । सधे-पश्च परिमायमस्य सक्षस्य पञ्चकः । सप्तकः । सूत्रे अन्य प्रत्यर्थः । पञ्चाऽध्यायाः परिमारामस्य, पञ्चकं जैनेन्द्रम् । श्रष्ठ पाणिनीयम् । शतकं स्तोत्रम् । अधीतिरध्ययन तस्मिन् । पञ्च रूपाण्यस्याध्ययनस्य पञ्चकम् । सप्तकम् । कर्मणि यद्यध्ययनशब्दो व्युत्पाद्येत सूत्रान्न भेदः स्यात् । "स्तोमे दो वक्तभ्यः" [पा० ] पञ्चदशाद्यर्थ: पञ्चदश मन्त्राः परिमाणमस्य स्तोमस्य पञ्चदशः स्तोमः। एवं सप्तदशः। एकविंशः। परिमाणादिति योगविभागः कर्तव्यः । तदस्यवि वर्तते । पञ्चकलापः परिमायमस्य, पञ्चकलापिकम् । पाञ्चलोहिविकम् । प्रत्यः परिमाणमस्य पास्थिको राशिः। कौतिकः । खारीशतिकः । वर्षशतं परिमाणमस्य वार्षशविकः । "जोषितपरिक्षाम इति च वक्तव्यम् [पा.] पटिः संवत्सरा जीवितपरिमाणमस्व, पाटिकः । साविकः ।
आशीविकः । नेदं वक्तव्यम् । “समवी( धीटो भू ( भूतो भूतो भाषी' [HD] इत्येव सिद्धम् । षष्टिं भूतो (तः ) षाष्टिकः । एक्वानुबपि सिद्धः । २ षष्टी भूतो द्विवारिकः । इस विधानो( ने) "राषौ " [२२] इत्युप् प्रसज्येव ।
खौ ।।३।४५७॥ खुविषये च परिमाणविशिष्टायाः संख्शाया यथाविहितं त्यो भवति । विशतिः परिमायामस्य विंशतिक परिमाणनामधेयम् । स्वार्थे चाऽत्र त्यो द्रष्टव्यः । पञ्चैव पञ्चकाः शकुनयः | अय एव त्रिकाः सा शालकायनाः।
पविक्रविशत्रिशच्चत्वारिंशत्पञ्चाशतष्टिसप्तत्यशोसिनवतिशतम् ॥३४ा पक्त्यादयः शब्दा निपात्यन्ते । यत्र साक्षणेनानुपपन्नं सत्सर्वे निपातनास्सिमम् । तदस्य परिमाणमिति वर्तते। पञ्चपादा, परिमाणमस्य पकिस्तच्छन्दः; क्रमसन्निवेशोऽपि । पञ्चशब्दासिरिस्थर्य स्मष्टिवं प मिपास्यते । द्वौ दश वो परिमारामस्य वर्गस्य विशतिः। द्वे विभावः शतिश्च स्यः । त्रिचतुःपञ्चानाम् इमारिमा यान्तादशाः हाच त्यः । यो दशतः परिमाणमस्य वर्गस्य त्रिंशत् । चत्वारो दशतः परिमाणमस्य चत्वारिंशत् । पञ्च दशवः परिमासमस्य, पञ्चाशत् । षष्ट दशतः परिमाणमस्य षष्टिः । षषसिरिस्ययं स्योऽपष्वं । सप्त दशतः परिमाणमस्य सप्ततिः । सप्लनस्तिरित्ययं त्यः । अष्टौ दशवः परिमारसमस्य अशीविः । पटनः अझीमा: वित