SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ ० १ ० ४ ० ४७-५१ लोकात् ||३|४|४४ ॥ तत्र विदित इति वर्तते । लोकशब्दादीप समर्थाद्विदित इत्येतस्मिन्नर्थे ठण् भवति । लोके विदितः, लौकिकः 1 २२६ सर्वान् ||३|४|४५ विदित इत्यस्मिन्नर्थे । सर्वलोके विदितः सार्वलौकिकः । श्रनुशविकादित्यादुभयत्रैषु । सदस्मिन्वृद्ध न्याय लाभशुल्कोपदा दीयते || ३ | ४०४६ ॥ तदिति वासमर्थाद् वृद्धयादिविशिष्ठादस्मिन्नितीर्थे यथाविहितं त्यो भवति । यत्तवासमर्थं हृदयादिविशिष्टं दीयते चेत्तद् भवति । वृद्धि : कालान्तरादिका । नित्यनिवद्धा प्राप्तिरायः । पादीनां मूल्यातिरेको लाभ वा (वणिनां रक्षाकारितो राजमागः शुल्कः । उत्फोटः उपदा। दीयते इत्येकवचनान्तं वृद्धयादिभिः प्रत्येकमभिसम्बध्यते । पञ्चास्मिवृद्धि यो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः । प्रास्थिकः । कोडविकः । इह तस्मै दीयते इति वक्तव्यम् " [ चा०] पश्चाऽस्मै वृद्धयादि दीयते पञ्चकः । सप्तकः । न वक्तव्यम् । सम्प्रदानस्याधिकराविवचया सिद्धम् । वर्धाः ||३|४|१७|| डिति प्रत्याहारग्रहणम् । " तस्य पूरणे बहू" [४।१।१] इल्या रम्य श्र। तमध्ष्टकारात् । ब्रजन्तान्मृदः अर्धशब्दाच्च ठो भवति तदस्मिन्वृद्ध या यलाभशुल्कोपदा दीयते इत्यस्मिन्नर्थे । ठण्ः “अर्थाच्च” [३।२।१०३ ( वा०] इत्यौपसंख्या निकस्य च ठोऽपवादः । पञ्चमः दीयते द्धिर्वा प्रायो लाभो या शुको या उपदा मा पञ्चमिकः । द्वितीयिकः । श्रर्धिकः । स्त्रियाम् — श्रर्धिका । भागाचच ॥ ३४४८|| भागशब्दो ऽर्धवाची । तदस्मिन्वृद्ध यायलाभशुल्कोपदा दीयते इति च वर्तते । भागशब्दाद्यो भवति यश्च । भागो वृद्धयादिरस्मिन्दीयते भाग्यं शतम् । भागिकं शतम् । रति वहत्यावइति भाराद् वंशादेः || ३|४|४६ ॥ वंशादिभ्यः परो यो भारशब्दः तदन्द्रानमूदई (इ) समर्थाद् हरत्यादिष्वर्येषु यथाविहितं त्यो भवति । हरति नयतीत्यर्थः । वहति उत्क्षिपतीत्यर्थः । श्रवहति उत्पादयतीत्यर्थः । वंशभारं इरति वहति श्रावति श वांशभारिकः । वाल्वजभारिकः । मायदिति किम् । वत्सं इरति । वंशादेरिति किन १ भारं हरति । केवलान्न भवति । अन्ये पुनरन्यथा सूत्रार्थ ग्राहिताः । वत्सा (वंशा) दिभ्यो भारभूतेभ्यस्त्यो भवति । अथेद्वारेण भारो वंशादेर्विशेषणम् । भारभूतात् (न्) दर्शत, वांशिकः | वाल्वजिकः । भारादिति किम् ? एकं वंशं हरति । इत्वा वंशादेरिति किन ? भारभूतान् यवान् हरति । सूत्रार्थद्वयमपि प्रमाणम् । वंश | बल्बज । कूट । मूल | स्थूल । खट्वा | श्रश्व | इक्षु | यस्नद्रव्याभ्यां ठकौ ॥ ३२४॥ ५० ॥ वस्नद्रव्यशब्दाभ्यामि समर्थाभ्यां हरत्यादिष्वर्थेषु यथासंख्यं ठ इत्येतौ त्यौ भवतः । वस्नं हरति वहति श्रावइति वा, वस्निकः । द्रव्यकः । सम्भवस्यवहरति पचति || ३ | ४|५१ ॥ तदिति वर्त्तते । इप्समर्थान्मृदः सम्भवत्यादिष्वर्येषु यथाविहितं त्यो भवति । सम्भवति गृह्णातीत्यर्थः । श्रवहरति दयं नयतीत्यर्थः । पचति विक्कदनं करोतीत्यर्थः । प्रस्थं सम्भवत्यदति पचति वा, प्रास्थिको स्थाली । एवं कौडविकी । खारीकी | मनु या प्रस्थं सम्भवति सा पचत्यपि तत्कथं भेदः १ इदं तर्हि पचतेदाहरणम् । प्रत्यं पचति ब्राह्मणी, प्रास्थिकी ।" तत्पचर्वाधि होणादयू चचकव्य:" [श्रा ] | द्रोणं पचति द्रोणी, द्रौणिकी। बाऽऽढकाचित पात्रात्खः || ३/४/५२॥ श्राटक-श्राचितपात्रशब्देभ्य दप्समर्थेभ्यः सम्भवत्यादिवर्थेषु वा स्वो भवति । पूर्वेण नित्ये ठणि प्रान्ते विभाषेयम् । श्राटकं सम्भवति श्रवहरति पचति वा, आढ कीना, श्राढकीको । श्राचितोना, अचितिकी । पात्रोया, पात्रिकी । श्राढकादोनि परिमाणानि ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy