SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ म. पा. सू० ३५-४३ ] महावृसिसहितम् २२५ तेन क्रोतम् ॥३४॥३५॥ तेनेति भासमर्थात् कौतमित्येतस्मिन्नर्थे यथाविहितं ठहादयो भवन्ति । निष्केण क्रीतम् , नैष्किकम् । शतिकम् । शत्यम् । साहस्रम् | द्विकम् । त्रिकम् । इह करणदिति वक्तपम । कतरि माभूत् । देवदतेन क्रीतम् । "मूल्यादिति च वसव्यम्' [वा०] । इह मा भुत् पाणिना क्रोतमिति । "विषन्ताच करणाप्रतिषेधो धक्काव्यः" वा०] : द्रोणाभ्यां क्रोतम । द्रोणः क्रोतम् इति । नेदं बहु बाकध्यम् । अभिधानतो व्यवस्था भविष्यति । यत्र प्रकुल्यर्थस्य संख्याभेदावतिरसि तत्र द्विबहुत्वविषयेऽपि भवति । ब्राम्या क्रीतम् , द्विकम् । मुद्गैः क्रीतम् , मौगिकम् । तस्य वापः ॥३४॥३६॥ उप्यते ऽस्मिन्निति वापः क्षेत्रम् । तस्येति तासमर्यात् बाप हत्येतस्मिन्नये यथाविहितं त्यो भवति । प्रस्थस्य वारः, पास्थिकः कीद्रविकः । खासकः । “यस्य प्रकरणे वातपितालेष्मपत्रिपालेभ्यः कममकोपन योरपर्सख्यानम्" [.] वातस्य शमन कोपनं बातिकं द्रव्यम् । पर्व पैचिकम् । श्लैष्मिकम् । सान्निपातिकम् । मिमित्तं संयोगोत्पादो ॥३४॥३७॥ बुद्धिपूर्षिका व्याप्तिः संयोगः। शुभाशुमयोः सूचकः उत्पादः । उत्पात इत्यर्थः । तस्येति तासमानिमित्तमित्यस्मिन्नर्थे यथाविहितं त्यो भवति यत्तलिमित्तं संयोग उत्पादो वा स चेद् भवति । शतस्य निमित्तमीश्वरेण संयोगः शतिका, शत्यः। साहस्रः। शतस्य निमित्त दक्षिणाक्षिस्यन्दनमुत्गदः शतिकः | शत्यः । साहसः । सोमग्रहयस्य निमित्तमुत्पादो भूमिकामः । सौमग्रहणिकः । योऽसंख्यापरिमाणाश्याः ॥३४॥३८।। तस्येति तासमर्यायो भवति संख्यापरिमाणावादीन वर्जयिका निमित्तं संयोगोपादादित्यलिन् विषये । ठरणादीनामपवादः । वनं निमित्त संयोग उत्पादो वा बन्यः । यशस्यः । स्वयः। श्रायुष्यः । असंख्यापरिमाणमादेरिति किम् । पञ्चानां निमित्तं संयोग उत्पादोवा, पञ्चकः । सप्स। परिमाणात् । प्रस्थस्य निमिरी संयोग उत्पादो वा प्रास्विकः । द्रौशिकः । खारीकः । अश्वादिगणः । अश्वस्य निमित्तं संयोग उत्पादो वा आश्विकः । अश्व । अश्मन् । गण । ऊ । उमा। भङ्गा । वर्षा । वस्त्र । वा । संख्यापरिमाणयोरर्थभेदोऽस्ति । "अर्धमानं किरोन्मानं परिमाणं तु सर्वतः । मायामं तु प्रमाणं स्यात् संस्था तु गुणमारिमका ।" गोब्रह्मवर्चसात् ॥३४॥३॥ तस्य निमितं संयोगोत्पादाविति वरते । गोन झवर्चस्यब्दान्या यो भवति । गोनिमित्तं संयोग उत्पादो वा गव्यः । ब्रह्मणो वर्च, बहावर्चसम्, अत एव निपातनात्सान्तः। ब्रह्मवसस्य निमित्त सैयोग उत्पादो का ब्रह्मवर्चस्यः । पूर्वण ये सिद्ध सत्यारम्भी नियमाय । एकाचो गोशब्दादेव बहुचो ब्रह्मवर्चशब्दादेव यः । इह न भवति । नावो निमित्तं संयोगः नाविकः । वास्तुयुगिकः । यच एव पूर्वेण यो वेदितव्यः। नाच्छ वा ॥३॥४॥४०॥ वस्य निमित्तं रुयोगोत्पादाविति वर्तते । पुत्रशब्दाच्छो यश्च । पुत्रस्य निमित्तं संयोग उत्पादो वा पुत्रीयः । पुभ्यः । सर्वभूमिपृधिवीभ्यामण ॥३४॥४२॥ तस्य निमित्तं संयो। त्पादाविति वर्तते । सर्वभूमि-पृथिवीशब्दा यामण भवति | ठणोऽपवादः । सर्वभूमेनिमित्तं संयोग उत्पादों वा, सार्वभौमः । अनुशतिकादिसादुमयत्रैप । पृथिच्या निमित्तं संयोग उत्पादो बा, पार्थिवः । ईश्वरः ॥४॥४२॥ तस्येति वर्तते । तासमाभ्यां सर्वभूमिपूथिवीशब्दा यामीश्वर इत्यस्मिन्नर्यऽण् भवति । ठणोऽपवादः । सर्वभूमेरीश्वरः, र्वभौमः । पार्थिवः । __त्र विदितः ॥शा४३॥ तत्रेचीप्समाभ्यां सर्वभूभिथिवीशब्दाभ्यां विदित इत्यभिन्नड भवति । सर्वभूमौ विदितः सार्वभौमः । पार्थिवः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy