________________
२२४
जैनेन्द्र याकरणम् [.. पा० . स. २४-१५ कापणसहस्त्रनुपर्णशतमामाहा ॥३॥४॥२७॥ कार्षापण सहस सुवर्ण शतमान इत्येवमन्ता. स्परस्यायिल्प त्यस्य वोच् भवति । पूर्धेण नित्य उपि प्राप्ते विभाषेयम् । द्वाम्यां कार्षापणाग्यां क्रीतं दिकापिणं द्विकार्षापणिकम । त्रिकापियां त्रिकार्षापणिकम् । श्रभ्यर्धकार्षापणम् | अध्यर्धकार्षापरिणाम । "प्रास्वतः संख्यापूर्वपदानां सहन्त प्रहामनुपीति कापायादवा प्रतिश्च" [ २६] इति ठट् | अनुपक्षे च प्रतिपदेशो विकल्पितः । द्वितिकम् । त्रिप्रतिकम् । अध्यर्धमतिकम् । वाभ्यां सहस्राम्यां क्रीतं दिसालम् । द्विसाहनम् । त्रिसहस्रम् । त्रिसाइलम् । अध्यर्धसहसम् 1 अध्यर्धसाइलम् । संख्यामाः संख्यासंवासरस्य" [ २०] इति धोरैम् । दाम्यां सुवर्णाभ्यां क्रीतं निसुवर्णम् द्विसोवर्णिकम् । त्रिसुवर्णम् , विसोवर्मिकम् । अभ्यर्धसुवर्यम् । अध्यर्धसौवर्णिकम् | “परिमाण स्याखुशारखे" [ शरा२२ ] इति द्योरैप् । सुवर्णमुन्मान कथं परिमाणम् १ अशाण इति प्रतिषेधात् । उन्मानस्यापि द्यौरैम्भवति द्वाभ्यां शतमानाम्या क्रीतं द्विशतमानम् । द्विशावमानम् । त्रिशतमानम् । त्रिशावमानम् । अभ्यर्धशातमानम् ।
वित्रिबहोनिविस्तात् ॥३॥२८ ॥ द्वित्रि बहु इत्येतेभ्यः परौ यो निष्कत्रिस्तशब्दौ तदन्तादापरस्याहीयस्य त्यस्य घोभवति । द्विनिष्कम । द्वि नैष्किकम् । त्रिनिष्कम् । त्रिनैष्टिकम् । बहुनिष्पम् । बहुनैफिकम् । द्विबिस्तम् । द्विस्तिकम् । त्रिविस्तन | निबैस्तिकम । बहुबिस्तम् । बहुबैस्तिकम् ।
विंशतिकाखः ॥शा२९॥ वेति निवृत्तम् । रादिति वर्वते । विंशतिकशब्दान्तात् रात् प्रादिथेषु खो भवति । द्वाभ्यां विंशतिकाम्यां क्रीतम , द्विविंशतिकीनम् । त्रिविशतिकीनम् । अध्यर्घविंशतिकीनम् । वचनात्खस्योम्न भवति ।
खारीकाकणोभ्यां का ॥३॥४॥३०॥ रादिति वर्तते । खारी काकणीशम्दान्तात् आर्शदर्येषु कम् भवति । वाभ्यां खारी या क्रीतम् , द्विखारीकम् । विखारीकम् । अध्यधंखारीकम् । द्विकाकपीकम् । त्रिका परकम् । अध्यर्घकाकग्रीकम् । "देवकाम्या घेति वक्तव्यम्" [बा. 1 | खार्या कोतं, खारीकम् । काकपीक।
पणपाथमाषायः ॥३॥४॥३१॥ रादिति वर्तते । पय-पाद-माषशब्दान्ताद् रादा दर्थेषु यो भवति । दाम्या पणाभ्यां क्रीतम् , विपण्यम् । त्रिपण्यम् । अभ्यर्धपण्यम् | द्विपाद्यम् । त्रिपाद्यम् । अध्यर्धपाद्यम् । "असिवन्नाऽभास् [१०] इत्यखस्याऽसिद्धत्वात्पाच्छन्दस्य पद्भावो न भवति । "पद्म"[ १] इति पदादेशोऽपि पादस्य केवलस्योक्कम (कः)। द्विमाष्यम् । त्रिमाध्यम्। अध्यर्धमाष्यम् ।
शशाद या ॥३४॥३२॥ गदिति वर्तते । शतशब्दान्ताद् गदादिर्थे वा यो भवति । दाभ्यां शताया की द्विशत्यम् । विशत्यम् । अध्यर्धशत्यम् | पक्षे ठण् । तस्य "रादुरखौ" [ १२] इत्युप् । द्विशतं त्रिशतम् । अध्य_शवम् ।
शाणात् ॥३४॥३३॥ रादिति वर्तते वेति च । शायशब्दान्तादादिर्येषु वा यो भवति । पले ठण् । वस्य चोप । पञ्चभिः शाणैः कीतं पञ्चशाययम् । पञ्चशाणम् । अध्यधंशाण्यम् । अध्यर्धशाणम् । योगविभाग उत्तरार्थः ।
द्विनिभ्यामण च ॥३॥४॥३४॥ शरणादिति वर्तते । दित्रिशब्दाभ्यः परो या शाणशब्दस्तदन्ताद् रादाहीयेवर्येष्वर मवति यश्च वा । तेन त्रैरूप्यम् । द्वाभ्यां शाणाभ्यां क्रीतम्, दैशायाम् । वैशाणम् । त्रिवारयम् । त्रिशाणम् । अणि परतः "अलसाय" इति प्रतिषेधादादेरै ।