________________
म. ए पा० ४ सू०२०-२६] महावृसिसहितम्
२२३ . चाऽन्वर्थसंशाग्रहणाद् यैरेफलादिभिः संख्यायते तेषां च ग्रहणे प्राप्तेऽतिशत इति प्रतिवेषः । त्यन्तो शदन्तां च संख्या वर्जयित्वेत्यर्थः । पञ्चभिः क्रीतः पञ्चकः । सप्तकः । “संख्या बानोऽबहुगमात्'' [१।२।२६] इति पयुदासाबहुगणयोः संख्यालम् । बहुकः। गाकः । अतिशत इति किम् ! घाष्टिकः । साहतिकः । चत्वारिंशत्कः । पञ्चाशत्कः । अर्थवस्तिशब्दस्येइ ग्रहणाढतेर [ति प्रतिवेधः । कतिभिः क्रीता, कतिकः । कोमेर ३ प्रहरिति त्यः एकतिः । "यत्तदेवेभ्यः परिमाणे बतुः" [
२ ०] "इसमो पो घ" [३।४३५] "फिमा' [शा१६२] इति बतोः परस्य कस्य च हड्भवति । ननु च अशावे यत्तेषु कतिशब्दस्यैव संख्यात्मक्तम् । तत्कथं वलन्तात्संख्यालक्षणः कः १ इदमेव ववन्तात्परस्य कस्य वेड्वचनं ज्ञापकं भवति वलन्तस्य संख्या संज्ञेति । यावता क्रोतः, यावतिका, यावकः । तावतिकः । तावत्कः।
विशतित्रिशदुभ्याड बुरखौ ॥२१॥ विशतित्रिशच्छन्दाभ्यां इवुभवत्यखुविषये । विशल्या क्रीतः, विशकः । ते खे कृते प्रसिद्धबदनाभात्' [11] इति टिखे प्रतिषिद्ध “पप्यतोऽपदे" [३४] इति पररूपम् । त्रिंशता कोता, शिकः । अखाविति किम् । विंशतिः परिमाणमस्य, "परिमरणासंख्यायाः सवधाऽध्ययने' [३४१५३] "खौ' [३।११५७] इति कः । विशतिक परिमाणनामधेयम् । अमर्थकत्यादस्य तिशब्दस्य स्यन्तलक्षः प्रतिषेधो न भवति । योर्दशतोर्वि ( 1 ) भावः शतिथान त्यो निपातयिष्यते । त्रिंशत्परिमाणमेषां त्रिंशलाः। शदन्तान्नेति प्रतिषेधः कस्मान्न भवति । विशति त्रिंशद् भ्यामिति योगविभागारको भवति ।
कंसाइन् ॥३॥धा२२॥ शब्दाइन् भवति मा दर्थेषु । दणोऽपवादः । कसेन कान्तः ( क्रीवः) कसिकः | कंसिकी । "अर्धाति वसम्यम्" [40] अद्धिको ।
कापणाद्धा प्रतिश्च ॥३।४।२३|| श्रादिति वर्तते । कार्यापणशब्दात् ठड् भवति तस्य प्रतिरयं वादेशो वा भवति । कार्षापणेम कीवः, फार्षापणिकः । कार्षापरिणकी ! प्रतिकः । प्रतिकी।
शतमानविशीत( क )सहस्रवसनादण् ॥३४॥२४॥ शतमानादियोऽया भवति । आदिथे । ठणोऽपवादः । शतमानेन क्रोतम, शातमानम् । वैशतिकम् 1 साइतम् | वासनम् ।
सूर्णद्वा ॥३४॥२॥ श्राह्यदिति वर्तते । सूर्पशब्दाद्वाऽण् भवति । नित्ये ठग प्राप्ते विकल्पोऽ. यम् । सूर्प परिमाणनाम । सूपेण फ्रीतम् , सौम् । सौर्षिकः ।
रादुबसौ ॥३॥४॥२६॥ श्रादिति वर्तते । रादुत्तरस्य नाहीयस्य त्यस्योदभवत्यखौ। द्वाभ्यां साम्यां क्रीतम, द्विकंसम् । त्रिसम् । हृदथें रसे कृते संख्यापूर्वपदानां तदन्तविधिना कंसाहट , तस्योप । अधिकमधमस्मिन्नित्यध्यर्धम् , संख्यासंशाविधानेऽभ्यर्धग्रहणं सकविध्यर्थमित्युपसंख्यामंशा । अध्यर्धन कसेन कीतं ठर उपि अध्यर्धकसम् । द्वाभ्यां सायां फ्रीतम् इत्यागतयोरएट योरुन्भवति ! द्विसूर्पम् । त्रिसूर्पम् । अध्यर्धसूर्पम् | रादिति हेत्वय का। रस्य हेतुनिमि यो हृत् तस्योग्न भवति । वि सूर्पण पटेन क्रीतम् , विसौर्षिकम । प्रनिमिसादाप समाहारलक्षणादाबुवकम्यः" [१०]। द्वयोः सूर्पयोः समाहार: दिसूपी । द्विसूत् कोतम् द्विसूर्पमिति । न वक्तव्यः । श्रभिधानवशात् समाहारे धाक्यमेव भवति । न त्योत्पत्तिः । अखाविति किम् ! पाञ्चलोहितिकम् । पाञ्चकलापिकम् । परिमायानामधेये इमे। पङ्ग लोहितानि परिमाणमस्य पश्चकपालाः परिमाणमस्येति "परिमाणाध्यायाः सघसूत्रःऽध्ययने" [ १] "सी" [१७]। इति ठण् । परिमाणस्य योगदपि प्राप्ते "अनुदाणे' इति प्रतिषिद्ध मादरेप् । अन्ये पञ्चजोहित्यः परिमाणमस्येति विगृह्य "वस्य शुस्यटे' [ वा. ] इति पुंबद्भाव विदधाति ।