________________
. २२२
जैनेन्द्र-व्याकरणम् . पा. ध सू०१- [ १५] इति अभि प्राप्ने पूर्वनिर्णयेन दम् भवति । अादिषेयं चर्म । उपधीयत इत्युपषिः, रयानं गुणान्तरयोगाद् विकृत्तिरियम् । उपध्यर्थम् , नौपधेयं दारु । वालेयास्तन्दुलाः।
ऋरभोपानहो यः ॥३४:१३|| तदर्थ विकृतेः प्रकृताविति वर्तते । ऋषम उपानह इत्येताभ्यां ग्यो भवति । ठस्यापवादः । गुणान्तरयोगार्दाप विकारो भवति । तद्यथा बैभीतकोऽपूपः इति । अषमार्थेभ्यो वत्सः ( आपभ्यो वास: । श्रौपानह्या मुसः । "धर्मणोऽज" ||४] इत्यता पूर्वनिर्णयेनायमेवेभ्यते । औपाना चर्म ।
चर्मणोऽम् ।।३।४|१४|| तदर्थ विकृतेः प्रकृत-विति वर्तते । चर्मण इति विकारसम्बन्धे ता । चर्मणो या विकृतिस्तद्वाचिनोऽन् भवति । छस्याऽपवादः | वर्धयर्थ बाम् | वर्चा (वरत्रा) र्थ' वा (धारत्र) चर्म । सनकुर्नाम चर्मविकारः, ततः पूर्वनिर्णयन उवर्णान्तलक्षणो यो भवति । सनङ्गव्यं चर्म ।
तवस्यास्मिन्निति ॥३॥१५॥ प्रकृतिविकृतिभावस्ताद बेद न विवचितं योग्यतामा विवक्षितम् । तदिति बासमर्थादस्य अस्मिन्निरयेतयोरर्थयोर्यथाविहितं त्यो भवति । इतिकरणास्ततश्वेद विवहा । अस्त्र सम्भावने ऽभिधानम् । तेन मलथीयाद् भेदः। प्रासादोऽस्य स्यात् प्रासादीयं दारू । प्राकारीया इष्टकाः । प्रासादोऽस्मिन् देशे स्वात् प्रासदीयो देश । प्राकारीमा देशः । ५६ सान मचाते, प्रासादो देवदत्तस्य स्वात् १ इति करणादविवक्षाऽत्र |
परिखाया ढन ॥२४१६॥ तदस्यास्मिन्निति वर्तते । परिखाशब्दान भवति । छस्याफ्यादः । परिखाऽस्सिन्देशे ग्भाव्यते पारियो देशः । पारिखेयी भूमिः । इत ऊर्च छयो नानुवर्तते ।
महडिण ॥४७॥ तदई तोति निवृत्तम् । प्रागेतस्मादई संशब्दमाद्यानित अर्ध्वमनुक्रमिभ्यामः, तेषु ठणधितो बेदितव्याः । प्रागिति वर्तमाने अभिविध्यर्थमाद्महणम् । अस्तीत्यस्मिन्नप्यथें ठण भवति । वक्ष्यति "सेन क्रीतम्" ||३५j । वस्त्रेण क्रोत वास्त्रिकम् । गोपुच्छिकम् ।
शतादस्वार्थ सेठयो ॥३४॥१८॥ श्राईदिति वर्तते । स्वार्थे शतमेव । शवशवादस्वार्येऽसेठय इत्येतो त्यौ भवत आहीयेष्वर्थेषु । कस्यापवादः । शतेन क्रीतम्, शतिकम् । शत्यम् । अस्वार्थ इति किन ? शतं परिमाणमत्य शतकं स्तोत्रम् । नात्र प्रकृत्यदर्थान्तरभूतस्त्यार्थः समुदायः किन्तु शतमेव । यत्र वर्षान्तरभावस्तत्र विधिरेव न प्रतिरोधः । शतेन क्रीतं शतिकं पटशतम् । शयं पटशतम् । वाक्येन छत्र त्यार्थस्य शवत्वं गम्यते न श्रुत्या । अस इति किम् ? द्वौ च शतं च द्विशतम् | तंन क्रोतं द्विशतकम् । द्वाभ्यां शतान्या कीतमिति रसे "बाहुबलौ" [२२५/२६] मृत्युपि नास्ति विशेषः । ननु स-स्यांवधौ तदन्यविधिमालाल असमहामनर्थकम् ? नाप्युत्तरत्र तदन्तविधेापकम् । "प्राग्वसः सम्यापूर्वपदानां सदन्तप्रणमनुषीति उपसंख्यानमवश्यं कर्तव्यम् ।' पारावा वर्तवति पारायणिकः। द्विपापयरिणकः । असंख्यापूर्वपदस्य न भवति । सहस्रना क्रीतम्, साहस्रम् । सुवर्गासहसण क्रोमित्यत्राण न भवति । तया उबन्तायाः प्रकृते भ्यते । वाम्यां सूर्पाभ्यो क्रीतम् , दिसूपण कोतम् तदन्तविधेरभावात् "सूपद्विा" [२५/२५] इत्ययं विधिन भवति । सामान्येन ठण, विसोपिकम् । “परिमाणमस्याखुशाणे" ।।२२] पति छोरे । एवं तर्हि पूर्वत्र तदन्तविधिरपि भवतीति ज्ञाप्यते । गव्यम् । अगव्यम् । हवि वाम् । प्रसूरहविष्यम् । अपूप्यम् । यबापूप्यम् । अष्टक्यम् । एकाष्टक्यम् । राजदत्यम् । माध्यम् । तिल्यम् । कृष्णातिल्यम् ।
संख्यायाः कोऽतिशतः ॥३।४.१९॥ श्रादिति वर्तते । संख्याया अतिशदन्तायाः को भवति । आहादथेषु ठयोऽपवादः। संख्याशब्दः “कति: संपा" [॥५॥३३] इति प्रतिशब्दं प्रत्याययति । तत्र