________________
०३ पा० ४ सू० -१२ ] महाभूचिसहितम्
२२१ तासाद (द ) साच्च छ एव भवति । विश्वजनीयम् । “पञ्चजनशब्दादुपसंम्माम" [वा.] पश्चजमीनम् । अत्र "दिवसंख्य डो[१।३।१५] इत्यनेन विहितासमानाधिकरणाद् बसादेवेष्यते । पञ्चजनीयमन्यत् । “सर्वजनादृण खश्च वक्तव्यः" [था. ] सार्वजनिकः । सर्वजनीनः । अत्रापि यशादेवेष्यते । सर्वजनीयमन्यत् । "महाजना वक्तव्यः" [वा. ] महाबनिकम् । घसादयं विधिः । बसाच्छ पव भवति | भाजनीयम् । ईनादेशे कृते मोऽघुसो हति" [ शा१०] इति टिरवं प्राप्तम् , सूत्रे नकारान्तनिपातनान्न भवति । भोगः शरीरम् । तदंसा( दन्तात् मातृभोगीणः। पितृभोगिणः । मात्रादि यः केवले यश्छ एव भवति । मानीयः । पित्रीयः। “राजाऽचार्याम्या भोगान्ताा नित्यमिति पक्तम्यम्" [वा. ] राजभोगीनम् । श्राचार्यभोगीनम् । भार्यभोगान् ( गीन ) शब्दस्य "शुभ्मादित्वात्। [शा१] त्वं (4) मति : पाप कि सदन कति । राज्ञे हितम् । प्राचार्याय हितमिति ।
सर्वाष्णो वा ॥३२४१८॥ तस्मै हितमिति वर्तते । सर्वशब्दाद् वा सो भवति पदे छो भवति । सर्वस्मै हितम् , सावंम् । सर्वोयम् ।
पुरुषाहण ॥३॥४५॥ पुरुषशब्दावृष्ण भवति तस्मै हितमित्यस्मिन्वित्रये 1 छस्याऽपवादः । पुरुषाय हित पौरुषेयम् । अल्प ( त्य ) ल्पमिदम् । “पुरुषाद् वधविकारसमूहतेमकृतेविति घातम्यन्"। पोरधेयो वधः । “वस्थेवम्'' [ ३॥३॥८८ ] इत्या प्राप्तः । पौरुषेयो विकारः । “प्रास्ताकादे:" [२६।१०५ ] इत्या प्राप्तः । पौरुषेय स्यमागतं ( यः समूहः ) "तस्थ समूह:" इत्यण प्राप्तः । पौरुषेयः प्रासादः । पौरुषेयो ग्रन्थः । तेन कृते "मि अन्धे ( कृते ग्रन्थे ) [२५] "" [१ ] इत्यण् प्रातः ।
माणवघरकारखा ॥२४१०॥ तस्मै हिचमिति वर्तते । माणच-चरक-शब्दाभ्यां खज भवति । छस्याऽपवादः । माणवाय हितं मागवीनम् । चारकीराम् ।
तदर्थ विकृतेः प्रकृत्तौ ॥३॥४:११॥ हितमिति निवृत्तम् । तस्मै इति वर्तते । तस्मै इदं तदर्थ समानजातीयमभिन्न सन्तानवति कारणम् , प्रकृतिः। तस्या एवाऽवस्थान्तरं विकृतिः । तदर्थमित्येतव्यकृतवि. शेषणम् । खदांयां प्रकृताविति । यद्येवं स्त्रीलिङ्गमीप् च प्राप्नोति । "सूत्रेऽस्मिन् सुधिधिरिटः" [५।२।११४] इने पा ( इतीपो । वाया एकेन च निर्देशः । विकृतिवाचिऽवन्तान्मूदखदायां प्रकतापनि भिधेयायां यथाविहितं त्यो भवति । विकृत्यर्थायां प्रकृती त्यो भवतीत्यर्थः । अङ्गारेभ्यः, अङ्गारीयाणि कामानि । प्राकारीया इष्टकाः। शङ्कच्यं दाम् । पिचच्यः कर्षासः । अपूप्याः । अपूपीयास्तन्दुलाः । विग्रहे तादय लक्षणाऽप. द्रष्टव्या । तदर्थमिति किम् ? मूत्राय यवागृः । उच्चाराय यवानम् । पादरोगाय नड्व. लोदकं कल्पते । योग्यतामात्रेण विकृतिप्रकृत्यभिसा यो मा भूत् । अत्र केचित्तस्मै ग्रहणं नानुवर्तयन्ति । वादभय तयाऽपि व्यच्यते । यथा गुरोरिदम् , गुर्वर्थम् इति । विकृतिवाधिनस्तान्तात्तदायां प्रकृतावमिधेयाकां त्यमुत्पादयति । एवमङ्गारासामिमानि अङ्गारार्यानि काष्ठनि, अशागेयाणि । तदर्थमिति किम् । यवाना धानाः धानानां शक्लयः। नात्र प्रकृतैरनन्यार्थया गम्यते । अपि तु प्रकृ.त्यन्तरनिवृत्तिमात्रम् ! नान्येषां घाना नान्येषां शक्लवः । अत एव विकारप्रकृतिसम्बन्धमात्रेऽपि त्यो न भवति । धानानां यवाः, शक्तूनां पानाः इति । विकृतेरिति किम् ? उदकार्थः कूपः। नात्र पार्थिवस्य कूपस्य विकृतिरुदकम् । प्रकृताविति किम् । अस्या कोशी । असिरयसो विकृतिर्भवति । तन्न कोशी तस्य प्रकृतिः ।
छदिरूपाधवलेढ अ. ॥४१॥ तदर्थ विकृतेः प्रकृवाविति वर्तते । छदिस् उपधि बलि इत्ये. तेभ्यो दम् भवति । छदिरानि छादिपेयाणि तृणानि । इह छदिरथं चमेति परत्वात् "धमदो"