________________
'२२०
जैनेन्द्र-व्याकरणम् [म. पा. . .-. प्रायठणश्छः ॥३|४|१|| वक्ष्यन्ति (ति) "श्राहाटण्" १२॥२॥] मागेतस्मादृण, संशन्दनायेऽर्या वक्ष्यते (न्ते) तेषु छोऽधिकृतो वैदितव्यः । वक्ष्यति "तस्मै हितम्' [३१] । वसेभ्यो हिता, वसीयः । अयसीयः । करभीयः । प्राग्वचनं किम् । श्रर्थविशेषेऽपवादेन निवर्त (त्ति ते पुनरर्थान्तर उपस्थानं यथा स्यात् । नन्वनि धि)कारादेवापवादविषयेत्युपस्थानं प्राप्नोति । नैतदेवम् । तत्र तत्र वामहणाञ्चकारकरणाचापवादविषयपरिझरो गम्यते ।
उगवादेर्यः ॥३४॥२॥ प्राण इति वर्तते । उवर्णान्तान्मृदो गवादिभ्यश्च यो भवति प्रायोऽ थेषु | छाऽपवादः । शङ्कव्यं दारु । परशव्यमयः । पिचव्यः कार्पास: । गवादिभ्यः । गन्यम् । हविष्यम् । गो। हविष् । इह इविरिति स्वरूपग्रहणम् | अष्टका । वाईए । युग । मेधा । स व् ( स क ) नाभि नर्म वा । नभ्यो
क्षःनभ्यमनम् । "सु (शु) नोजिचिनीस्वम्" [बा०सू शुन्यम् | H(शु) न्यम् । ऊपठो नव । ऊबन्यः । कूप । अक्षर । दर । खर । दवद । स्व (ख)द । विष ।
- हविरपूपावे ॥ ३॥ हविःशब्दो गवादिषु पठितः । तद्विशेषाणामिह ग्रहणम् । इविविशेषवाचिभ्योऽपूपादिभ्यश्च प्राठणोऽर्थेषु वा यो भवति । नित्ये ठे प्राप्ते विभाषेयम् । श्रामीच्यम् । ग्रामीदीयं दधि । पुरोद्धाश्याः। पुरोडाशीयास्तन्तुलाः । श्रपूपादिभ्यः, अपूप्यम् । अपूपीयम् । अपूप । तन्दुल । पृथुक । अभ्योष । अवोष । किराव । मुसल । कटक । कएर्णचेष्टक । द्ग ल (अर्गल)। स्थूणा । यूप । सूप । दीप । प्रदीप । अश्वपत्र । "विगृहीतापीच्यते ।" "असधिकारेश्या ।' उदन्याः। उदनीयाः । सूर्याः, गयास्तन्दुलाः । अन्नविकारत्वादेव सिद्धे अपूपाऽभ्योषादीनां प्रपश्चार्थ पृथग्रहणम् । अतो विकल्पात्पूर्वनिर्णयेन उवन्तिलक्षणो नित्यो विधिर्भवति । चारिति, इविविशेषः। चरन्यास्तन्दुलाः । शकुरमविकारः, शकल्या घानाः। "काबलाश्चीमा कृष्चोय ( कम्यलाच प्रापठणोऽर्थे ) नित्यं यो वक्तभ्यः" [घt.]1 कम्बल्यमूरचितम् । खुविषयादन्यत्र । कम्बलीया ऊर्णा । नेदं बचाव्यम् । “न विस्ताचितकम्बल्यात्" [111२.] इति निपातनासिद्धम् ।
तस्मै हितम् ॥३४४॥ तस्मै इति अपसमर्थांद् हितमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति । पसेभ्यो हिता, वत्सीयः । करभीयः | पटव्यम् । गव्यम् । इविष्यम् ।
प्राण्यङ्गरथखलयकमाषवृषब्रह्मांतलाद्यः ॥३४|४|| प्राण्यहं शरीरावयवः, देहदेहिनोः कथञ्चिदभेदात् । प्राययङ्गवाचिभ्यो रथ खल यव माष वृष ब्राह्मण तिल इत्येतेभ्यश्च यो मवति तस्मै हितमित्यस्मिन्नर्थे । छस्याऽपवादः। दन्तेभ्यो हितं दन्यम् । करायम् । चतुभ्यम् । वामये हितं नाभ्यं सेलम् । "माभि नभन्न" [दा०] इति नभभावः । गवादिलक्षणो यो विहितः स इह न भवति । गवादिलचो यह कस्मान्न भवति १ प्राण्यङ्गलक्षणो यस्तस्य परत्वाद् बाधकः । स्थाय हिता भूमिः, रथ्या । खलाय हितम् , खस्यम् । यव्यम् । भाष्यम् । दृषाय हितम् । वृष्यम् । ब्रमाणे हितम् , ब्रह्मण्यम् । विल्यम् । वृष्य हितं नामयाय हितमित्यत्रानभिधानाच्छो न भवति ।
अजरविभ्यां थ्यः ॥३॥४६॥ अम-अविशब्दाभ्यां ध्यो भवति तस्मै हितमित्यस्मिन्नर्थे । छस्याs पवादः । श्रजे ( जाय ) हितम् , अजयम् । अविथ्यम् । लिङ्गविशिष्टस्याबाशब्दस्य ग्रहणेऽपि "लावो" [ ||१४७] इति पुंवद्भावे कृते तदेव रूपम् ।
विश्वजनात्मभोगान्तारखः ॥३॥४॥ तस्मै हितमिति वर्तते । विश्वजन श्रात्मन् इत्येताम्य मोगान्ताच मूदः खो भवति । छल्याऽपवादः । विश्व जनाय हितः, विश्वननीनः जिनः । अन पखादेवेभ्यते ।