SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [म. पा० ३ सू०१३-२० जैनेन्द्र-व्याकरणम् २१९ विषेण वध्यः, विष्यः। वध इति प्रकृत्यन्वरम् | वधमहंति, वध्यः । सीतया समितं सजतं सीत्य क्षेत्रम् । "स्थलीताहवेभ्यो यविधौ तवन्तविधिरपीच्यते' [१०] परमसोत्यम् । द्विसीत्यम् । धर्मपथ्यर्थ यायादनपेते ॥३॥३३१६८॥ निर्देशादेव समर्थविभक्त्युपादानम् । धर्म पयिन् अर्थ न्याय इत्येतेभ्यः कासमथेभ्योऽनपेतेऽर्थे यो भवति । धर्मादनपेतं धर्म्यम् । पश्यम् । अयम् । न्याय्यम् । छन्दसा निमिते ॥३।३।१६६॥छन्द इच्छा । निर्मितमुत्पादितम् । निर्देशादेव भासमर्थाच्छन्दःशब्दात् निर्मितऽर्थे यो भवति । छन्दसा निर्मितः, छन्दस्यः । परसाऽधा च ॥३॥२२००|| निर्देशाद् माया उपादानम् । उरःशब्दाद् भातमानिर्मितऽर्थेऽण भवति यश्च | उरसा निर्मितः, औरसः । उरस्यः । मदजनहलात्करणजल्पकर्षेषु ॥३।३।२०१॥ मद जन हल इत्येतेभ्यो यथासंख्यं करण जल्प वर्ष इत्येतेष्वर्येषु यो भवति । करणादयः शब्दा भावे करणे वा व्युत्पादयितच्याः। तेन सामर्थ्याच्योत्पचिः । मदकस्य करणं मद्यम् | मदस्थाने फेचिन्मसशब्दं पठन्ति, तेषां मत्यमिति भवति । इनस्य जल्पः, जन्यः । इलस्य कर्षक, हल्यः। द्विहल्यः । परमहल्यः । तत्र साधुः ||२२०२॥ तत्रेतीपसमर्थात्साधुरित्येतस्मिन्नर्थे यो भवति । समनि साधा. सामन्यः । फर्मण्यः । सभ्यः । शरएयः । साधुरिह योग्यो निपुणो वा न तु हितः, तत्र हि प्राकठणीय एष स्मः। प्रतिजनादेः खन ॥३३१२०३।। तत्र साधुरिह वर्तते । प्रतिजन इत्येवमादिभ्यः खा भवति । यस्याऽपवादः । जनं जनं प्रति. प्रति जनम् । यथार्थे हसः । प्रतिजने साधुः, प्रातिजनीनः । प्रविजन । इदंयुग । संयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । निशतनात्ताया छानुप् । सर्वचन । विश्व बन । पञ्चमन । महाजन । योन हितार्थः साध्वः, तत्र वचनात्याकठरणीयस्य बाधा । भक्ताण्णः ॥३२३२२०४॥ तत्र साधुरिह वर्तते । भक्तशब्दापणो भवति । यस्याऽपवादः । भक्ते माधुर्भाक्तस्तन्दुलः । परिषदो ण्यः ॥३॥३२०५तत्र साधुरिति वर्तते । परिषच्छन्दारण्यो भवति । यस्याऽपवादः । परिषदि साधुः, पारिषद्यः । योऽप्यत्राऽनुवृत्तिरिष्यते । परिषदि साधुः, पारिषदः । कथावेष्टण ।।३।३।२०६॥ तत्र साधुरिति ' वर्तते। कथा इत्येवमादिभ्यपण भवति । यस्याऽपवादः । कथायां साधुः, काभिकः । कया । विकथा । विश्व कथा । संकथा । वितन्द्रा । कुष्टिदा । कुष्टचित् । जनवाद । जनेवाद | चित्र । वृत्ति । सङ्ग्रह । गण । गुण । श्रायुर्वेद ! गुड । कुल्यास ( कुल्माष ) | सक्तु । अपूप । मांसौदन । इतु । वेणु । संग्राम । संघात । प्रवास । निवास । उपवास । पथ्यतिथिषसतिस्पते ॥३॥२०७॥ तत्र साधुरिति वर्तते । पथ्यादिभ्यो ढन् भवति । यस्यापवादः। पथि साधु पाथेयम् । नातिथेयम् । वासतेयम् । स्वापतेयम् । समानोदरे शयितः ॥३॥०२०८॥ तत्रेति वर्तते । निर्देशाद् वा ( ईप्समर्यात् ) समानोदरशब्दात् शयित इत्यस्मिन्नर्थे यो भवति । समानोदर्यः। सोन्दर्यः । 'योदय" [३५] इति समानस्य सादेशः। कयं तर्हि सोदरशब्दस्य सिद्धिः १ "समानस्य" [ ५३।१३२] इति योगविभागात् । इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ तृतीयस्याऽध्यायस्य तृतीयः पादः समासः । 1. -रिह ब-०, १०।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy