SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २१८ जैनेन्द्र-व्याकरणम् [अ० ३ पा० ३ . १२-1 रथं वहति, रथ्यः । युग्यः । प्रासङ्गयः । इहानमिधानान्न भवति । कालसंशिने युगं वहति राजा । युगं वहति मनुष्यः । "शकटादए पकन्यः [वा०] शफट घहति शाकटो गौः | "कलीराट्टण पक्तम्यः" [पा. ] इलं वदति शालिकः 1 सरितः। नेदं वक्तव्यम, शकटस्य बोदा इलस्य चोदा इत्यवं विग्रहे शैधिकेशाया लसीराटुग्ण" [३/३१५] इति ठणा च सिद्धम । तहि रथग्रहण मायनर्थकम् । "स्थाय* [ AIEE ] इत्यनेन सिद्धत्वात् । तदन्तार्थमिह रथग्रहणम् । द्वौ रथी वहति, द्विरथः । अन्न प्रारद्रवीयस्य "रस्योयनपत्ये" [१३७५ ] इत्युप् प्रसज्यते । धुरो ढण वा ॥३३॥१६२॥ धूःशब्दाद् वहतीत्यस्मिन्नये ढण भवति यश्च । प्रकृतिविशेषाणा विधीयमानेन यस्य बाधने प्राप्तेऽनेन समुच्चयः क्रियते । न स्वनुकर्षः । उत्तरत्राऽप्यनुवृत्तेः । धुरं वहति, धौरेयः । धुर्यः । __सधैंकाभ्यां खः ॥३३॥१९३॥ तद्वहतीति वर्तते । सर्व-एकशब्दाभ्यां परस्मा धुरः सो भवति । सर्वा भूः, सर्वधुरा । “पूर्वकालकमधे" [१४४इत्यादिना पसः । सर्वधुरी वहति, सर्वधुगेरणः । एक धुरीणः । 'एकधुराशब्दारखस्योस वक्तव्यः'' ] एकधुरं वहति एकधुरः । न वकव्यः । परस्या धुपे वोटेभ्या ( त्या ) गतस्यायः "स्योधनपत्ये" [1] इत्युपा सिद्धम् 1 इष्टसङ्ग्रहार्यश्वकारोऽनुवत्यः । उत्तरधुरीणः । विध्यत्यकरणेन ॥३३॥१९४॥ तदिति वर्तते । इप्समर्थान्मृदः विध्यतीत्यस्मिन्नर्थ यो भवति न चेत्करणेन बिध्यति तदिति । पाद विध्यति पद्याः शर्वराः । "पथ" [१६] इति पादश्य पदादेशः । करव्याः कण्टकाः । प्रकरणेनेति किम् । पादं विध्यति धनुषा । प्रतीयमानेऽपि धनुषः करमत्वेनानमिधानान्न भवति । शक' विध्यति । चोरं विध्यति राजा। अन्यधेनुष्यान्नवश्यधन्यगण्यपद्यमूल्यमृद्यसतोयगाहप-या: ॥३३॥१९५॥ सन्यादयः शब्दा निपात्पन्ते । पनी बधूः, तां वदवीत्यत्रार्थे यः । जन्याः परिणेतृसहायानामियं संज्ञा । "धेनुष्येति संशायां धेनुशब्दाचः पुष वागमः" प्रकृष्टा धेनुर्धनुष्या । या गोपालाय दोहाथै दीयते । अन्यत्र धेनुतरेति भवति । अन्नं लब्धेत्यभिन्याक्ये अचापणो निपात्यते । श्रान्तः। वशं गत इत्यस्मिन्वाक्ये पशशवायः | पश्यः । विनेय इत्यर्थः । धनगणशदाभ्याभियन्ताभ्यो लब्धर यः । वनं लब्धा वन्यः । गएं लब्धा गययः । पदमसिन् दृश्यते अस्मिन्वाक्ये पाद शवदासः । पद्म दिमम् । पद्यः कर्दमः | पदमस्मिन्द्रष्टुं शक्यमित्यर्थः । 'मूलमस्याबाई' इत्यस्मिन्धाक्ये मूलशब्दाद्यः । मूल्या मुद्गाः । मूल्या माषाः । मूलोत्पाटेन समाह्या इत्यर्थः। . अथवा मूलेन समं मूल्यं वस्त्रम् | मूलेनानम्यं वा मूल्यम् । हृदयस्य प्रिय इत्यस्सित् वाक्ये हृदयशब्दाद्यः । "हृदयस्य हरु लेखयाण्फासेषु' [ 11] इति हृदादेशः । हृद्यो देशः । हृयमन्नम् । हृदयस्य बन्धनमूषिः हृद्यः । वशीकरणभूत इत्यर्थः । समाने तीर्य वसतीत्यस्सिन्याश्ये समानती शब्दायः । समानस्य च सभावः । सतीर्थ्यः। गृहपतिना संयुक्त इत्यस्सिन्वाक्ये गृहपतिशब्दात् ज्ञायो न्यो निवास्यते । गाईपरयोऽग्निः । वयस्तुलाभ्यां सम्मिते ॥३३॥१६६॥ निर्देशादेव माया उपादानम् । वयस्तुला इत्येताभ्यां भा. समर्थाभ्यां सम्मितेऽर्थ यो भवति । वयसा सम्मितः, बघस्यः । संज्ञायामभिधानम् । अन्यत्र वयसा सम्मितः शत्रुरित्येव । तुलया सम्मित तुल्यम् । सरशमित्यर्थः । मोधर्मविषसीताभ्यस्तार्यप्राप्तबध्यसमितेषु ॥३।३१६७|त्यावसाभासमर्यादिति लम्यते । नावादिभ्यश्चतुर्यो भासमर्थेभ्यो यथासंख्यं तार्यादिषु यो भवति । नावा तायं नाव्यमुदकम् | "मि ये" [३६५] इत्यावादेशः। प्राक्तनेन धर्मेण प्राप्त घर्म्यम् । वक्ष्य नाणं तु धर्मादनपेतं धम्म न्यायमुच्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy