SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ म. पा.सू. 21-18] महावृत्तिसहितम् २१७ कर्माध्ययने वृतम् ॥३।३।१८।। तदस्येति वर्तते । तदिति वासमादस्मेति तार्थ ठण भवति यत्तद् वासमर्थ कर्म चेवृत्तमध्ययनविषयं तद्भवति । एफमन्यदध्ययने कर्म वृत्तमस्य, ऐकान्यिका। किम्पुनतदेकमन्यदध्ययने कर्म ? अपपाठः। एवं वैयन्यिकः । त्रैयन्यिकः । सर्वत्र हृदर्थे रसः । तदष्ठण् । पहजादेष्टः ॥३।३।१८२॥ बह्वच पदमादिर्यस्य तस्मान्मृदष्ठो भवति । ठणोऽपवादः । तदस्य फर्माध्ययने वृत्तमिति वर्तते । द्वादश अन्यानि अपपाठलक्षणानि अध्ययने कर्माणि दत्तान्यस्य, द्वादशान्यिकः। हितमस्मै भध्यः (नाः ३३/१-३॥ रादिति ही तरिति मतमदस्मै इत्येतदर्थे ठण् भवति यत्तद् बासमर्थ हितं भक्षाश्चेत्तद् भवन्ति । अपपभक्षणं हितमस्मै, श्रापूपिकः । शाकुलिकः । इदमेव शापक हितयोगेऽप भवति । तददीय नियतम् ॥३३॥१८॥ अस्मै इति वर्तते । सदिति वासमर्यादस्मै इत्यस्मिन्नथे उण भवति यत्तद् वासमर्थ तच्चेदीयते । नियुक्तं नियमेन युक्त नियुक्तमित्तः । अग्रभोजनममै दीयते नियुक्तम् , पानभोजनिकः । श्रापृपिकः । श्राणाऽस्मै दीयते नियुक्तम् , परिणकः । शाणो को दनिकः । "मोदनशब्दाद पहच्या" [41. ] अोदनिकः । श्रोदनिकी। भकाद्वाऽण् ॥३।३।१८।। तदस्मै दीयते नियुक्तमित्ति वर्तते । भक्तशब्दाद् वाऽण् भवति । पदे ठण भवति । भक्तमस्मै दीयते नियुक्तम्, माकः । माविकः । सत्र नियुक्तः ॥३॥३११८६॥ अधिकृतो नियुक्तः । तत्रेतीप्समर्थाद् नियुक्त इत्यस्मिन्नर्थे टण भवति । शुल्कशालायां नियुक्तः, शौकशालिकः। आक्षपटलिफः । दौवारिकः । ठोऽगारान्तात् ॥३।३।१८७॥ तत्र नियुक्त इति वर्तते । अगारान्ताम्मृदष्ठो भवति । ठयोs पवादः । भाण्डागारे नियुक्तःभाण्डागारिकः । कोष्ठागारे नियुक्तः, कोष्ठागारिकः । अध्यायिन्यदेशकालात् ॥३॥३॥१५॥ अध्येतुं शीलमस्येति, अध्यायी । ईप्समर्थाद्देशवाचिनोउकासयाचिनश्च मृदोऽध्यापिन्यभिधेये ठण् भवति । अध्यायिनीयुक्तम, तत्सम्बन्धात् अध्ययनस्य देशालो पर्युदस्यते । अशुवावधीते, श्राशुचिकः । सान्ध्यावेलिकः । श्रानध्यायिकः । श्रदेशकालाथिति किम् । चैत्यालयेऽधीते । पूर्वाऽधीते ।। काउनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥३२१८॥ व्यवहरति, अनुतिष्ठति 1 तत्रेत्यनुवृत्तेर्निर्देशाद् वासमर्थविभक्त्युपादानम् । कठिनशब्दान्तान्मृदः प्रस्तार-संस्थानशब्दाम्या च व्यवहरतीत्यस्मिन्नर्थ ठणू भवति । वंशकठिने व्यवहरति, धांशकठिनिकः । वार्द्ध कठिनिकः । प्रासारिकः । सांस्थानिकः । अन्तग्रहणं मध्ये कृतमपि कचिदुत्तरयोः सम्बध्नन्ति । निकटावसथे वसति ॥३३१६०॥ सप्रेति वर्तते । निकट-श्रवसपशब्दाभ्यामीपसमाभ्यां वसतीत्यसिमा ठा भवति । निकटमविदूरम् । निकटे वसति, नैकटिकः । श्रावसधिकः । वद्वति रथयुगप्रसङ्गाधः ॥३३।१६१॥ दम्यानां स्कन्धकार्य प्रसङ्गः । तदितीपसमर्थेभ्यो स्थयुग-प्रसङ्गशब्देभ्यो बहतीत्यस्मिन्नर्थे यो भवति । य इत्ययं चाऽधिकार मापादपरिसमातेर्वेदितव्यः | १.कक्ष्यानुरोपात् "मोदमशब्दाङ् यसष्यः' इति प्रतिभाति |
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy