SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ३ १०५ सू. 1.0-1. अवक्रयः ॥ ३॥३॥१७० ॥ तरूपति वर्तते । तस्येति तासमर्थान्मृ दोऽवक्रय इत्यस्मिन्नथे ठण भवति । अबक्रीयतेऽनेनेत्यवक्रयः । अन्याव्यमपि स्वेच्छया परिकल्पितपरिमाणम् । द्रव्यमेकत्र पिण्डितमित्यर्थः । शुल्कशालायामवक्रयः शोल्कशालिकः । प्रातरिकः । श्रापणिकः। गौश्मिकः । सदस्य पण्यम् ॥३१७१॥ तदिति वासमर्यात् परमविशिष्शदस्येति वार्य ठप भवति । अपणः पण्यमस्य, श्रापूपिकः । शरष्कृलिकः । किसरावेष्ठट् ॥२३॥१०२।। तदस्य परयमिति वर्तते । किसर इत्येवमादिभ्यष्ठड् भवति । ठरणोऽपवादः । किमर परायमस्य, किसरिको गन्धिः । किसर । नलद । स्थगर । तगर । उसी शी)र । गुग्गुलु । हरिद्रा । हरिद्धपर्णी । शलालनो था ॥२३१७३|| तदस्य पण्यमिति वर्तते । शलालुशब्दावा ठड भवति । पक्षे राणा भवति । शलानु पण्यमस्य, शलालुकः । शालानुकः । शिल्पम् ॥२३१७४॥ तदस्येति वर्तते । शिल्प क्रियाविशेपे नेपुरएम् | तदिति वासमर्यादस्वेति सार्थ ठप भवति, यसद्वानिर्दिष्टं !शल्पं चेत्तट् भवति । (मृदङ्गवादनं शिल्पमस्य, मार्दजिकः ।) मृदङ्गवादने मृदङ्गशब्द उपचर्यते, तस्मादेव त्यः । एवं पाणविकः । वैणविकः । महकमरा घाऽण् ||३1३।१७।। तदस्य शिल्पमिति वर्तते । मड्डुकमरिशब्दाभ्यां वाण भवति । अण्णाऽनुक्ते ठणु भवति । मङ्गुकवादनं शिल्पमस्य, माडकः। माड्बुकिकः । झाझरः । झाझरिकः । प्रहरणम् ॥३।३।१७६।। तदस्योत वर्तते । र्थात्पदशामा प्रति माग भवति । असिः प्रहरणमस्य, श्रासिकः । सारुक: । धागुष्कः। शनियष्टेष्टोकण ॥२३॥१७७।। शक्तियष्टिशब्दाभ्यां टोकण भवति तदस्य प्रहरमित्यास्मविषये । ठग्योऽपवादः । शक्तिः प्रहरणमस्य, शालीकः । याष्ट्रोकः । इकारोचारणसामर्थ्यात् 'यस्य जया ]ि इति खं न भविष्यात (इति) दीलीबारणं किम् । अन्यत्रापि यया स्यात् । अन्तः (अम्भः) प्रहरणमत्य, अान्तसीकः (आम्मसोकः) । इपं पहरणमस्य ऐषोकः । बहिर्भवः बाहीक इति । नास्तिकास्तिकदैटिकाः ।।३।३।१७।। नास्तिकादयः शन्दा निपात्यन्ते । नास्ति अस्ति दिष्ट इत्येतेभ्यः शब्देभ्यो मतिविशिष्टेभ्योऽस्येति तार्थे ठण निपात्यते 1 परलोको नास्तोत्ति मतिरस्य, नासिकः । परलोकोऽसीति मतिरस्य, श्रास्तिकः। दि देवतं तत्प्रमाणमस्य. दैष्टिकः । निपातनाद्वाक्यादपि त्यविधानम। शीतम् ॥३।३।१७। तदस्येति वर्तते। पासमादत्येति तार्थे ठण् भवति वासमय शीलं चेद् भवति । अपूपभवणं शीलमस्य, श्रापूपिकः । तास्थ्यात्ताच्छब्यमिति अपूपशब्दाच्यः । एवं शाकुशिकः । मोदविका छादेर्णः १३।३।१८०॥ तस्य शोलमिति वर्तते । छत्र इत्येवमादिभ्यो यो भवति । ठणोऽपवादः । छत्रमावरणं तद्वद्गुरुकार्येष्ववहिवलम् । छत्र शीलमस्य, छात्र: । शिष्यः शीलमस्य' शैष्यः । छत्र । शिष्य पछामिला । तितिक्षा | चुरा । उदस्थान | कृषि । कर्मन् । तपस् । पुरोड । श्रास्था । संस्था। अरसा । विश्वधा । सत्य । अन्त । पिसिक (शिविका। 1. शिक्षा (क्षा ) शीबमस्य शैक्षः घा, पू० । २. शिक्ष क्षा) 4०, ५० । ३. मुक्षा (इमुक्षा)
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy