SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१५ म०३ पा० ३ सू० १६०-१५६] महापिसहितम् मापिकः। मौलमाथिकः' । पदस्य वी पदवी | "धेनो बित्' इति इकारो डित् 1 "सर्वतोऽवत्यादिस्य" [11. सू.] इति डीविधिः । तो धावति, पादविषः । पदस्य पश्चाद्धावतीति, अनुपदिकः । श्राक्रन्दिकः । पदचो वाति ॥३॥१६॥ वदिति घर्तते । पदाशब्दाद् इप्समर्थाद् गृहातीत्यस्सिन्नथें ठण भवति । श्रादिपदं गृहाशि, जादिपदिकः . दि । दियः । प्रतिकराटललामात् ॥३।३।१६।। तदिति गृहातीति च वर्तते । प्रतिकण्ठ ललाम अर्थ इत्येतभ्य इपसमथंभ्या गृहातोयस्मिन्नर्थे ठया 'भवति । कण्ठं प्रवि, प्रतिकण्ठम् । "लक्षणेनाभिमुल्येमिप्रतो" [ 1] इति हस: । प्रतिकण्ठं गृह्णाति, प्रातिकरिठकः । प्रतिगतः कण्ठः, प्रतिकण्ठः इत्यत्राभिधानं नास्ति । "पुरुषभ्यसक्षेषु इचिभूषण कक्ष्मसु । वामनेष्टावनोन्भेषु कलामं नवसु स्मृतम् ॥" लाला. मिफः । अार्थिकः । धर्मचरति ॥२३,१६२।। धर्भशब्दादिप्समर्थाच्चरतीत्यस्मिन्नथे ठप भवति । तदिवि वर्तमाने पुनः समर्थविभक्त्युपादानं कि ! प्रासेवायां यथा स्यात् । मुहुर्मुहुर्धम चरति, धार्मिकः । "अपमावि वक्तव्यम्" [वा०] । आर्भिकः ।। प्रसिपथमेति तश्च ॥३.३।१६।। प्रतिपथशब्दादिप्समर्थादेतीत्यस्मिन्नर्थे ठो भवति ठण् च । प्रतिपथमेति, प्रतिपथिक । प्रातिपथिकः । समवायासमवैति ||३२३६१६४|| समयायाचिभ्य इप्समर्षेभ्यः समवैती यसिन ठप भवति । बहुलनिर्देशात्तस्य तत्पर्यायाणां च प्रणम् । समवायं उमवि, सामवायिका । सामूहिकः । सामानिकः । सांसदिकः । परिषदी पयः ॥३॥३॥१६५।। तदिति वर्तते । परिषन्छन्दादिप्समर्थात् समचैतीत्यस्मिन्नथें गयो भर्वात । ठयोऽपवादः । परिषद समवैति, पारिषद्यः । सेनाया या ॥३३॥१६६॥ सेनाशब्दारिपसमर्थाद्वा एयो भवति समवेतीत्यन्मिन्नथें । पने ठण भवति । सेनां समवैति सैन्यः । सैनिकः । लालाटिककोक्कुटिको ॥३॥३॥१६७५ लालाटिककोक्कटिकशब्दो निपात्येते । ललाटवक्कुटी. शब्दाभ्यानिपसमर्थान्यां पश्यतीत्यस्मिन्नर्थे ठण, निपात्यते । ललाटं पश्यति, लालाटिकः सेवकः । कुक्कटोशब्देन क्रुक्कुटीपातमात्रो देशो लक्ष्यते । कुक्कुटो पश्यति, कौक्कुटिको भिन्नुः । पुरो युगमात्रदेशप्रेक्षीत्यर्थः । तस्य धर्म्यम् ॥३।३।१६८।। धर्म्य न्याय्यम् । तस्येति तासमर्थाद् धर्यमित्यस्मिन्नथे ठरण भवति । शुल्कशालाया धम्, शोकशालिका | प्रातरिकम् । आपणिकम् । ऋन्महिष्यावरण ॥३३॥१६॥ तस्य धभिति वर्तते । शुकारान्तान्मृदः मरिषी इत्येवमादिभ्यः वाणू भवति । ठणोऽपवादः । मातुर्धम्य मात्रम् । पैत्रम् । हौत्रम् ! शास्त्रम् । मडिम्यादिम्यः । महिल्या धर्म्यम, माहिषम् । महिषी । प्रजावती । केषाञ्चित् प्रजापतीति पाठः। प्रलेपिका ! विलेपिका | अनुलेपिका । वर्णकपेषिका । भस्म हत्यवे' [ ४।३।१५७ वा०] इति पुंवगावः प्राप्तः "न बुहतूकोड:" [] इति प्रतिषिध्यते । "विज्ञसिस्टिः स्वच" [घा | विशसितुयें वैशस्त्रम् । "विभाजपितुर्णिमा [वा०] । विभावयितुर्घथै वैभावित्रम् | .. सो शो )माधिका पू । सौ( शौ एवमाथिका मा.।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy